सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

वानरः, मर्कटः, हरिः, प्लवगः, शाखामृगः, वली


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः, पुं, (कम्पते यः सदा । कपिचलने । “कुण्डि- कम्प्योर्नलोपश्च” उणां । ४ । १४३ । इ प्रत्ययः ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, मनुः । ११ । १५४ ॥ “विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणञ्चरेत्” ॥) सिह्लकः । मधुसूदनः । इति मेदिनी ॥ (यथा, महाभारते १३ । १४९ । १०९ । “सनात्सनातनतमः कपिलः कपिरव्ययः” ॥) धात्रिका । इति शब्दमाला ॥ करञ्जभेदः । इति शब्दचन्द्रिका ॥ (कादुदकात् पृथ्वीं पाति इति । वराहः । रक्तचन्दनम् । पिङ्गलम् । तद्वर्णवति त्रि ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः [kapiḥ], [कप्-इन् नलोपः; Uṇ.4.143.]

An ape, a monkey; कपेरत्रासिषुर्नादात् Bk.9.11.

An elephant.

A species of Karañja.

Incense, storax or impure benzoin (शिलारस).

The sun.

N. of Viṣṇu.-पिः f. -पी A female monkey. -Comp. -आख्यः Incense. -इज्यः an epithet of (1) Rāma; (2) Sugrīva.-आसम् The buttocks of an ape; यथा कप्यासं पुण्डरीकमेव Ch. Up.1.6.7. -इन्द्रः (the chief of monkeys) an epithet of (1) Hanumat; नश्यन्ति ददर्श वृन्दानि कपीन्द्रः Bk.1.12; (2) of Sugrīva; व्यर्थं यत्र कपीन्द्रसख्यमपि मे U.3.45; (3) of Jāmbuvat. -कच्छुः f. N. of a plant.-कन्दुकम् the skull. -केतन, -ध्वजः N. of Arjuna; Bg.1.2. -चूडा, -चूतः the hog plum tree (Mar. अंबाडा)-जः, -तैलम् -नामन् n. storax or benzoin.

प्रभुः An epithet of Rāma.

of Sugrīva. -रथः an epithet of (1)Rāma; (2) Arjuna. -लोमन् f. a kind of perfume.-लोहम् Brass. -वक्त्रः N. of Nārada. -शाकः, -कम् a cabbage. -शीर्षम् the upper part (coping) of a wall. having a sphere like the head of a monkey; Kau. A. 1.3. -शीर्षकम् vermilion (Mar. हिंगूळ). -शीर्ष्णी a kind of musical instrument.

"https://sa.wiktionary.org/w/index.php?title=कपिः&oldid=494796" इत्यस्माद् प्रतिप्राप्तम्