यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलासम्, क्ली, (किलं वर्णं अस्यति क्षिपति विकृतिं करोति इति यावत् । किल + अस + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) रोगविशेषः । छुली इति भाषा । तत्पर्य्यायः । सिध्मा २ । इत्यमरः । २ । ६ । ५३ ॥ सिध्मम् ३ । इति भरतः ॥ त्वक्पुष्पम् ४ त्वक्पुष्पी ५ । इति हेमचन्द्रः ॥ (“कुष्ठैकसम्भवं श्वित्रं किलासं दारुणञ्च तत् । निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ वाताद्रुक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । सदाहं रोमविध्वंसि ककाच्छ्वेतं घनं गुरु ॥ सकण्डु च क्रमाद्रक्तमांसमेदः सुचादिशेत् । वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् । अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” ॥ इति वामटे निदानस्थाने १४ अध्याये ॥ अस्यौषधं यथा ॥ “कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीशम् । तैलेन युक्तमुचितं सप्ताहं भाजने ताम्रे ॥ तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्म्मे । मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः” ॥ इति सिध्मलेपः ॥ * ॥ “किलासहन्ता मूलान्यावल्गुजानि लाक्षा च । गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः” ॥ इति श्वित्रे प्रलेपः ॥ “दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः । विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् ॥ दोषे रक्ताश्रिते रक्तं ताम्रं माससमाश्रिते । श्वेतं मेदः श्रिते श्वित्रं गुरुता चोत्तरोत्तरम्” ॥ असाध्यलक्षणमस्य यथा, -- “यत्परस्परतो भिन्नं बहु यद्रक्तलोमवत् । यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति” ॥ अस्य निदानं यथा, -- “वचांस्यतथ्यानि कृतघ्नभावो निन्दा भुराणां गुरुधर्षणञ्च । पापक्रिया पूर्ब्बकृतञ्च कर्म्म हेतुः किलासस्य विरोधिचान्नम्” ॥ इति चरके चिकित्सास्थाने ६ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलास नपुं।

सिध्मरोगः

समानार्थक:किलास,सिध्म

2।6।53।1।1

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलास¦ न॰ किल वर्ण्णेककिलमस्यति अस + अण्।

१ सिध्मरोगे(छुली)तदस्यास्ति अच्।

२ तद्विशिष्टे त्रि॰
“चन्द्रमसे कि-लासम्” यजु॰

३० ,

२१ ,।
“किलासं सिध्मरोगवन्तम्” वेददी॰। सिध्म च क्षुद्रकुष्ठभेदः यथाह सुश्रुतः
“क्षुद्रकुष्ठमतऊर्द्ध्वं वक्ष्याम इत्युपक्रमे
“कण्ड्वन्वितं श्वेतमपाकि सिद्मविद्यात्तनु प्रायश ऊर्द्धकाये” इति तस्य लक्षणादिकमुक्त्वा
“किलासमपि कुष्ठविकल्पएव। तत्त्रिविधं वातेन पित्तेनश्लेष्मणा चेति। कुष्ठकिलासयोरन्तरन्त्वग्तमेव किलास-मपरिस्रावि च। तद्वातेन मण्डलमरुणं परुषं परिध्वंसिच; पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहञ्च। श्लेष्मणापिश्वेतं स्निग्धं बहुलं कण्डूमच्च। तेषु सम्बद्धमण्डलमन्ते-जातं रक्तरोम चाऽसाध्यमग्निदग्धञ्च। कुष्ठेषु रुक्त्वक्-[Page2055-b+ 38] सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन। पा-कावदरणाङ्गुलिपतनकर्ण्णनासाभङ्गाक्षिरोगसत्वोत्पत्तयःपित्तेन। कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलास¦ m. (-सः)
1. A blotch, a scab.
2. A white leprous spot. E. किल् to play, affix क; आस from आस् to reject or throw, with अच् affix; or अस् to be, with अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलास [kilāsa], a. Ved. Leprous; चन्द्रमसे किलासम् Vāj.3.21.

सम् A white leprous spot; इदं रजनि रजय किलासं पलितं च यत् Av.1.23.1.

A blotch, scab.

A kind of leprosy. -सिन् a. Leprous; P.V.2.128.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलास mfn. leprous VS. xxx , 21 Ka1t2h. Ta1n2d2yaBr.

किलास n. a white leprous spot AV. i , 23 , 1 and 2 ; 24 , 2

किलास n. (in med.) a species of leprosy (resembling the so-called white leprosy in which the skin becomes spotted without producing ulcers) Ka1tyS3r. Sus3r.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kilāsa is the name of a disease, ‘white leprosy,’ in the Atharvaveda[१] and the Vājasaneyi Saṃhitā, etc.[२] It resulted in the appearance of grey (palita) and white (śukla, śveta) spots all over the skin. Haug gave the same sense to alasa in the Aitareya Brāhmaṇa,[३] but this is doubtful. The fem. Kilāsī is taken by Max Müller to mean a ‘spotted deer’ in one passage of the Rigveda.[४]

  1. i. 23, 24.
  2. xxx. 21;
    Pañcaviṃśa Brāhmaṇa, xiv. 3, 17;
    xxiii. 11, 11;
    Taittirīya Āraṇyaka, v. 4, 12. Cf. Zimmer, Altindisches Leben, 391;
    Bloomfield, Hymns of the Atharvaveda, 266;
    Jolly, Medicin, 98;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 68.
  3. vi. 33, 5.
  4. v. 53, 1.
"https://sa.wiktionary.org/w/index.php?title=किलास&oldid=496288" इत्यस्माद् प्रतिप्राप्तम्