सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

कपिः,वानरः हरिःप्लवगःशाखामृगःवली


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः, पुं, (मर्कति गच्छतीति । मर्क + “शका- दिभ्योऽटन् ।” उणा ० ४ । ८१ । इति अटन् ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “यमाय कृष्णो मनुष्यराजाय मर्कटः ॥”) ऊर्णनाभः । (यथा आर्य्यासप्तशत्याम् । ३२२ । “अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥” “मर्कटो लूता ॥” इति तट्टीका ॥) स्थावरविष- भेदः । इति हेमचन्द्रः ॥ गलेगण्डपक्षी । इति त्रिकाण्डशेषः ॥ हाडगिल् इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः [markaṭḥ], 1 An ape, a monkey; हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम् Bv.1.99.

A spider.

A kind of crane.

A kind of coitus or mode of sexual enjoyment.

A kind of poison.

टी A female ape.

N. of various plants.

An iron bolt. -Comp. -आस्य a. monkey-faced. (-स्यम्) copper.-इन्दुः ebony. -कर्ण a. monkey-eared. -तिन्दुकः a kind of ebony. -पिप्पली the Apāmārga tree. -न्यायः the mokey-rule (opp. to मार्जारन्यायः). -पोतः a young monkey. -वासः a cobweb. -शीर्षम् vermilion.

"https://sa.wiktionary.org/w/index.php?title=मर्कटः&oldid=506886" इत्यस्माद् प्रतिप्राप्तम्