यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौसल्य [kausalya], a. Belonging to the people of the Kosalas; Mb.7.49.38. -ल्यः A prince of the Kosalas; कौसल्यश्चा- श्वलायनः Praṣna. Up.1.1. -ल्या The wife of Daśaratha and mother of Rāma. -Comp. -नन्दनः, -मातृ m. epithet of Rāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौसल्य mfn. (often spelt कौश्)belonging to the people of the कोसलs

कौसल्य m. ( Pa1n2. 4-1 , 171 ) a prince of the कोसलs S3Br. xiii S3a1n3khS3r. Pras3nUp. Hariv. etc.

कौसल्य m. of the wife of सत्वत्Hariv. 1999

कौसल्य m. of दश-रथ's wife (mother of राम-चन्द्र) MBh. iii , 15879 R.

कौसल्य m. of the mother of धृत-राष्ट्रL.

कौसल्य m. of the mother of पाण्डुL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a siddha. भा. VI. १५. १५. [page१-476+ ३१]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUSALYA : A teacher, who belonged to the line of disciples of Vyāsa. Jaimini was the disciple of Vyāsa. Sumantu was the son of Jaimini. A son named Sutvā, was born to Sumantu. Sukarman was the son of Sutvā. Sukarman had two disciples Hiraṇyanābha. and Pauṣ- piñji. Kausalya was another name of Hiraṇyanābha. (Viṣṇu Purāṇa, Aṁśā 3, Chapter 6).


_______________________________
*8th word in left half of page 400 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kausalya, ‘prince of Kosala,’ is the designation of Para Āṭṇāra in the Satapatha Brāhmaṇa,[१] and of Hiraṇyanābha in the Sāṅkhāvana Śrauta Sūtra.[२] Āśvalāyana is styled Kausalya, as ‘belonging to the Kosala country,’ in the Praśna Upaniṣad,[३] and the Kaśī-Kausalyāḥ, or the ‘Kāśis and people of Kosala,’ are mentioned in the Gopatha Brāhmaṇa.[४]

  1. xiii 5, 4, 4.
  2. xvi. 9, 13. Cf. xvi. 29, 5.
  3. i. 1.
  4. i. 2, 9 (spelt Kauśalyāḥ).
"https://sa.wiktionary.org/w/index.php?title=कौसल्य&oldid=473271" इत्यस्माद् प्रतिप्राप्तम्