यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरुः, पुं, (कुट + “कुटः किञ्च्च” । उणां ४ । ८० । इत्यरुः किञ्च ।) वस्त्रगृहम् । इत्युणादिकोषः ॥ कानात् तांवु इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरु¦ पु॰ कुट--अरु। वस्त्रगृहे (कानात्) उज्ज्वल॰ तस्यकौटिल्यकरणयोग्यत्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरु¦ n. (-रु) A tent, a house of cloth or canvas. E. कुट् to be crooked अरु Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरुः [kuṭaruḥ], Ved.

A cock; Vāj.24.23.

A tent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरु m. a cock VS. xxiv , 23 MaitrS. TS. v

कुटरु m. a tent L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṭaru is, according to the commentator Mahīdhara,[१] synonymous with Kukkuṭa, ‘cock.’ The word is found in the Yajurveda Saṃhitās only.[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटरु पु.
पत्थर के रूप में मुर्गा, मा.श्रौ.सू. 1.2.2.17(इष्टि); एक पत्थर का नाम श्रौ.को. (अं)1.281.

  1. On Vājasaneyi Saṃhitā, xxiv, 23.
  2. Taittirīya Saṃhitā, v. 5, 17, 1;
    Maitrāyaṇī Saṃhitā, i. 1, 6;
    iii. 14, 4. 20;
    iv. 1, 6;
    Vājasaneyi Saṃhitā, xxiv. 23, 39.

    Cf. Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=कुटरु&oldid=496442" इत्यस्माद् प्रतिप्राप्तम्