यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारपचव¦ पु॰ देशभेदे।
“अवभृथमलभ्यवयन्ति यमुनां कारप-चवं प्रति” कात्या॰ श्रौ॰

२४ ।

६ ।

१० कारपचवो देशभेदस्त-न्मध्ये यमुना वर्त्तते तां कारपचवदेशस्थां यमुनां प्राप्यतत्रावभृथमभ्यबयन्ति” संग्र॰ व्या॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारपचव N. of a region near the यमुनाTa1n2d2yaBr. A1s3vS3r. Ka1tyS3r. S3a1n3khS3r. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārapacava is the name in the Pañcaviṃśa Brāhmaṇa[१] of a place on the Yamunā.

  1. xxv. 10, 23. Cf. Āśvalāyana Srauta Sūtra, xii. 6;
    Śāṅkhāyana Śrauta Sūtra, xiii. 29, 25;
    Kātyāyana Śrauta Sūtra, xxiv. 6, 10;
    Weber, Indische Studien, 1, 34.
"https://sa.wiktionary.org/w/index.php?title=कारपचव&oldid=473133" इत्यस्माद् प्रतिप्राप्तम्