यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदन्य¦ पु॰ उदन्यायुक्ते ऋषौ भवः अण्। पिपामायुक्तर्षिभवे मुण्डिभे ऋषौ।
“एतां ह वै मुण्डिभ औदन्यःब्रह्महत्यायै प्रायश्चित्तिं विदाञ्चकार” शत॰ ब्रा॰

२३ ,

३ ,

५ ,

६ । तस्यापत्ये तु इञ्। औदन्यि इत्येव तत्रार्थेततः युवप्रत्ययस्य फिञः पैला॰ लुक्। तदीययुवापत्ये च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदन्य m. (fr. उदन्य) , N. of the ऋषिमुण्डिभS3Br. xiii.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Audanya, ‘descendant of Udanya or Odana,’ is the patronymic in the Śatapatha Brāhmaṇa[१] of Muṇḍibha, who is credited with inventing an expiation for the crime of slaying a Brahmin. In the Taittirīya Brāhmaṇa[२] the name appears in the form of Audanyava.

  1. xiii. 3, 5, 4.
  2. iii. 9, 15, 3. Cf. St. Petersburg Dictionary, s.v. Odana;
    Eggeling, Sacred Books of the East, 44, 341, n. 1.
"https://sa.wiktionary.org/w/index.php?title=औदन्य&oldid=473055" इत्यस्माद् प्रतिप्राप्तम्