कपिः,मर्कटः हरिःप्लवगःशाखामृगःवली

वानरः

संस्कृतम् सम्पाद्यताम्

  • वानरः,चपलः, मर्कटः, प्लवगः, कपिः, शाखामृगः, किखिः, कीलुषः, कुषाकुः, दधिशोणः, नखायुधः, नगाटनः, पारावतः, बाहुकः, भल्लुकः, प्लवंगः, प्लवंगमः, प्लवनः, प्रवगः, मर्कः, रामदूतः, लतामृगः, वलिमुखः, वलीवदनः, विभ्रान्तशीलः, विटपिमृगः, वृक्षचरः, हरिः, हर्यक्षः, वालिनः।


नामः सम्पाद्यताम्

  • वानरः नाम कपिः, जन्तुः।


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः, पुं, स्त्री, (वा विकल्पितो नरः । यद्बा, वानं वने भवं फलादिकं रातीति । रा + कः ।) स्वनामख्यातपशुः । वा~दर इति भाषा । तत्प- र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा- मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८ वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११ प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः १५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः १८ हरिः १९ तरुमृगः २० नगाटनः २१ झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति शब्दरत्नावली ॥ किखिः २५ शालावृकः २६ इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा, मनुः । ११ । १३६ । “हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव । वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः [vānarḥ], [वानं वनसंबन्धि फलादिकं राति-गृह्णाति रा-क; वा विकल्पेन नरो वा]

A monkey, an ape.

A kind of incense.-री A female monkey. -a. Belonging or relating to monkey; अन्यां योनिं समापन्नौ शार्गालीं वानरीं तथा Mb.13.9.9.-Comp. -अक्षः a wild goat. -आघातः the tree called Lodhra. -इन्द्रः N. of Sugrīva or of Hanumat. -प्रियः the tree called क्षीरिन् (Mar. खिरणी).

"https://sa.wiktionary.org/w/index.php?title=वानरः&oldid=508229" इत्यस्माद् प्रतिप्राप्तम्