वानरः
कपिः,मर्कटः हरिःप्लवगःशाखामृगःवली
संस्कृतम्
सम्पाद्यताम्- वानरः,चपलः, मर्कटः, प्लवगः, कपिः, शाखामृगः, किखिः, कीलुषः, कुषाकुः, दधिशोणः, नखायुधः, नगाटनः, पारावतः, बाहुकः, भल्लुकः, प्लवंगः, प्लवंगमः, प्लवनः, प्रवगः, मर्कः, रामदूतः, लतामृगः, वलिमुखः, वलीवदनः, विभ्रान्तशीलः, विटपिमृगः, वृक्षचरः, हरिः, हर्यक्षः, वालिनः।
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | वानरः | वानरौ | वानराः |
सम्बोधनप्रथमा | वानर | वानरौ | वानराः |
द्वितीया विभक्तिः | वानरम् | वानरौ | वानरान् |
तृतीया विभक्तिः | वानरेन | वानराभ्याम् | वानरैः |
चतुर्थी विभक्तिः | वानराय | वानराभ्याम् | वानरेभ्यः |
पञ्चमी विभक्तिः | वानरात् | वानराभ्याम् | वानरेभ्यः |
षष्ठी विभक्तिः | वानरस्य | वानरयोः | वानरानाम् |
सप्तमी विभक्तिः | वानरे | वानरयोः | वानरेषु |
नामः
सम्पाद्यताम्- वानरः नाम कपिः, जन्तुः।
अनुवादाः
सम्पाद्यताम्यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वानरः, पुं, स्त्री, (वा विकल्पितो नरः । यद्बा, वानं वने भवं फलादिकं रातीति । रा + कः ।) स्वनामख्यातपशुः । वा~दर इति भाषा । तत्प- र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा- मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८ वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११ प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः १५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः १८ हरिः १९ तरुमृगः २० नगाटनः २१ झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति शब्दरत्नावली ॥ किखिः २५ शालावृकः २६ इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा, मनुः । ११ । १३६ । “हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव । वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥”)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वानरः [vānarḥ], [वानं वनसंबन्धि फलादिकं राति-गृह्णाति रा-क; वा विकल्पेन नरो वा]
A monkey, an ape.
A kind of incense.-री A female monkey. -a. Belonging or relating to monkey; अन्यां योनिं समापन्नौ शार्गालीं वानरीं तथा Mb.13.9.9.-Comp. -अक्षः a wild goat. -आघातः the tree called Lodhra. -इन्द्रः N. of Sugrīva or of Hanumat. -प्रियः the tree called क्षीरिन् (Mar. खिरणी).