यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रम्, क्ली, (क्षि + ष्ट्रन् ।) भूमिः । क्षेत इति भाषा ॥ तत्पर्य्यायः । वप्रम् । २ केदारः ३ । इत्यमरः । २ । ९ । ११ ॥ वलजम् ४ निष्कुटः ५ राजिका ६ पाटीरः ७ । इति जटाधरः ॥ * ॥ तत्समूहवाच- कानि यथा, -- “कैदारकन्तु कैदार्य्यं क्षेत्रं कैदारकं तथा । वारटञ्चेति पर्य्यायः क्षेत्रबृन्दे निगद्यते” ॥ इति शब्दरत्नावली ॥ * ॥ तद्भेदा यथा, -- “व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम् । शाल्यद्भवोचितं यत्तु शालेयमभिधीयते ॥ यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् । षष्टिकोद्भवनं यत्तु षष्टिक्यं तत् प्रकीर्त्तितम् ॥ तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि । अथ अक्षेत्रलक्षणे सूत्रम् । धृष्टोद्दिष्टमृजुभुजं क्षेत्रं यत्रैकबाहुतः स्वल्पा । तदितरभुजयुतिरथवा तुल्या ज्ञेयं तदक्षेत्रम् ॥ उदाहरणम् । चतुरस्रे त्रिषड्द्व्यर्का भुजास्त्र्यस्रे त्रिषण्णवाः । उद्दिष्टा यत्र धृष्टेन तदक्षेत्रं विनिर्दिशेत् ॥ एते अनुपपन्ने क्षेत्रे ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्र नपुं।

क्षेत्रम्

समानार्थक:वप्र,केदार,क्षेत्र,वलज,करण

2।9।11।1।3

पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु। कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे॥

अवयव : मृद्खण्डः,लाङ्गलकृतरेखा

स्वामी : कृषीवलः

 : धान्यसामान्योत्पत्तियोग्यक्षेत्रम्, कलमाद्युत्पत्तियोग्यक्षेत्रम्, यवक्षेत्रम्, यवकक्षेत्रम्, षष्टिकक्षेत्रम्, तिलक्षेत्रम्, माषक्षेत्रम्, उमाक्षेत्रम्, अणुधान्यक्षेत्रम्, भङ्गाधान्यक्षेत्रम्, मुद्गाधान्योद्भवक्षेत्रम्, कुद्रवधान्योद्भवक्षेत्रम्, चणकधान्योद्भवक्षेत्रम्, गोधुमधान्योद्भवक्षेत्रम्, कालयधान्योद्भवक्षेत्रम्, कोधुमधान्योद्भवक्षेत्रम्, प्रियङ्गधान्योद्भवक्षेत्रम्, बीजवापोत्तरं_कृष्टक्षेत्रम्, कृष्टक्षेत्रम्, वारत्रयकृष्टक्षेत्रम्, द्विवारकृष्टक्षेत्रम्, द्रोणपरिमितव्रीहिवापयोग्यक्षेत्रम्, आढकपरिमितव्रीहिवापयोग्यक्षेत्रम्, कुडवपरिमितव्रीहिवापयोग्यक्षेत्रम्, प्रस्थपरिमितव्रीहिवापयोग्यक्षेत्रम्, खारीपरिमितव्रीहिवापयोग्यक्षेत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

क्षेत्र नपुं।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।180।2।2

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्षेत्र नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

3।3।180।2।2

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्र¦ न॰ क्षि--ष्ट्रन्।

१ शस्याद्युतपत्तिस्थाने केदारे (क्षेत)अमरः शस्यभेदेन तस्य नामभेदा शब्दरत्ना॰ उक्ता यथा(
“व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम्। शाल्युद्भवोचितं यत्तु शालेय मभिधीयते। यव्यं यवोचितंक्षेत्रं यवक्य यवकोचितम्। षष्टिकोद्भवनं यत्तु षष्टिक्यंतत् प्रकीर्त्तितम्। तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि। एवं माष्यन्तु माषीणं कौद्रव्यं कौद्रवीणवत्। तथा भङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि। अथ मौद्न्यञ्चमौद्गीनमणव्यमाणवीनवत्। माषकोद्रवभङ्गोमामुद्गाणु-प्रभवोचितम्। वीजाकृतमुप्तकृष्टमुत नीतिसमाह्वये। सीत्यंकृष्टञ्च हल्यञ्च तृतीयाकृतमित्यपि। त्रिगुणाकृतमित्येवंत्रिवारकृष्टभूमिषु। शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगु-णाकृतम्। द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु। द्रोणा-ढककखार्य्यादेर्वापादौ द्रौणिकस्तथा। स्यादाढकिक-खारीकौ उत्तमर्णादयस्त्रिषु। आदिभ्यां प्रास्थिकादिश्चपाकादौ द्रोणिकोऽपि च

२ देहे

३ अन्तःकरणे

४ कलत्रे,

५ सिद्धस्थाने च मेदि॰। सिद्धस्थानानि काशीक्षेत्रादीनि तानि भारतादौ प्रसि-द्धानि कतिचित् संक्षिप्य प्रदर्श्यन्तेतत्र वाराणसीक्षेत्रं यथा
“आसन्नं युवयोः क्षेत्रमिदं वा-राणसी तु यत्। कथितं नातिदूरे च वर्त्तते नरस-त्तमौ”। कामरूपक्षेत्रं यथा।
“नाचिरात् कामदंपुण्यं क्षेत्रं पीठं निगद्यते। चिरात्तु कामदो देवोनचिराद्यत्र ज्ञानदः। तत् क्षेत्रमिति लोके यद्गद्यते[Page2389-a+ 38] पूर्व्वसूरिभिः। कामरूपं महापीठं गुह्याद्गुह्यतमंपरम्” कालिकापु॰

५० अ॰। गङ्गाक्षेत्रं स्का-न्दे
“तीराद्गव्यूतिमात्रन्तु परितः त्रेमुच्यते”। नारायणक्षेत्रं यथा
“प्रवाहमवधिं कृत्वा यावद्धस्तच-तुष्टयम्। तत्र नारायणःस्वामो गङ्गागव्र्मान्तरे वरे। तत्र नारायणेत्रे कुरुक्षेत्रे हरेः पदे। एतेष्वन्येषुयो दानं प्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राहीकुम्भीपाकं पयाति च” ब्रह्मवै॰ पु॰ प्र॰ ख॰

२७ अ॰। भास्करक्षेत्रम्
“गङ्गायां भास्करक्षत्रे मातापित्रोर्म्मृते गुरौ। आधाने सोमपाने च वपनं सप्तमु स्मृतम्। इतिस्मृतिसमुच्चयलिखितवचनम्।
“भास्करक्षेत्रं प्रयागः” इतिप्रायचित्ततत्त्वम्। गयाक्षेत्रं यथा
“पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः” इति वायुपुराणम्। पुरुषोत्त-मक्षेत्रम्।
“मुनय ऊचुः। पुरुषोत्तमाख्यं सुमहत्क्षेत्रं परमपावनम्”।
“जैमिनि रुवाच। एतत्क्षेत्रवर-ञ्चास्य वपुर्भूतं महात्मनः। स्वयं वपुष्मान् यत्रास्ते स्वनाम्राख्यापितं हि तत्” उत्कलखण्डम्। विष्णुक्षेत्रा-णि यथा
“श्रीभगवानुवाच। शृणुष्वावहितो ब्रह्मन्!गुह्यनामानि मेऽधुना। क्षेत्राणि चैव गुह्यानि तव वक्ष्या-मि यत्नतः। कोकामुखे वराहञ्च मन्दरे मधुसूदनम्। अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम्। माल्योदये तुवैकुण्ठं महेन्द्रे तु नृपान्तकम्। ऋषमे तु महाविष्णुंद्वारकायान्तु भूपतिम्। पाण्डुसह्ये तु देवेशं वसुकुण्डेजगत्पतिम्। वन्दीवने महायोगं चित्रकूटे नराधि-पम्। नैमिषे पीतवासञ्च गवां निष्क्रमणे हरिम्। शालग्रामे तपोवासम् अचिन्त्यं गन्धमादने। कुब्जाम्रकेहृषीकेशं गङ्गाद्वारे गदाधरम्। गरुद्धध्वजं तोषके चगोविन्दं नामसाह्वये। वृन्दावने तु गोपालं मथुरायांस्वयम्भुवम्। केदारे माधवं विद्यात् वाराणस्यान्तु केशवम्। पुष्करे पुष्कराक्षन्तु दृषद्वत्यां जयध्वजम्। तृणविन्दु-वने वीरमशोकं सिन्धुसागरे। केशे वटे महाबाहुममृतं तेजसो वने। विशाखसूर्य्ये विश्वेशं नारसिंहंवने वने। लोहकूले रिपुहरं देवशाले त्रिविक्रमम्। पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः। विद्याधरंवितस्तायां वारणे धरणीधरम्। देवदारुषने गुह्यं का-वेर्य्यां नागशायिनम्। प्रयागे योगमूर्त्तिञ्च पयोष्ण्यां सु-न्दरं विदुः। कुमारतीर्थे कौमारं लौहित्ये हय-शीर्षकम्। त्रिविक्रमसुज्जियन्थां लिङ्गस्फोटेचतुर्भु-[Page2389-b+ 38] जम्। हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते। विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम्। लोकवीरमयोध्यायां कुण्डिने रुक्मिणीपतिम्। मञ्जीरे वासुदेवञ्चचक्रतीर्थे सुदर्शनम्। आद्यं विष्णुपदे विद्यात् शूक-रे शूकरम् विदुः। कुशेशं मानसे तीर्थे दण्डके श्यामलंविदुः। त्रिकूटे नागमोक्षञ्च मेरुपृष्ठे च भास्करम्। विरजं पुष्पवत्याञ्च बालं चामीकरे विदुः। यशस्करंविपाशायां माहिष्मत्यां हुताशनम्। क्षीराब्धौ पद्मनाभञ्चविमले तु सनातनम्। शिवनद्यां शिवकरं गयायाञ्च ग-दाधरम्। सर्व्वत्र परमात्मानं यः पश्यति स मुच्यते। अष्टषष्टिस्तु नामानि कीर्त्तितानि मया तव। क्षेत्राणिचैव गुह्यानि कथितानि विशेषतः। द्रष्टव्यानि यथाशक्त्याक्षेत्राण्येतानि मानवैः। वैष्णवैस्तु विशेषेण तेषां मुक्तिंददाम्यहम्” नारसिं॰ पु॰

६२ अ॰।

६ मेषादिद्वादशराशिषु।
“राशिनामानि च क्षेत्रं भमृक्षंगृहनाम च। मेषादीनाञ्च पर्य्यायं लोकादेव विचि-न्तयेत्”। ग्रहाणां क्षेत्राणि ज्यो॰ त॰ च कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम्। जीवार्किभानुजेज्यानां क्षेत्रा-णि स्युरजादयः” ज्योति॰ त॰।
“इन्द्रियाणि दशैकञ्चपञ्च चेन्द्रियगोचराः। इच्छा द्वेषः सुखं दुःखं संस्कारश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदा-हृतम्” गीतोक्तेषु

७ पदार्थेषु क्षेत्राकारे

८ लीलावत्यादिप्रसिद्धे त्रिकीणचतुष्कोणादिके पदार्थे तादृशक्षेत्रभेदाश्चरेखाभेदसाध्या अतोवेखाभेदसंज्ञा निरूप्यते तत्रास्मद्गु-रुचरणैः ज्ञेत्रतत्त्वदीपिकायामित्थमभ्यधायि यथा

१ यः पदार्थोलक्षयितुं शक्यः परिमाणस्थूलत्वदैर्घ्यविस्ता-ररहितः स विन्दुः।

२ यः पदार्थोदीर्घो विस्तारस्थूलत्वाभ्यां रहितः स रेखा (विन्दुसमुदायोरेखा)

३ यः पदार्थोविस्तारदैर्घ्ययुक्तः स्थूलत्वरहितः स धरातलम्

४ यः पदार्थोविस्तारदैर्घ्यस्थौल्ययुक्तः सः स्थूलपदार्थः।

५ रेखा च त्रिविधा सरला वक्रा मिश्रिता च।

६ तत्र या रेखा एकदिग्गमनेनैव चिह्नद्वयान्तराले तिष्ठतिएवं ययोश्चिह्नयोरन्तराले कृतास्वनेकरेखास्वतिशयेनाल्प-तमा सा सरला। यत्र रेखाशब्दस्तत्र सरलैव ग्राह्या।

७ या रेखा वर्द्धनेन प्रतिचिह्नं दिगन्तरे गच्छति सा वक्रा। (उभयलक्षणान्विता मिश्रिता)

८ रेखा च समानान्तरा विषमान्तरा लम्बः सम्पातरेस्या च।

९ ययोः रेखयोरन्तरं समानम एवं वद्धेनेन तयोर्योनः[Page2390-a+ 38] कदापि न भवितुमर्हति सा समानान्तरा रेखा भवति।

१० ययोरन्तरं विषमम् एवं यदिश्यल्पान्तरं तद्दिशि वर्द्धनेनोत्तरोत्तरमल्पान्तरं यावद्रेखायोगस्तदनन्तरमुत्तरो-त्तररमल्पान्तरं विवर्द्धते योगश्च कदापि भवितुं न श-क्नोति सा विषमान्तरा।

११ एकरेखायामन्यरेखासंयोगादुत्पन्नौ कोणौ यदि समानौभवतस्तदा ते रेखे मिथोलम्बरूपे भवतः।

१२ या रेखा वृत्तपालिमिलिता सती पालिखण्डं न करोतिसा सम्पातरेखा भवति। यदृत्तं वृत्तसम्पातेन खण्डितंन भवति स वृत्तसम्पातः।

१३ एकचिह्नान्निःसृते द्वे रेखे यदि सम्मुखेतरभिन्नदिग् गतेभवत स्तदा तच्चिह्ने कोणोभवति।

१४ कोणस्त्रिविधः समकोणोऽल्पकोणोऽधिककोणश्च।

१५ तत्र समानरेखायां लम्बयोगादुत्पन्नः कोणः समकोणः

१६ समातिरिक्तोविषमकोणोभवति।

१७ समकोणान्न्यूनोऽल्पकोणोभवति।

१८ समकोणादधिकोऽधिककोणो भवति।

१९ धरातलं द्विविधं समं वर्त्तुलं च।

२० तत्र यस्मिन्धरातले सरला रेखा सर्वतो भावेन संलग्नाभवति यद्वा यत्र कुत्रापि चिह्नद्वये लग्ना सरला रेखासर्वतः स्पृशति तद्धरातलं समं ज्ञेयम्। समातिरिक्तंविषममिति।

२१ सरलरेखाभिः कुटिलरेखाभिर्वा निबद्धसीमं धरा-तलं समधरातलक्षेत्रं भवति। यत्र क्षेत्रशब्दस्तत्र सम-धरातलक्षेत्रं ज्ञेयम्।

२२ सरलरेखानिवद्धसीमं धरातलकं क्षेत्रं भुजैः कोणैर्वाऽभिधेयं भवति किन्तु यावन्तोभुजास्तावन्त एव कोणाःभवति।

२३ त्रिभिर्भुजैर्निबद्धसीमं धरातलं त्रिभुजक्षेत्रं भुजैः कोणैर्वाऽनेकविघं भवति।

२४ यस्य त्रयोबाहवः समानास्तत्समत्रिभुजं मवथि।

२५ यस्य द्वौ वाहू समानौ तत्समद्विभुजं ज्ञेयम्।

२६ यस्य त्रयोचाहवोविषमास्तद्विषमत्रिभुजं भवति।

२७ यस्यैकः समकोणस्तत्समकोणत्रिभुजं ज्ञेयम्।

२८ समातिरिक्तकोणं विषमत्रिभुजं भवति।

२९ यस्यैकोऽधिककोणस्तदधिककोणत्रिभुजं भवति।

३० यस्य त्रयोऽपि न्यूनकोणास्तन्न्यूनकोणत्रिसुजं ज्ञातव्यम्।

३१ चतुर्भुजैर्निवद्धसीमं धरातलं चतुर्मुजक्षेत्रं भवति।

३२ यस्य चतुर्भुजस्य परस्पर सम्मुखौ भुजौ समान्तणै[Page2390-b+ 38] भवतस्तत्समानान्तरभुजं चतुर्भुजं क्षेत्रं भवति। तद्व-क्ष्यमाणाभिधानं चतुर्विधं तद्यथा।

३३ यस्य चतुर्भुजस्य परस्परसम्मुखौ भुजौ समानौ एव-मेकः समकोणश्च भवति तच्चतुर्भुजं समकोणायतं भवति।

३४ यस्य चत्वारोभुजा मिथःसमानाः कोणाश्च समास्तच्चतु-र्भुजं समकोणसमचतुर्भुजं वग्र्गेत्रं वा भवति।

३५ यस्य परस्परं सम्मुखरेखाद्वयं समानं समानान्तरं चभवति। कोणाश्च विषमास्तच्चतुर्भुजं विषमकोणायतम्

३६ यस्य चत्वारोबाहवः समानाः समानान्तराश्च भवन्तिकोणाश्च विषमास्तद्विषमकोणसमचतुर्भुजं भवति।

३७ यस्य च परस्परं सम्मुखौ भुजौ विषमान्तरौ तच्चतु-भुर्जं विषमचतुर्भुजं भवति।

३८ यस्य भुजद्वयं समानान्तरं तत्समानान्तरविषमचतुर्भुजम्

३९ चतुर्भुजस्यैकान्तरकोणसंलग्ना रेखा कर्णो भवति॥

४० चतुर्भुजादधिकभुजैर्निबद्धं धरातलं सामान्यतोबहुभुजंक्षेत्रंतद्बहुविधं भुजानुसारेण कोणानुसारेण वा तेषां नामानि

४१ यथा पञ्चभुजं षड्भुजं सप्तभुजमष्टभुजं नवभुजं दशभुज-मेकादशभुजं द्वादशभुजमित्यादीनि॥

४२ तत्र बहुभुजनेत्रं यदि समभुजं भवति तस्य कोणासमानाभवन्ति तदा वत्क्षेत्रं समपञ्चभुजमित्याभि धानकंभवति तदितरत् विषमपञ्चभुजनित्यादि।

४३ एवमेव समत्रिभुजे कोणाः समानाभवन्त्येवेति नियम। तत्त्रिभुजं समानकोणसमत्रिभुज भवति। यस्य चत्वारोभुजाः समानाः सन्ति तत्समचतुर्भुजं क्षेत्रं भवति।

४४ यस्य क्षेत्रस्य भुजाः समानाभवन्ति तत् क्षेत्रं समभुजंयस्य कोणाः समानास्तत्समानकोणं क्षेत्रं यस्य भुजाः को-णाश्च समानाभवन्ति तत्क्षेत्रं समकोणसममुजं भवति

४५ कुटिलरेखया निबद्धसीमं धरातलं वृत्तक्षेत्रं भवति सारेखा परिधिसंज्ञिका पालिसंज्ञिका वा भवति तस्या मध्य-विन्दुः केन्द्रसंज्ञकोभवति॥

४६ केन्द्रान्निःसृता वृत्तपालिसंलग्ना रेखा व्यासार्द्धं भवति।

४७ या रेखा उभयतः पालिसंलग्ना केन्द्रगा च भवतिसा व्याससंज्ञिका भवति॥

४८ परिधिखण्डश्चापसंज्ञकोभवति॥

४९ चापोभयपान्तगा रेखा चापकर्णसंज्ञिका ज्यासंज्ञिका च

५० जीवाचापाभ्यां निबद्धधरातलकं क्षेत्रं धनुःक्षेत्रं चापक्षेत्रं वा भवति॥

५१ यस्य चापस्य व्यासरेखा जीवा भवति तत् अर्द्धवृत्तम्। [Page2391-a+ 38]

५२ केन्द्रान्निःसृते द्वे रेखे चापोभयपान्तसंलग्ने यदि भवतस्तदा तत्क्षेत्रं वृत्तांशसंज्ञकं वृत्तखण्डकं च भवति॥

५३ यस्य चापः परिधिपादमितः केन्द्रान्निःसृताभ्यां रेखाभ्यां समकोणश्च भवति तद्वृत्तपादक्षेत्रं भवति॥

५४ क्षेत्रस्योर्द्ध्वकोणादाधाररेखायां पतितलम्बमितमौच्च्यम्

५५ समकोणत्रिभुजे समकोणसम्मुखभुजः कर्णोभवत्यन्यौपादौ भवतः किं वैक आधारोऽन्योलम्बः॥

५६ अत्र कोणोपलब्धिः कल्पितत्रिभिर्वेणैर्भवति किन्तु सदैवकोणसंलग्नोवर्णोमध्यौच्चारणीयः॥

५७ परिधेः षष्ट्यधिकशतत्रयांशोंऽशसंज्ञकोभवति। अंशस्यषष्ट्यंशः कला। कलायाः षष्ट्यंशोविकला। विकलायाःषष्ट्यंशः प्रतिविकलेत्यादि।

५८ कोणस्य परिमितिः कोणचिह्नकृतकेन्द्रात् कृते वृत्ते तत्-कोणाकारकरेखयोरन्तरालचापगतांशतुल्या भवति स-कोणस्तद्वृत्तस्य केन्द्रं भवति॥

५९ तेषां चापानां केन्द्राद्दूरत्वं समानं भवति येषु केन्द्रान्निःसृतोलम्बः समोभति॥

६० येषु दीर्घोलम्बः पतति तषां दूरत्वं दीर्घं भवति॥

६१ चापगतैकचिह्नान्निःसृते द्वे रेखे तदन्यचापोभयप्रान्त-मिलिते तदुद्भूतः कोणश्चापान्तर्गतकोणोभवति॥

६२ अनन्तरोक्तकोणादपरदिग्भवः कोणस्तत्कोणसत्त्वे चापोपरिस्थः कोणोभवति किन्तु द्वयोः कोणयोः स्वरूपंसमानं तयोः प्रथमोऽन्तर्गतोद्वितीयौपरिस्थैत्येष भेदः

६३ यत्कोणचिह्नं परिधिगतं भवति स पालिकोणोभवति यस्यतच्चिह्नं केन्द्रगतं स्यात्स कोणः केन्द्रकोणोभवति॥

६४ सरलरेखाकृतक्षेत्रस्य सर्व्वे कोणा यदि वृत्तमध्ये परिधिसंलग्नाभवन्ति तदा तत्क्षेत्रं वृत्तान्तर्गतं क्षेत्रोपरिगतवृत्तं वा भवति॥

६५ यदि सरलरेखाकृतक्षेत्रस्य मध्ये सर्व्वभुजसलग्नः परिधिस्तदा तद्वृत्तं क्षेत्रान्तर्गतं वृत्तोपरिगतक्षेत्रं वा

६६ सरलरेखाकृतक्षेत्रस्य सर्व्वभुजसंलग्नायदि तद्रूपस्यान्यक्षेत्रस्य सर्व्वे कोणाभवन्ति तदा तत्क्षेत्रं क्षेत्रान्तर्गतंक्षेत्रोपरिगतक्षेत्रं वा भवति॥

६७ यद्रेखायाएकांशोवृत्तान्तर्गतोद्वितीयोवहिर्गतः स्यात्सारेखा वृत्तखण्डिनी भवति।

६८ ययोर्द्वयोस्त्रिभुजयोर्येषां सरलरेखाकृतक्षेत्राणां वाप्रतिदिग्भुजैः प्रतिदिग्भुजाः समानाः सन्ति तानि पर-स्परं सभभुजानि भवन्ति ययोर्येषां वा प्रतिदिक्कोणैः[Page2391-b+ 31] प्रतिदिक्कोणाः समानास्तानि क्षेत्राणि परस्परं समानकोणानि भवन्ति॥

६९ उभयोः क्षेत्रयोः परस्परं भुजाः कोणाश्च परस्परंभुजैः कोणैश्च समानाभवन्ति किं वैकस्य क्षेत्रस्य सर्व्वे भु-जाः कोणाश्च द्वितीयक्षेत्रस्य सर्व्वैर्भुजैः कोणैश्च परस्परंसमानाः यथा एकक्षेत्रोपरि द्वितीयक्षेत्रं स्थाप्यते तदासर्व्वे भुजाः कोणाश्च सर्वभुजोपरि कोणोपरि च समा-नरूपेण पतिताः स्युः यथा द्वेयोरेकरूपं स्यादीदृक्क्षे-त्राण्येकरूपाणि भवन्ति॥

७० येषां क्षेत्राणां प्रतिदिक्कोणाः समानाएवं प्रतिदिग्भुजाएकनिष्पत्तियुताभवन्ति तानि क्षेत्राणि सजातीयानि

७१ क्षेत्रस्याखिलभुजयोगः सीमासूत्रमित्युच्यते॥ एवं रेखानिष्पन्नक्षेत्राणां भुजकोट्यादिमानफलज्ञाना-र्थं लीलावत्युक्तः क्षेत्रव्यवहारोऽत्र दर्श्यते यथा
“भुजकोटिकर्ण्णानामन्यतमाभ्यामन्यतमानयनाय करण-सूत्रं वृद्धद्वयम्। इष्टाद्बाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशी-तरोबाहुः। त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तितातज्ज्ञैः। तत्कृत्योर्य्योगपदं कर्ण्णो, दोःकर्ण्णवर्ग्गयोर्वि-वरात्। मूलं कोटिः, कोटिश्रुतिकृत्योरन्तरात्पदं बाहुः। उदाहरणम्। कोटिश्चतुष्टयं यत्र दोष्त्रयं तत्र का श्रुतिः। कोटिन्दोःकर्ण्णतः, कोटिश्रुतिभ्याञ्च भुजं वद। न्यासःकोटिः।

४ । भुजः।

३ । भुजवर्गः

९ । कोटिवर्गः।

१६ । एतयोर्यो-गात्।

२५ । मूलम्।

५ । कर्णोजातः॥ ॥ अथ कर्ण्णभुजाभ्यां कोट्यानयनम्॥ न्यासःकर्णः।

५ । भुजः।

३ । अनयोर्वर्ग्गा-न्तरम्।

१६ । एतन्मूलं।

४ । कोटिः[Page2392-a+ 38]॥ अथ कोटिकर्णाभ्यां भुजानयनम्॥ न्यासःकोटिः।

४ । कर्णः।

५ । अनयोर्वर्गान्तरम्।

९ । एतन्मूलं।

३ । भुजः
“प्रकारान्तरेण तज्ज्ञानायकरणसूत्रं सार्द्धवृत्तम्। राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः। वग्र्गयोगी-भवेदेवं तयोर्योगान्तराहतिः। वर्ग्गान्तरं भवेदेवं ज्ञेयंसर्वत्र धीमता॥ कोटिश्चतुष्टयमिति पूर्बोक्तोदाहरणे। न्यासःकोटिः।

४ । भुजः।

३ । अनयोर्घाते।

१२ । द्विघ्ने।

२४ । अन्तरवर्गेण।

१ । युते वर्गयोगः।

२५ । अस्य मूलं कर्णः।

५ । अथ कर्ण्णभुजाभ्यां कोट्यानयनम्। न्यासःकर्णः।

५ । भुजः।

३ । अनयो-र्योगः।

८ । पुनरेतयोरन्तरेणा।

२ । हतोवर्गान्तरम्।

१६ । अस्यमूलं कोटिः।

४ । अथ कर्णकोटिभ्यां भुजायनम्। न्यासःकोटिः।

४ । कर्णः।

५ । (उक्त-रीत्या) जातोभुजः।

३ ।
“उदाहरणम्। साङ्घ्रित्रयमितोबाहुर्यत्र कोटिश्च ता-दृशी। तत्र कर्ण्णप्रमाणं किं गणक! ब्रूहि मे द्रुतम्॥ न्यासःभुजः

१३

४ कोटिः

१३

४ अनयोर्वर्गयोर्योगः

१६



८ अस्य मूलाभावात्करणी-गतएवायं कर्णः[Page2392-b+ 33]( अस्यासन्नमुलज्ञानार्थमुपायः वर्ग्गेण महतेष्टेनहताच्छेदांशयोर्बधात्। पदं गुणपदक्षुण्णच्छिद्भक्तंनिकटं भवेत्॥ अयं कर्ण्णवर्ग्गः

१६



८ अस्य छेदांशघातः

१३

५२ अयुतघ्नः

१३

५२

००

०० अस्यासन्नमूलम्

३६

७७ इदं गुणमूल

१०

० गुणितच्छेदेन

८०

० भक्तं लब्धमासन्नपदं

४ भागाः

४७



८०

० अयं कर्ण्णः। एवं सर्व्वत्र।
“त्र्यस्रजात्ये करणसूत्रं वृत्तद्वयम्। इष्टोभुजोऽस्माद्द्विगु-णेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम्। कोटिः पृथक्सेष्टगुणा भुजोना कर्ण्णोभवेत्त्र्यस्रमिदन्तु जात्यम्॥ इष्टोभुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टोनयुतार्द्धितावा। तौ कोटिकर्ण्णाविति कोटितोवा बाहुश्रुती वाऽकरणीगते स्तः। ( उदाहरणम्। भुजे द्वादशके यौ यौ कोटिकर्ण्णावनेकधा। प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ। न्यासः( भुजः।

१२ । इष्टम्।

२ । अनेन द्विगुणेन।

४ । गुणितोभुजः।

४८ । इष्ट।

२ । कृ-त्या।

४ । एकोनया।

३ । भक्तोलब्धा।

१६ । कोटिः इ-यमिष्टगुणा।

३२ । भुजो।

१२ । ना जातः कर्ण्णः।

२० । त्रिकेणेष्टेन वा। कोटिः।

९ । कर्ण्णः।

१५ । (उक्तरीत्यायातः)पञ्चकेनेष्टेन वाकोटिः।

५ । कर्णः।

१३ । (उक्तरीत्यायातः)[Page2393-a+ 22] अथ द्वितीयप्रकारेण। न्यासः( भुजः।

१२ । अस्यकृतिः।

१४

४ । इष्टेन।

२ । भक्ता लब्धम्।

७२ । इष्टेन।

२ । ऊन।

७० । युतौ।

७४ । अर्द्धितौ जातौकोटिकर्णौ।

३५ ।

३७ । अतुष्टयेन वा। कोटिः।

१६ । कर्णः।

२० । (उक्तरीत्यायातः)षट केन वा। कोटिः।

९ । कर्णः।

१५ । (उक्तरीत्यायातः)अथेष्टकर्ण्णात्कोटिभुजानयभे करणसूत्रं वृत्तम्। इष्टेननिघ्नाद्द्विगुणाच्च कर्ण्णादिष्टस्य कृत्यैकयुजा यदाप्तम्। कोटि-र्भवेत् सा पृथगिष्टनिघ्नी तत्कर्ण्णयोरन्तरमत्र बाहुः॥
“उदाहरणम्। पञ्चाशीतिमिते कर्ण्णे यौ यावकरणी-गतौ। स्यातां कोटिभुजौ तौ तौ वद कोविद। सत्वरः[Page2393-b+ 33] न्यासःकर्ण्णः।

८५ । अयं द्विगुणः।

१७

० । द्विकेनेष्टेन हतः।

३४

० । इष्ट॰।

२ । कृत्या।

४ । सैकया।

५ । भक्तो जाता कोटिः।

६८ । इयमिष्ट

२ गुणा।

१३

६ । कर्ण्णो।

८५ । निता जातोभुजः॥

५१ ॥ चतुष्केणेष्टेन वा। कोटिः।

४० । भुजः।

७५ । (उक्त रीत्यायातः)प्रकारान्तरेण तत्करणसूत्रं वृत्तम्। इष्टवर्ग्गेण सैकेनद्विघ्नः कर्ण्णोऽथ वा हृतः। फलोनः श्रवणः कोटिःफलमिष्टगुणं भुजः॥ पूर्बोदाहरणे। न्यासःकर्णः।

८५ । अत्र द्विके-नेष्टेन जातौ किल कोटिभुजौ।

५१ ।

६८ । चतुष्केण वा। कोटिः।

७५ । भुजः।

४० । अत्रदोःकोट्योर्नामभेद एव केवलं नस्वरूपभेदः। ( अथेष्टाभ्यां भुजकोटिकर्ण्णानयनेकरणसूत्रं वृत्तम्। इष्टयोराहति-र्द्विघ्नी कोटिर्वर्गान्तरं भुजः। कृतियोगस्तयोरेवं कर्ण्णश्चाकरणी-गतः॥ ( उदाहरणम्। यैर्यैस्त्र्यसं भवे-ज्जात्यं कोटिदोःश्रवणैः सखे!। त्रीनष्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण!॥ [Page2394-a+ 35] न्यासःअत्रेष्टे।

२ ।

१ । आभ्यां कोटिभुजकर्णाः।

४ ।

३ ।

५ । (उक्तरीत्यायातः)अथवेष्टे।

२ ।

३ । आभ्यां कोटिभुजकर्णाः।

१२ ।

५ ।

१३ । (उक्तरीत्यायाताः)अथवेष्टे।

२ ।

४ । आभ्यां कोटि-भुजकर्णाः।

१६ ।

१२ ।

२० । एवमन्यत्रानेकधा॥ ( कर्ण्णकोटियुतौ भुजे च ज्ञाने पृथ-क्करणसूत्रं वृत्तम्। वंशाग्रमूलान्तर-भूमिवर्गोवंशोद्धृतस्तेन पृथग्युतोनौ। वंशौ तदर्द्धे भवतः क्रमेण वंशस्य खण्डे श्रुतिकोटिरूपे। उदाहरणम्। यदि समभुवि वेणुर्द्वित्रि

३२ पाणि प्रमाणोगणक! पवनवेगादेकदेशे स भग्नः। भुवि नृप

१६ मितह-स्तेष्वङ्ग लग्नं तदम्रं कथय कतिषु मूलादेष भग्नः करेषु॥ वंशाग्रमूलान्तरभूमिर्भुजः।

१६ । वंशःकोटिकर्णयुतिः।

३२ । जाते ऊर्द्धाधःखण्डेः।

२० ।

१२ । ( बाहुकर्ण्णयोगे दृष्टे कोट्याञ्चज्ञातायां पृथक्करणसूत्रं वृत्तम्। स्त-म्भस्य वर्ग्गोऽहिविलान्तरेण भक्तः फलंव्यालबिद्धान्तरालात्। शोध्यं तदर्द्ध-प्रमितैः करैः स्याद्बिलाग्रतोव्यालक-लापियोगः॥ ( उदारणम्। अस्मि स्तम्भतले बिलं त-दुपरि क्रीडाशिखण्डी स्थितः स्तम्भे हस्तनवोच्छ्रिते त्रि-गुणितस्तम्भप्रमाणान्तरे। दृष्ट्वाहिं बिलमाव्रजन्तमप-तत्तिर्यक स तस्योपरि क्षिप्रं ब्रूहि तयोर्बिलात्कतिमितैःसाम्योन गन्योर्युतिः॥ [Page2394-b+ 39]( स्तम्भः।

९ । अहिबिलान्तरम्।

२७ । जाता वि-लगत्योर्मध्यहस्ताः।

१२ । कोटिकर्णान्तरे भ जे च दृष्टे पृथक्करणसत्रं वृत्तम्। भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरे-णोनयुक्तम्। तदर्द्धे क्रमात्कोटिकर्णौ भवेतामिदं धीम-तावेद्य सर्व्वत्र योज्यम्। सखे! पद्मतन्मज्जनस्थान-मध्ये भुजः कोटिकर्णान्तरं पद्म दृश्यम्। नलः कोटि-रेतन्मितः स्याद्यदम्भोवदैवं समानीय पानीयमानम्॥ ( उदाहरणम्। चक्रक्रौञ्चाकुलितसलिले क्कापि दृष्टंतडागे तोयादूर्द्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम्। मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन्मग्नंगणक! कथय क्षिप्रमम्भःप्रमाणम्॥ न्यासःकोटिकर्ण्णान्तरम्

१२ भुजः।

२ । लब्धं जलगाम्भीर्य्यम्

१५

४ इयंकोटिः इयमेव कलिकामानयुताजातः कर्णः

१७

४ ( कोट्येकदेशेन युते कर्णे भुजे चदृष्टे कोटिकर्ण्णज्ञानाय करण-सूत्रं वृत्तम्। द्विनिघ्नतालोच्छ्रितिसंयुतं तत्सरोऽन्तरं तेन विभा-जितायाः। तालोच्छ्रितेस्तालसरोऽन्तरघ्नादुड्डीनमानं खलुलभ्यते तत्॥ ( उदाहरणम्। वृक्षाद्धस्तशतोच्छयाच्छतयुगे वापींकपिः कोऽप्यगादुत्तीर्य्याथ परोद्रुतं श्रुतिपथेनोड्डीयकिञ्चिद्द्रुमात्। जातैवं समता तयोर्यदि गतावुड्डीनमानं कियद्विद्वन्! चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे॥ ॥ न्यासःवृक्षवाप्यन्तरम्।

२०

० । वृ-क्षोच्छ्रायः।

१०

० । लब्ध-मुड्डीनमानम्।

५० । की-टिः।

१५

० । कर्ण्णः।

२५

० । भुजः।

२०

० । ( भुजकोट्योर्योगे कर्ण्णे चज्ञाते वृथक्करणसृत्र वृत्तम्। कर्ण्णस्य वर्गाद्द्विगुणां[Page2395-a+ 43] द्विशोध्योदोःकोटियोगः स्वगुणेऽस्य मलम्। योगोद्विधामूलविहीनयुक्तः स्यातां तदर्द्धे भुजकोटिमाने॥ ( उदाहरणम्। दशसप्तंधिकः कर्ण्णस्त्र्यविका विंशतिःसखे!। भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद॥ न्यासःकर्ण्णः।

१७ । दोःको-टियोगः।

२३ । जाते भुजकोटी।

८ ।

१५ । ( उदाहरणम्। दोःकोट्योरन्तरं शैलाः कर्णो-यत्र त्रयोदश। भुजकोर्टापृथक्तत्र वदाशु गणकोत्तम॥ न्यासःकणः।

१३ । भुजकोट्यन्तरम्।

७ । लब्धेभुजकोटी।

५ ।

१२ । ( लम्बावबाधज्ञानाय करणसूत्रं वृत्तम्। अ-न्योऽन्यमूलाग्रगसूत्रयोगाद्वेण्वोर्बधे योगहृतेच लम्बः। वंशौ स्वयोगेन हृतावभीष्टभूघ्नौ चलम्बोभयतः कुखण्डे॥ ( उदाहरणम्। पञ्चदशदशकरोच्छायवेण्वोर-ज्ञातमध्यभूमिकयोः। इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमा-नमाचक्ष्व॥ न्यासःवंशौ।

१५ ।

१० । जातो लम्बः।

६ । वंशान्तरभूः।

५ । अत्रजाते भूखण्डे।

३ ।

२ अथवाभूः।

१० । खण्डे।

६ ।

४ । वा भूः।

१५ । खण्डे।

९ ।

६ । वा भूः।

२० । खण्डे।

१२ ।

८ । एवं सर्वत्र लम्बः सएव। ( यद्यत्र भूमितुल्ये भुजे वंशःकोटिस्तदा भूखण्ड न किमितित्रैराशिकेन सवत्र प्रतीतिः। ( अथ अक्षत्रलक्षणे सूत्रम्। धृष्टोद्दिष्टमृजुभुजक्षेत्र यत्रै-कवाहुतः खल्पा। तदितरभु-जयुतिरथवा खल्या ज्ञेयं तदक्षेत्रं॥ ( उदाहरणम्। चतुरस्रे त्रिषड्द्व्यर्काभुजास्त्र्यस्रेत्रिषड{??}वाः। उद्दिष्टा यत्र मृष्टेन तदक्षेत्र विनिर्द्दिशेत्एते अनुपवन्ने क्षेत्रे। [Page2395-b+ 33] भुजप्रमाणाऋजुशलाकाः भुजस्थनेषु विन्यस्यानुपपत्ति-र्दर्शनीयेति। आचधादिज्ञानाय करणसूत्रमार्याद्वषम्। त्रिभुजे भुज-योर्योगस्तदन्तरगुणोभुवा हृतोलब्ध्या। द्विःस्था भूरून-युता दलिताऽबाधे तयोः स्याताम्॥ स्वाबाधाभुजकृत्योरन्तरमूल प्रजायते लम्बः। लम्ब-गुण भूम्यर्द्धं स्पष्ट त्रिभुजे फल भवति॥ ( उदाहरणम्। क्षेत्रे मही मनुमिता त्रिभुजे भुजौतु यत्र त्रयोदशतिथिप्रमितौ च मित्र! तत्रावलम्बकमिति कथयावबाधे क्षिप्र तथा च समकोष्ठमितिंफलाख्याम्॥ न्यासःभूः।

१४ । भुजौ।

१३ ।

१५ । लब्धेआबाधे।

५ ।

९ । लम्बः।

१२ । क्षेत्रफलञ्च।

८४ । ऋणाबाधोदा-हरणम्। दशसप्तदशप्तमौ भुजौ त्रिभुजेयत्र नवप्रमा मही। नाबधे यद लम्बकंतथा गणित गाणितिकाशु तत्र मे॥ भुजौ।

१० ।

१७ । भूमिः।

९ । ( अत्र त्रिभुजे भुजयोर्यो-गैत्यादिना लब्धम।

२१ । अनेन भूरूना न स्यात्अस्मादेव भूरपनीता शेषाद्ध-मृणेगताबधा दिग्वैपरीत्येनेत्यर्थः। तथा जातेआवाधे।

६ ।

१५ । अतौभयत्रापि जातोलम्बः।

८ । फलम्।

३६ । चतुर्भुजत्रिभुजयोरस्पष्टफलानयने करणसूत्र वृत्तम्। सर्वदोर्युतिदलञ्चतुःस्थित बाहुभिविरहितञ्च तद्वधात्। मूलपस्फ टफलं चतुर्भुजे स्पष्टमेवमुदितं त्रिबाहुके॥ ( उदाहरञ्चम्। भूमिश्चतुर्द्दशमिता मुखनङ्कलङ्ख्यंबाहू त्रयोदशदिवाकरस स्मतौ च। लम्बोऽपि यत्र रवि[Page2396-a+ 38] संज्ञकएव तत्र क्षेत्रे फलं कथय तत्कथितं यदाद्यैःन्यासः( भूमिः।

१४ । मुखम्।

९ । बाहू।

१३ ।

१२ । लम्बः।

१२ । ( उक्तवत्करणेन जातं क्षेत्रफलंकरणी।

१९

८०

० । अस्याः पदंकिञ्चिन्न्यूनमेकचत्वारिंशदधिकशतम्

१४

१ । इदमत्र क्षेत्रे न वास्तवंफलम् किन्तु लम्बेन निघ्नं कुमुखेक्यखण्डमित्यादिवक्ष्यमाणकरणेन वास्तवं फलम्।

१३

८ अत्र त्रिभुजस्य पूर्बोदाहृतस्यन्यासः( भूमिः।

१४ । भुजौ।

१३ ।

१५ । अनेनापि प्रकारेण त्रिबाहुके तदेववास्तवं फलम्।

८४ । अत्र चतु-र्भुजस्यास्पष्टमुदितम्। ( अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्द्धवृत्तम्। चतु-र्भुजस्यानियतौ हि कर्णौ कथं ततोऽस्मिन्नियतं फलंस्यात्। प्रसाधितौ तच्छ्रवणौ यदाद्यैः स्वकल्पितौ तावित-रत्र न स्तः॥ तेष्वेव बाहुष्वपरौ च कर्णापनेकधा क्षे-त्रफलं ततश्च॥ चतुर्भुजे हि एकान्तरकोणावाक्रम्या-ऽन्तःप्रवेश्यमानौ ससंसक्तं कर्णं सङ्कोचयतः इतरौबहिरपसरन्तौ कोणौ स्वसंसक्तं कर्णं वर्द्धयतः अतौक्त-न्तेष्वेव बाहुष्यपरौ च कर्णाविति। लम्बयोः कर्ण्णयोर्वै-कमनिर्द्दिश्यापरान् कथम्। पृच्छत्यनियतत्वेऽपि नियत-ञ्चापि तत्फलम्। स पृच्छकः पिशाचोवा वक्ता वा नितरा-म्ततः। यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियितां स्थितिम्॥ समचतुर्भुजायतयोः फलानवने करणसूत्रं सार्द्ध-श्लोकद्वयम्। इष्टा श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याथतद्वर्गंविवर्जिता या। चतुर्गुणा बाहुकृतिस्तदीयं मूलंद्वितीयश्रवणप्रमाणम्॥ अतुल्यकर्णाभिहतिर्विभक्ता फलंस्फुटं तुल्यचतुर्भुजे स्यात्। समश्रुतौ तुल्यचतुर्भुजेच तथायते तद्भ जकोटिघातः॥ चतुर्भुजेऽन्यत्र समा-नलम्बे लम्बेन निघ्नङ्कुमुखैक्यखण्डम्॥ अत्रीद्देशकः! क्षेत्रस्य पञ्चरुतितुल्यचतुर्भुजस्य कर्णौ तत-श्च गणितं गणक! प्रचक्ष्व। तुल्यश्रुतेश्च खलु तस्य तथा-[Page2396-b+ 28] गतस्य यद्विस्तृतीरसमिताष्टमितं च दैर्घ्यम्॥ प्रथमोदाहरणे। ( भुजाः।

२५ ।

२५ ॥

२५ ।

२५ । अत्रत्रिंशन्मिता।

३० । मेकां श्रुतिं प्रकल्प्यजाताऽन्या।

४० । फलञ्च।

६०

० । (तथाहिंभुजवर्गः

६२

५ । चतुर्गुणा

२५

०० श्रुतिवर्गेण

९०

० हीनात्

१६

०० मूलम्

४० ) द्वितीयंश्रुतिः। तयोः

३० ।

४० । श्रुत्योर्धातः

१२

० द्विभक्त

६०

० । अथ वा। ( चतुद्द शमिनामेकां।

१ । श्रुतिं प्रकल्प्योक्तवत्करणेनजाताऽन्या श्रुतिः।

४८ । फलञ्च।

३३

६ । (अत्र क्षेत्रे

२४ अङ्कोऽशुद्धः

१४ शुद्धम् इति)द्वितीयोदाहरणे। तत्कृत्योर्योगपदं क-र्णैति जाता करणापता श्रुतिः[Page2397-a+ 21] उभयत्र तुल्यैव। गणितञ्च।

६२

५ । अथायतस्य। विस्तृतिः।

६ । दैर्घ्यम्।

८ । अस्य गणितम्।

४८ । ( उदाहरणम्। क्षेत्रस्य यस्य वदनं मदनारितुल्यं वि-श्वम्भरा द्विगुणितेन मुखेन तुल्या। बाहू त्रयोदशनख-प्रमितौ च लम्बः सूर्य्योन्मितश्च गणितं वद तत्र किंस्यात्॥ न्यासःवदनम्।

११ । विश्वम्भरा।

२२ । बाहू।

१३ ।

२० । लम्बः।

१२ । ( अत्र सर्व्वदोर्य्युतिदलमित्यादिना स्थूलं फलम्।

२५

० वास्तवन्तु लम्बेन निघ्नं कुमुखेक्यखण्डमिति जातं फलम्॥

१९

८ । क्षत्रस्य खण्डत्रयं कृत्वा फलानि पृथगानीयऐक्यं कृत्वास्य फलोपपत्तिर्दर्शनीया खण्डत्रयदर्शनम्। [Page2397-b+ 32]( प्रथमस्य भुजकोटिकर्णाः।

५ ।

१२ ।

१३ । द्वितीयतस्य-विस्तृतिः।

६ । दैर्घ्यं।

१२ । तृतीयस्य भुजकोटिकर्णाः।

१६ ।

१२ ।

३० । अत्र त्रिभुजयोर्भुजकोटिघातार्द्धं फलम् यथा प्रथमक्षेत्रेफलम्।

३० । द्वितीये।

७२ । तृतीये।

९६ । एषामैक्यंसर्व्वक्षेत्रफलम्।

१९

८ । ( अथान्यदुदाहरणम्। पञ्चाशदेकसहिता वदनं यदीयंभूः पञ्चसप्ततिमिता प्रमितोऽष्टषष्ट्या। सव्याभुजोद्विगुण-विंशतिसम्मितोऽन्यसास्मिन् फलं श्रवणलम्बमिती प्रचक्ष्वन्यासःवदनम्।

५१ । भूमिः।

७५ भुजौ।

६८ ( अत्र फलावलम्बश्रुतीनां ज्ञानार्थं सूत्रं वृत्तार्द्धम्। ज्ञातेऽथ लम्बे श्रवणः श्रुतौ तु लम्बः फलं स्यान्नियतन्तुतत्र। कर्णस्यानियतत्वाल्लम्बोऽप्यनियतैत्यर्थः। ( लम्बज्ञानाय करणसूत्रं वृत्तार्द्धम्। चतुर्भुजान्त-स्त्रिभुजेऽवलम्बः प्राग्वद्भुजौ कर्णमुजौ मही भूः॥ अत्र लम्बज्ञानार्थं सव्यभुजाग्राद्दक्षिणभुजमूलगामी इष्टःकर्णः सप्तसप्ततिमितः कल्पितस्तेन चतुर्भुजान्तस्त्रिभुजंकल्पितं तत्राऽसौ कर्णएकोभुजः।

७७ । द्वितीयस्तु स-व्यभुजः।

६८ । मूः सैव।

७५ । अत्र प्राग्वल्लब्धोलम्बः

३०



५ ( लम्बे ज्ञाते कर्णज्ञानार्थं सूत्रं वृत्तम्। यल्लम्बल-म्बाश्रितबाहुवग्र्गविश्लेषमूलं कथिताऽबधा सा। तदूनभूवर्ग्गसमन्वितस्य यल्लम्बवर्ग्गस्य पदं स कर्णः॥ ( अत्र सव्यभुजाग्राज्ञम्बः किल कल्पितः

३०



५ तदूनभूवर्ग्गसमन्वितेत्यादिना जातः कर्णः।

७७ । ( द्वितीयज्ञानार्यं सूत्रं वृत्तद्वयम्। इष्टोऽत्र कर्णः प्र-थमं प्रकल्प्यस्त्र्यस्रे तु कर्णोभयतः स्यिते ये। कर्णंतयोः क्ष्मामितरौ च बाहू प्रकल्प्य लखायवधे च साध्येअबाधयोरेकककपम्प्पयोर्य्यत्स्यादन्तरन्तत्कृतिसंयुतस्य। ल-[Page2398-a+ 31] म्बैक्यवर्गस्य पदं द्वितीयः कर्णोभवेत्सर्वचतुर्भुजेषु॥ म्यासः( अत्र चतुर्भुजे सव्यभुजाग्राद्दक्षिणभुजमूलगामिनःकर्णस्य मानं कल्पितम्।

७७ । तत्कर्णरेखावच्छिन्नस्यक्षेत्रस्य मध्ये कर्णरेखोभयतोये त्र्यम्ने उत्पन्ने तयोःकर्णं भूमिं तदितरौ च भुजौ प्रकल्पा प्राग्वल्लम्बः आबाधा च साधिता। तद्वशेन लम्बः॥

६० ॥ द्वितीयलम्बः॥

२४ ॥ आबाधयो।

४५ ।

३२ । रेकककुप्स्थयोरन्तरस्य।

१३ । कृते।

१६

९ । र्लम्बैक्य।

८४ । कृतेश्च

७०

५६ योगः।

७२

२५ । तस्य पदं।

८५ । द्वितीयकर्णप्रमाणम्( अत्रेष्टकर्णकल्पने विशेषोक्तिसूत्रं सार्द्धवृत्तम्। ( कर्णाश्रितस्वल्पभुजैक्यमुर्वीं प्रकल्प्य तच्छेषभुजौच बाहू। साध्योऽबलम्बोऽथ तथान्यकर्णः स्वोर्व्याःकथंचिच्छ्रवणीन दीर्घः॥ तदन्यलम्बान्न लघुस्तथेदं ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः॥ चतु-र्भुजं हि एकान्तरकोणयोराक्रम्य सङ्कोच्यमानं त्रिभुजत्वं याति तत्रैककोण लग्नलघुभुजयोरैक्यं भूमिरितरौ भुजौ च तल्लम्बादूनः सङ्कोच्यमानः कर्णःकथञ्चिदपि न स्यात् तदितरोभूमेरधिकोन स्यादेवमुभय-थापि एतदनुक्तमपि बुर्द्धमता ज्ञायते। विषमचतुर्भुजफलानयदाय करणसूत्रं वृत्तार्द्धम्। त्र्य-{??}तु कर्णोभयतः स्थिते वे तयोः फलैक्यं फलमत्र नूनम्। अनन्तरोक्तक्षेत्रान्तस्त्र्यस्रयोः फले।

९२

४ ।

२३

१ । अ-नयोरैक्यं।

३२

३४ । तस्य फलम्। ( समानलम्बस्याबाधादिज्ञानाय करणसूत्रं वृतद्वयम्। समानलम्बस्य चतुर्भुजस्य मुखोनभूमिं परिकल्प्य भू-मिम। भुजौ भुजौ त्र्यस्रवदेव साध्ये तस्याबधेलम्बमितिस्ततश्च॥ अबाधयोना चतुरस्रभूमिस्तल्लम्बव-र्ग्गेक्यादं श्रुतिः स्यात्। समानलम्बे लघुदोःकुवी-गान्मुखान्यदोःसंयुतिरल्पिका स्यात्॥ [Page2398-b+ 36]( उदाहरणम्। द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौभुजौ। मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल॥ । अतुल्यलम्बकं क्षेत्रमिदं पूर्व्वैरुदाहृतम्। षट्पञ्चा-शत्त्रिषष्टिश्च नियते कर्णयोर्म्मिती॥ फर्णौ तत्राऽपरौ ब्रूहि समलम्बञ्च तच्छ्रुती॥ ( अत्र वृहत्कर्णं त्रिषष्टिमितंप्रकल्प्यात्र जातःप्राग्वदन्यः कर्णः।

५६ । ( अथ षट्पञ्चाशत्स्थाने द्वाद्विंशन्मितं कर्णं।

३२ । प्रकल्प्यन्यासः( प्राग्वत्साध्यबाने कर्णेजातं करणीखण्ड-द्वयं।

६२

१ ।

२७

०० । अनयोर्मूलयो

२४

५१

२३

२४

२५

२५ रैक्यं द्वितीयः कर्णः

७२

२२

२५ न्यासः अथ तदेव क्षेत्रञ्चेत्समलम्बम्। तदा सुखोतभूमिं(अत्र क्षेत्रे लम्बांशहारयोः षट्शते पतिते) न्यासः( अत्राबाधे जाते





१७



५ लम्बश्च करणीगतोजातः

३८

०१

६२

५ आसन्नमूलकरणेन जातः

३८

६२

२६

२५ [Page2399-a+ 37]( अयं तत्र चतुर्भुजे समलम्बः लघ्वाबाधोनित-समभूमेर्लम्बस्थ च वर्गयोगः।

५०

४९ । अयं कर्णबर्गःएवं वृहदाबाधातोद्वितीयकर्णवर्गः।

२१

७६ । अनयो-रासन्नमूलकरणेन जातौ कर्णौ

७१



२० ।

४६

१३

२० एवं चतुरस्रे तेष्वेव बाहुष्वन्यौ कर्णौ बहुधा भवतःएवमनियतत्वेऽपि नियतावेव कर्णावानीतौ ब्रह्मगुप्ताद्यैस्तदानयनं यथा। ( कर्णाश्रितभुजघातैक्यमुभयथाऽन्योऽन्यभाजितं गुण-येत्। योगेन भुजप्रतिभुजहत्योः कर्णौ पदे विषमेन्यासः( कर्णाश्रितभुजवातेतिएकवारमनयो।

२५ ।

३९ र्घात।

९७

५ । स्तथा।

५२ ।

६० । ऽनयोर्घातः।

३१

२० । तयोर्द्वयोरैक्यम्।

४०

९५ । तथा द्वितीयवारम्।

२५ ।

५२ । अनयोर्घाते जातम्।

१३

०० । तथा द्वितीयवारम्।

३९ ।

६० । अनयोर्घाते।

२३

४० । घातयोर्द्वयोरैक्यम्।

३६

४० । भुजप्रतिभुज।

५२ ॥

३९ । घातः।

२०

२८ । पश्चात्।

२५ ।

६० । अनयोर्बधः।

१५

०० । तयोरैक्यम्।

३५

२८ । अनेनैक्येन।

३६

४० । गुणितं जातं पूर्ब्बैक्यम्।

१२

८४

१९

२० । प्रथमकर्णाश्रितभुजघातैक्येन।

४०

९५ । भक्तं लब्धम्।

३१

३६ । अस्य मूलम्।

५६ । एकः कर्णः तथा द्वितीयकर्णार्थं प्रथमकर्णाश्रितभुजघातैक्यं।

४०

९५ । भुज-प्रतिभुजबधयोगः

३५

२८ गुणितं जातम्।

१४

४४

७१

६० । अन्यकर्णाश्रितघातैक्येन।

३६

४० । भक्तंलब्धम्।

३९

६९ । अस्य मूलं।

६३ । द्वितीयः कर्णः। अस्य कर्णानयनस्य प्रक्रियागौरवं लघुप्रक्रियादर्शन-द्वारेणाह। अभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्ण-डताभुजाइति। चतुर्भुजे यद्विषमं प्रकल्पितं श्रुतीतु तत्र त्रिभुजद्वयात्ततः॥ बाह्वोर्बधः कोटिवधेन युक्स्यादेका श्रुतिः कोटिभुजाद्बधैक्यम्। अन्या लघौ सत्यपिसाधनेऽस्मिन् पूर्ब्बैः कृतं यद्बहु तन्न विद्मः॥ ( जात्यक्षेलद्वयस्य[Page2399-b+ 31] न्यासःएतयोरितरेतरकर्णहताभुजाः कोटयः, इतरेतरकर्णहताः कोटयोभुजाइति कृते जातं।

२५ ।

६० ।

५२ ॥

३९ । तेषां महती भूर्लघु मुखमितरौ बाहू इति प्र-कल्प्य क्षेत्रदर्शनं इमौ कर्णौ महतायासेनानीतौ।

६३ ।

५६ । अस्यैव जात्यद्वयस्योत्तरोत्तरभुजकोट्योर्घातौ जातौ।

३६ ।

२० । अनयोरैक्यमेकः कर्णः।

५६ । बाह्वोः।

३ ।

५ । कोट्योश्च।

४ ।

१२ । घातौ।

१५ ।

४८ । अनयोरैक्यमन्यः।

६३ । एवं सुखेनश्रुती स्यातां अथ यदि पार्श्वभुजमुखयोर्व्यत्ययं कृत्वान्यस्तं क्षेत्रम्न्यासः( तदा जात्यद्वयकर्ण-योर्बधः।

६५ । द्वि-यकर्णः। ( अथ सूचीक्षेत्रीदा-हरणम्।{??}त्रे यत्रशतत्रयं।

३०

० । क्षितिमितिस्तत्त्वेन्दु।

१२

५ । तुल्यं मुखंबाहू खोत्कृतिभिः।

२६

० । शरातिधृतिभि।

१९

५ । स्तुल्यौ च तत्रश्रुती। एका खाष्टयमैः।

२८

० । समा तिथिगुणै।

३१

५ । रन्याऽथ तल्लम्बकौ तुल्यौ गोधृतिभि।

१८

९ । स्तथाजिनयमै।

२२

४ । र्योगाच्छ्रवोलम्बयोः॥ तत्खण्डे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे तत्सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्ततः। साबाधंवद लग्वकञ्च भुजयोः सूच्याः प्रमाणे च के सर्व्वंगाणितिक! प्रचक्ष नितरा क्षेत्रेऽत्र दक्षोऽसि चेत्। [Page2400-a+ 22] सूच्याबाधा

१५

३६

१७ सूच्यावाधा

३५

६४

१७ (अत्रचित्र

१ प्रथमपीठे

२५

२ इति शुद्धम्

१५

८ इत्यश्रुद्धम्)( भूमानं।

३०

० । मुखं।

१२

५ । बाहू।

२६

० ।

१९

५ । कर्णौ।

२८

० ।

३१

५ । लम्बौ।

१८

९ ।

२२

४ । ( अथ सन्ध्याद्यानयनाय करणसूत्रं वृत्तम्। लम्बतदाश्रितबाह्वोर्मध्यं सन्ध्याख्यमस्य लम्बस्य। सन्ध्योना भूः पीठं साध्यं यस्याधरं खण्डम्॥ सन्धिर्द्विस्थःपरलम्बश्रवणहतः परस्य पीठेन। भक्तोलम्बश्रुत्योर्यो-गात्स्यातामधःखण्डे”( लम्बः।

१८

९ । तदाश्रितभुजः।

१९

५ । अनयोर्मध्येयल्लम्बलम्बाश्रितबाहुवर्ग्गेत्यादिनागता बाधा स-न्धिसंज्ञा।

४८ । तदूनितभूरिति द्वितीया बाधा सापीठसंज्ञा।

२५

२ । ( एवं द्वितीयलम्बः।

२२

४ । तदाश्रितभुगः।

२६

० । पूर्बवत् सन्धिः।

१३

२ । पीठम्।

१६

८ । खण्डं साध्यम्। ( अथाद्यलम्बस्य।

१८

९ अधःखण्डं साध्यम्। अस्य सन्धिः।

४८ । द्विःस्थः।

४८ । परलम्बेन॥

२२

४ । श्रवणन च।

२८

० । पृथग्गुणितः।

१०

७५

२ ॥

१३

४४

० । परस्य पीठेन।

१६

८ भक्तः। ( एवं द्वितीयलम्बस्य॥

२२

४ ॥ सन्धिः॥

१३

२ ॥ परलम्बेन

१८

९ ॥ कर्णेन च

३१

५ पृथग्गुणितः[Page2400-b+ 38] परस्य पीठेन

२५

२ ॥ भक्तोलब्धं लब्धाधःखण्डम्

९९ ॥ श्रवणाधःखण्डञ्च

१६

५ ॥ अथ कर्णयोर्योगादधोलम्बज्ञानार्थं सूत्रं वृत्तम्। लम्बौभूधौ निजनिजपीठविभक्तौ च वंशौ स्तः। ताभ्यां प्रा-ग्वच्छ्रुत्योर्य्योगाल्लम्बः कुखण्डे च॥ लम्बौ॥

१८

९ ॥

२२

४ ॥ भू

३०

० तौ जातौ

५६

७२

०० ॥ स्वस्वपीठाभ्यां

२५

२ ,

१६

८ भक्तौ ए-वमत्र लब्धौ वंशौ॥

२२

५ ।

४०

० ॥ आग्याम् अन्योऽन्य-मूलाग्रगसूत्रयोगादित्यादिकरणेन लब्धः कर्णयोगाद-धोलम्बः।

१४

४ । भूखण्डे च।

१०

८ ।

१९

२ । अथ सूच्याबाधालम्बभुजज्ञानार्थं सूत्रं वृत्तत्रयम्। लम्बहृतोनिजसन्धिः परलम्बगुणः समाह्वयोज्ञेयः। स-मपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च॥ समपरसन्धा भूघ्नौ सूच्याबाधे पृथक् स्याताम्। हा-रहृतः परलम्बः सूचीलम्बोद्धृतौ सूच्याः। एवं क्षे-त्रक्षोदः प्राज्ञैस्त्रैराशिकाज्ज्ञेयः॥ ( अत्र किलायं लम्बः।

२२

४ । अस्य सन्धिः।

१३

२ । अयं परलम्बेन।

१८

९ । गुणितो।

२२

४ । ऽनेन भक्तोजातः समाह्वयः

८९



८ । अस्य परसन्धेश्च

४८ । योगो-हारः

१२

७५

८ अनेन भू।

३०

० । घ्नः समः

२६

७३

००

८ परसन्धि

१४

४०



१ श्च भक्तो जाते सूच्याबाधे

३५

६४

१७ ।

१५

३६

१७ एवं द्वितीयलम्बस्य

१८

९ सन्धिः

४८ परलम्बेन

२२

४ गुणितः

१०

७५

२ स्वलम्बेन

१८

९ भक्तः) द्वितीयसमाह्वयः

५१



९ (उक्तरीत्या)द्वितीयोहारः

१७

००

९ अनेन

३०

० भूघ्नःस्वीयःसमः

१५

३६

००

९ परसन्धिश्च

३९

६०



१ भक्तोजाते सूच्याबाधे

१५

३६

१७

३५

६४

१७ । परलम्बः।

२२

४ । भूमि।

३०

० गुणोहारेण

१७

००

९ भक्तोजातः सूचीलम्बः

६०

४८

१७ सूचीलम्बेन भुजौ।

१९

५ ।

२६

० । गुणितौ स्वस्वलम्बाभ्यां।

१८

९ ।

२२

४ । यथाक्रमं भक्तौ जातौस्वमार्गवृद्धौ सूचीभुजौ

६२

४०

१७

७०

२०

१७ ( एवमत्र सर्वत्र भागहारराशिं प्रमाणं गुण्यगुणकौतु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया त्रैराशिकमूह्यम्॥ ( अथ वृत्तक्षत्रे करणसूत्रं वृत्तम्। व्यासे भनन्दाग्नि।

३९

२७ । हते विभक्ते स्ववाणसूर्य्यैः।

१२

५० । परि-धिः स सूक्ष्मः। द्वाविंशतिघे विहृतेऽथ शैलैः।

७ । स्थूलोऽ थवा स्याद्व्यवहारयोग्यः॥ [Page2401-a+ 29]( उदाहरणम्। विष्कम्भमानं किल सप्त यत्र तत्रप्रमाणं परिधेः प्रचक्ष्व। द्वाविंशातय त्परिधिप्रमाणंतद्व्याससङ्ख्याञ्च सखे! विचिन्त्य॥ न्यासःव्यासमानं।

७ । लब्धं नरिधि मानं

२१

१२

३९

१२

५० स्थूलोवा परिधिर्लब्धः।

२२ । अथवा परिधिताव्यासानयनाय न्यासःगुणहारविपर्य्य-येण व्यासमानंसूक्ष्मं

७१

१३

९२

७ स्थूलं वा।

७ । ( वृत्तगोलयोः फलानयने करणसूत्र वृत्तम्। वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं यत् क्षुण्णं वेदैरुपरिपरितः कन्दुकस्येव जालम्। गोलस्यैवं तदपि च फलंपृष्ठजं व्यासनिघ्नं षड्भिर्भक्तं भवति नियतं गोलगर्भेवनाण्यम्॥ ( उदाहरणम्। यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रेसमे तत्र किं व्यासः सप्तमितश्च यस्य सुमते! गोलस्यतस्यापि किम्। पृष्ठे कन्दुकजालसनिभफलं गोलस्यतस्यापि कि मध्ये ब्रूहि घनं फलञ्च विमलाञ्चेद्वेत्सिश्रीलावतीम्॥ [Page2401-b+ 32] वृत्तक्षेत्रफलदर्शनाय न्यासःव्यासः।

७ । परिधिः

२१

१२

३९

१२

५० क्षेत्रफलम्

३८

२४

२३

५०

०० गोलपृष्ठफलदर्शनाय न्यासःव्यासः।

७ । गोलपृष्ठफलम्

१५

३१

१७

३१

२५

० गोलान्तर्गतवनफसदर्शनाय न्यासःव्यासः।

७ । गोलस्यान्तर्गतंघनफलम्

१७

९१

४८

७२

५०

० ( अथ प्रकारान्तरेण तत्फलानयने करणसूत्रं सार्द्ध-वृत्तम्। व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्च-सहस्रभक्ते। रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलंतद्व्यवहारयोग्यम्॥ घनीकृतव्यासदलं निजैकविंशाश-युग्गोलघनं फलं स्यात्॥ ( व्यासः।

७ । अस्य वर्गे।

४९ । भनवाग्निनिघ्नेपञ्चसहस्रभक्ते तदेव सूक्ष्मं फलम्

३८

२४

२३

५०

०० [Page2402-a+ 40]( अथवा व्यासस्य वर्गे।

४९ । रुद्राहते

११ ।

५३

९ । शक्रहृते

१४ लब्धं स्थूलं फलम्

३८

१२ घनीकृतव्यासदलं

३४

३२ निजैकविशांशयुक् गोलस्य घनफलं स्थूलं

१७

९२

३ ( शरजीवानयनाय करणसूत्रं सार्द्धवृत्तम्। ज्याव्या-सयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात्। व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीहजीवा। जीवार्द्धवर्गे शरभक्तयुक्ते व्यासप्रमाणं प्रव-दन्ति वृत्ते॥ ( उदाहरणम्। दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मितासखे!। तत्रेषुं वद वाणाज्ज्यां ज्यवावाणाभ्याञ्चविस्तृतिम्॥

१८

० ॥ न्यासःव्यासः।

१० । ज्या।

६ । योग।

१६ । अन्तरं।

४ । घातः।

६४ । मूलम्।

८ । एतःदूनोव्यासः।

२ । एतदू-दलितः।

१ । जातःशरः।

१ । ( व्यासात्।

१० । शरोनात्।

९ । शर।

१ । सङ्गुणात्।

९ । मूलम्।

३ । द्विनिघ्नं जाता जीवा।

६ । ( एवं ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनं यथा जीवा।

६ । र्द्ध।

३ । वर्ग्गे।

९ । शर।

१ । भक्ते।

९ । शर।

१ । युक्ते जातोव्यासः।

१० । ( अथ वृत्तान्तस्त्र्यस्रादिनवास्रान्तक्षेत्राणां भुजमानान-यनाय करणसूत्रं वृत्तत्रयम्। त्रिद्व्यङ्काग्निनभश्चन्द्रै

१०

३९

२३ । स्त्रिवाणाष्टयुगांष्टभिः।

८४

८५

३ । वेदाग्नि-वाणखाश्वैश्च।

७०

५३

४ । खखाभ्राभ्ररसैः।

६०

००

० । क्रसात्॥ बाणेषुनखवाणैश्च।

५२

०५

५ । द्वि-द्विनन्देषुसागरैः।

४५

९२

२ । कुरामदशवेदैश्च

४१

०३

१ । वृत्तव्यासे समाहते॥ खखखाभ्रार्क्क।

१२

००

०० । सम्भक्ते लभ्यन्ते क्रमशोभुजाः। वृत्तान्तस्त्र्यस्रपूर्ब्बर्वा-णां नवास्मान्तं पृथक् पृथक्॥ ( उदाहरणम्। सहस्मद्वितयव्यासं यद्वृत्तं तस्य मध्यतः। [Page2402-b+ 38] समत्र्यस्रादिकानां मे भुजान्वद पृथक् पृथक्॥ अथ वृत्तान्तस्त्रिभुजे भुजमानानयनाय न्यासःव्यासः॥

२०

०० ॥ त्रिद्व्यङ्काग्निनभश्चन्द्रौ।

१०

३९

२३ । र्गुणितः।

२०

७८

४६

००

० खख-खाभ्रार्कै।

१२

००

०० । र्भक्तेलब्धं त्र्यस्रे भु-जमानम्

१७

३२

१ वृत्तान्तश्चतुर्भुजे भुजमानानयनाय

२० । सान्यःव्यासः।

२०

०० । त्रिवाणाश्वयुगा-ष्टभि।

८४

८५

३ । र्गुणितः।

१६

९७

०६

००

० । खखखाभ्रार्कै।

१२

००

०० र्भक्तेलब्धं चतुरस्रे भु-जमानम्

१४

१४

१३ वृत्तान्तःपञ्चभुजे भुजमानानयनाय

६० न्यासःव्यासः।

२०

०० । वेदाग्निवाण-खाश्वै।

७०

५३

४ र्गुणितः॥

१४

१०

६८

००

० ॥ खखखाभ्रार्कै

१२

००

०० र्भक्ते लब्धं पञ्चास्रेभुजमानम्

११

७५

१७

३० [Page2403-a+ 33] वृत्तान्तःषद्भुजे भुजमानानयनाय न्यासःव्यासः

२०

०० । खखाभ्राभ्रर-सै

६०

००

० र्गुणि-तः

१२

००

००

० खखखाभ्रार्कै

१२

००

०० उक्ते लब्धं षडस्रेभजमानम्।

१०

०० वृत्तात्तःसप्तभुजमाननयनाय न्यासःव्यासः

२०

००

० वाणेषुनवाणै

५२

०५

५ र्गुणितः॥

१०

४१

१०

००

० खखाभ्रार्कै

१२

००

०० र्भक्तेलब्धं सप्तास्रेभुजमानम्

८६

७१

१३

० वृत्तान्तरष्टभुजे भुजमानानयनाय न्यासःव्यासः

२०

०० द्विद्विनन्देषुसागरै

४५

९२

२ र्गुणतः॥

९१

८४

४०

०० ॥ ख॰खखाभ्रार्कै

१२

००

० र्भक्ते लब्धमष्टास्रेभुजमानम्

७६

५१

१३

० [Page2403-b+ 26] वृत्तान्तर्नवभुजे भुजमानानयनाय न्यासः( व्यासः

२०

०० कुरामदशवेदै।

४१

०३

१ । र्गुणितः

८२

०६

२०

०० । खखाभ्रार्कै।

१२

००

०० । र्भक्तेलब्धंनवास्रेभुजमानम्

६८

३१

१२

० एवमिष्टव्यासादेभ्योऽन्याअपि जीवाः सिध्यन्तीति तास्तुगोले ज्योत्पत्तौ वक्ष्ये। अथ स्थूलजीवाज्ञानार्थं लघुक्रियया करणसूत्रं वृत्तम्चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्पञ्चाहतः परिधि-वर्ग चतुर्थभागः। आद्योनितेन खलु तेन भजेच्चतुर्घ्नव्या-साहतं प्रथमाप्तमिह ज्यका स्यात्। उदाहरणम्। अष्टादशांशेन वृतेः समानमेकादिनिघ्नेनच यत्र चापम्। पृथक् पृथक्तत्र वदाशु जीवां खा-र्कैर्मितं व्यासदलञ्च यत्र। न्यासः(अत्रचित्रे

४ जीवामानं

२२

४ इत्यशुद्धम्

१५

४ इतिशुद्धम्)( व्यासः॥

२४

० ॥ अत्र किलाङ्कलाघवाय विंशतेः सार्द्धार्कशतांशमिलितः सूक्ष्मपरिधिः

७५

४ अस्याष्टाद-शांशः

४२ अत्राप्यङ्कलाघवाय तयोरष्टादशांशयुतोगृ-[Page2404-a+ 38] हीतः। अनेन पृथक् पृथगेकादिगुणितेन तुल्ये धनुषिकल्पिते ज्याः साध्याः। ( अथवाऽत्र सुखार्थं परिधेरष्टादशांशेन परिधिं धनूंषिचापवर्त्त्य ज्याः साध्यास्तथाऽपि ताएव भवन्ति। अपवर्त्तिते न्यासः परिधिः

१८ चापानि च।

१ ।

२ ।

३ ।

४ ।

५ ।

६ ।

७ ।

८ ।

९ । यथोक्तकरणेन लब्धाजीवाः।

४२ ।

८२ ।

१२

० ।

१५

४ ।

१८

४ ।

२०

८ ।

२२

६२

३६ ।

२४

० । ( अथ चापानयनाय करणसूत्रं वृत्तम्। व्यासाब्धिवा-तयुतमौर्व्विकया विभक्तोजीवाङ्घ्रिपञ्चगुणितः परिधेस्तुवर्गः। लब्धोनितात्परिधिवर्गचतुर्थभागादाप्ते पदेवृतिदलात्पतिते धनुः स्यात्॥ ( उदाहरणम्। विहिताइह ये गुणास्ततोवद तेषामधुगा धनुर्मितिमु। यदि तेऽस्ति धनुर्गुणक्रियागणितेगाणितिकातिनैपुणम्॥ ( न्यासः।

४२ ।

८२ ।

१२

० ।

१५

४ ।

१८

४ ।

२०

८ ॥

२२

६ ।

२२

६ ।

२४

० । सएवापवर्त्तितपरिधिः।

१८ ( जीवाद्व्रिणा (

२१

२ ) पञ्चभि।

५ । श्च परिधे।

१८ । र्वर्गो

३२

४ गुणितः।

१७

०१

० । व्यासा।

२४

० । ब्धि।

४ । घात।

९६

० । युतमौर्विकयानया।

१०

०२ । विभक्तोलब्धो।

१७ । ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधि-कसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि।

१८ । वर्ग।

३२

४ । चतुर्थभागात्।

६४ । पदे प्राप्ते।

८ । वृति।

१८ । दलात्।

९ । पतिते।

१ । जातं धनुः। एवंजात--नि धनूंषि।

१ ।

२ ।

३ ।

४ !

५ ।

६ ।

७ ॥

८ ।

९ । एतानि परिधिष्वष्टादशांशेन गुणितानि स्युः”( तत्र लीलावतीप्रदर्शितप्रथमक्षेत्रे कर्णस्यभूजकोटिवर्गयोगमूलात्मकत्वं यदुक्तं तत्रोपपत्तिः प्रदर्श्यते। समचतुर्भुजेहि क्षेत्रे
“समश्रुतौ तुल्यचतुर्भुजे च तथायते तद्भुजकोटिघातः” इत्यनेन चतुर्हस्तमितभुजस्य कोटिर्त्वनकल्पितस्य इतरतथाविधभुजेन गुणिते

१६ हस्तमितंक्षत्रफलम् अतस्तद्भुजस्य क्षेत्रफलस्य

१६ हस्तस्य मूलं

४ हस्तात्मकोभुजः। एवं त्रिहस्तमितकोटेर्भुजरूपतयाकल्पनेन समचतुर्भुजक्षेत्रकरणे उक्तरीत्या तत्फलं

९ ह-स्ताः क्षेत्रफलं कोटिरूपभुजस्य तन्मूल

३ हस्तरूपता। अनयोर्योगः

२५ हस्ताः, यस्य च क्षेत्रस्य कर्ण्णरूपभुजत्वेनकल्पने समचतुर्भुजकरणे पूर्व्वोक्तं

२५ हस्तमितफलं तुल्यंभवति तादृशसमचतुर्भुजे क्षेत्रे

२५ अङ्कस्य मलरूपाकर्णमितिः। तथाहि पञ्चहस्तमितसमचतुर्भुजक्षेत्रे[Page2404-b+ 38] भुजकोटिरूपचतुर्भुजत्वेन कल्पनेन समचतुर्भुजेत्र-फलयोः

१६ ,

९ , हस्तात्मकयोः समावेशः इत्यतःभुजकोटिवर्गयोगमूलरूपता कर्ण्णस्य युक्ता। एवमन्य-त्रापि उपपाद्यमिति बहवः। अन्यथाप्यत्रोपपत्तिः प्रदर्श्यते भुजं कोटिं कर्ण्णञ्च व्या-सस्थानायं कृत्वा वृत्तार्द्धक्षेत्रकरणे तत्र भुजव्यासक क्षत्रस्य
“व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते। रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलमिति” रीत्याभुज

४ रूपव्यासस्य वर्गे

१६ रुद्र

११ गुणिते

१७

६ । शक्र

१४ हृते

१७

६१

४ स्थूलंफलं तदर्द्धं

१७

६२

८ , वृत्तक्षेत्रा-र्द्धस्य स्थूलं फलम्। एवं कोटिरूप

३ व्यासवर्गः

९ ।

११ गुणितः

९९ । शक्र

१४ भक्तः,

९९

१४ तदर्द्धं

९९

२८ तस्य क्षेत्रफलम्अनयोर्योगः

२७

५२

८ इदं कर्णव्यासकवृत्तक्षेत्रार्द्धफलतुल्यम्तादृशफलेन कर्ण्णमानानयनञ्च गुणहारादिव्यत्ययेन कार्य्यंयथा

२७

५२

८ शक्र

१४ गुणितः

२७

५ ।

२ । रुद्र

११ भक्तः

२५

२ एतच्च तत्क्षेत्रफलंतच्च द्विगुणितं

२५ तस्य मूलं

५ कर्ण्णः। एवं सूक्ष्मफलं तु मुजकोटिकर्ण्णव्यासके वृत्त-क्षेत्रे व्यासस्य वर्गे भनवाग्नि

३९

२७ गुणिते

५०

०० भक्तेभवति तत्रोक्तरीत्या भुजकोटिव्यासकक्षेत्रे फलयोगतुल्यता कर्ण्णव्यासकवृत्तक्षत्रफलस्येति कल्प्यम्। अयमेवपक्षः भास्कराचार्य्यस्याभिमतः कर्णस्य भुजकोटिवर्गयो-गमूलात्मकत्वेन तेनाभिधानात् यथानिर्द्दिष्टवृत्तक्षेत्रफलस्य व्यासवर्गघटितत्वेन तेनामिधानाच्च। अतस्तथाप्रत्यभिज्ञायते इत्यस्माभिः नवोनः उपपत्तिपथ उद्भावितः। ( वृत्तान्तर्गतसमत्रिकोणानां ये भुजा उक्तास्तेषां तथामानत्वे उपपत्तिर्दर्श्यते। तत्र क्रमज्याशब्दे

२३

०३ पृ॰सिद्धान्तोक्ताः

२४ अर्द्धजीवा दर्शिताः। तत्र चक्रकला

२१

६०

० तुल्यः परिधिः। ताश्च कलाः
“व्यासे भनन्दाग्नि-

३९

२७ हते विभक्ते खवाणसूर्य्यैः

१२

५० परिधिः ससूक्ष्मः” इत्युक्तरीत्या वैपरीत्येन खवाणसूर्य्य

१२

५० हताः

२७

००

००

० ॰। भनवाग्नि

३९

२७ भक्ताः।

६८

७६ व्यासस्तदर्द्धं

३४

३८ इयमन्तिमज्या त्रिज्येति चोच्यते। तत्रानुपातार्थं चक्रकलातुल्य

२१

६०

० परिधिवृत्तस्यान्तःस्थत्रिकोणादीनां क्रमेण भुजाः साध्यन्ते। तत्र चक्रकलानां

२१

६०

० क्रमेण त्रिचतुरादिभिर्भक्तानामर्द्धानिक्रमेण चापार्द्धानि स्युः। तानि च

३६

०० ।

२७

०० ।

२१

६० ।

१८

०० ।

१५

४३ ।

१३

५० ।

१२

०० । क्रमेण एतत्कलामि-तानि।
“तत्त्वाश्विभक्ताअसवः कला वा यल्लब्धसंख्या[Page2405-a+ 37] गतशिञ्जिनी, सा। गतैष्यजीवातरशेषघातात् तत्त्वाश्वि-लब्ध्या सहितेपिसता स्यात्” इत्युक्तारीत्या ताः कलाःक्रमेण तत्त्वाश्वि

२२

५ भक्ताः क्रमेण त्र्यस्रे

१६ चतु-रस्रे।

१२ पञ्चास्रे

९ ।

१३

५ । शेषः षडस्रे

८ । सप्तास्रे

६ ।

१९

३ । शेषः अष्टास्रे

६ । नवास्रे

५ ।

७५ शेषः तथाच त्रिकोणेक्रमज्यासु पठिता षोडशी

२९

७७ । अर्द्धजीवा। चतुरस्रे तत्रोक्ता द्वादशी

२४

३१ पञ्चकोणे तत्रोक्तानवमी

१९

१० गता एष्या दशमी

२०

९३ । तयोरन्तरं

१८

३ । शेषकला

१३

५ तयोर्घातः

२४

७०

५ तत्त्वाश्वि

२२

५ भक्तो लब्धिः

११

० अनया सहिता गतजीवा।

२०

२० । इयं अर्द्धजीवा। षडस्रे तत्रोक्ता अष्टमी

१७ ।

९ । सप्तास्रे षष्ठी जीवा

१३

१५ गता। एष्या

१५

२० तयो-रन्तरं

२०

५ । शेषकलाः

१९

३ अनयोर्घातः

३९

५६

५ । तत्त्वाश्विभक्ते

१७

५ लब्धिः अनया युक्ता गतजीवा

१४

९० इयं सप्तास्रे अर्द्धजीवा। अष्टास्रे षष्ठी

१३

१५ । नवास्रे पञ्चमी

११

०५ गता एष्या

१३

१५ तयोन्तरं

२१

० शेषकला

७५ । तयोर्घातः

२२

५० तत्त्वाश्विभक्तः लब्धिः

१० अनया सहिता गतजीशा

११

०५ ।

११

१५ नवास्रेअर्द्धजीवा। एताद्विगुणाः क्रमेण चक्रकला

२१

६०

० तुल्यपरिधिकवृत्ते समत्र्यस्रादीनां भुजाः यथा

५९

५४ ।

४८

६२ ।

४०

४० ।

३४

३८ ।

२९

८० ।

२६

३० ।

२२

३० । क्रमेण भुजाः। यदिचक्रकलापरिधिव्यासार्द्धे

३४

३८ । क्रमेण एते भुजाःतदा फलेच्छयोः समानजातीयत्वकरणेन षष्टिगुणित-प्रकृतव्यासार्द्धे क इत्यनुपाते फल द्विगुणितं किञ्चिन्यूना-धिका षष्टिगुणिते

१२

००

०० व्यासे त्रिद्व्यङ्गाग्निनभश्चन्द्रादयःक्रमेणाङ्काःलब्धाः। यदि खखखार्क

१२

००

०० व्यासवृत्ते एते

१०

३९

२३ ।

९४

८५

३ ।

७०



३४

५ ।

६०

००

० ।

५२

०५

५ ।

४५

९२

२ ।

४१

०३

१ । क्रमेण भुजाः तदा इष्टव्यास

२०

०० वृत्ते केइत्यनुपातेन उक्तानि फलानि भुजमानानिस्युरिति( अत्र वृत्तान्तर्गंतं त्रिकोणञ्च समत्रिकोणं तत्र सर्वेषांभुजानां तुल्यत्वात्। तथाहि परिधितृतीयांशरूपाणां सर्व्वचापांशानां तुल्यतया तुल्यचापांशेषुजीवास्थानीयभुजानां तुल्यत्वौचित्वात्। अन्यान्यक्षेत्रेषूपपत्तिर्लीलावतीटीकायां दर्शिता विस्तर-भयान्नोल्लिखिता।

९ स्थानमात्रे
“धर्म्मक्षेत्रे कुरुक्षेत्रे” गीता। तत्र केदारे[Page2405-b+ 36]
“यादृशं तूप्यते वीजं क्षेत्रे कालोपपादिते” येऽक्षेत्रिणोवीजवन्तः परक्षेत्रे प्रवापिणः” मनुःकलत्रे
“अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः” याज्ञ॰देहे
“इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते” गीता। क्षेत्रज्ञः
“क्षेत्रक्षेत्रज्ञयोरेवम्”।
“गीता क्षेत्रेष्वेवमजोऽय-मात्मा” श्रुतिः तीर्थस्थाने
“प्रविशन्तस्तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्त्तयः”। उत्कलख॰। क्षेत्र विद्यतेऽस्य इनि क्षेत्रिन्,ठन् क्षेत्रिक क्षेत्रस्वामिनि त्रि॰
“फलं त्वनभिसन्धायक्षेत्रिणां वीजिनां तथा” कुर्व्वन्ति क्षेत्रिणोयद्वद् प्रत्यक्षक्षेत्रिकस्यार्थः”
“क्षेत्रिकस्यैव तद्वीजम्” मनुः। एतस्मि-न्नुपपदे कर्म्मभूते कर्त्तरि कृञः टः। क्षेत्रकरक्षेत्रकारिणित्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्र¦ n. (-त्रं)
1. A field.
2. The body.
3. A wife.
4. A pure or sacred spot, a place of pilgrimage, as Puri, &c.
5. Plane figure, geo- metry.
6. A diagram. E. क्षि to dwell, &c. affix ष्ट्रन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रम् [kṣētram], [क्षि-ष्ट्रन्] A fiield, ground, soil; चीयते बालिश- स्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3.

Landed property, land.

Place, abode, region, repository; कपटशतमयं क्षेत्रमप्रत्ययानाम् Pt.1.191; Bh.1.77; Me.16.

A sacred spot, a place of pilgrimage; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः Me.5; Bg.1.1.

An enclosed spot of ground, portion or space, superficies, circuit.

Fertile soil.

Place of origin; Bhāg.2.6.1.

A wife; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ms.3.175; वृद्धस्तु व्याधितो वा राजा ... क्षेत्रे बीजमुत्पादयेत् Kau. A.1.17.

The sphere of action, the body (regarded as the field of the working of the soul); योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तर- वर्तिनम् Ku.6.77; Bg.13.1,2,3.

The mind.

A house; a town.

A plane figure, as a triangle.

A diagram.

A sign of the zodiac.

(in chiromancy) A certain portion marked out on the palm; क्षेत्रं मृजां च विधिवत्कुशलो$वलोक्य सामुद्रविद्वदति यातमनागतं च Bṛi. S.68.1. -Comp. -अंशः a degree of the ecliptic.-अधिदेवता the tutelary deity of any sacred piece of ground. -आजीवः, -करः, -कृत m. a cultivator, peasant.-इक्षुः N. of a corn (यवनाल- Mar. जोंधळा). -गणितम् geometry. -गत a. geometrical. ˚उपपत्तिः f. geometrical proof. -ज a.

produced in a field.

born from the body.

(जः) one of the 12 kinds of sons allowed by the old Hindu Law, the offspring of a wife by a kinsman duly appointed to raise up issue to the husband; Ms.9.167,18; Y.1.69,2.128. -जात a. begotten on the wife of another. -ज्ञ a.

knowing places.

clever, dexterous; क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् Mb.1.89.14.

(ज्ञः) the soul; cf. क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत Bg. 13.1,3; Ms.12.12.

the Supreme Soul.

a libertine.

a form of Śiva.

a witness. (-ज्ञा) a girl fifteen years old personating Durgā at a festival. -देवता the deity of the fields; N. of a serpant. -पतिः a land-owner, a landlord. -पदम् a place sacred to a deity; पादौ हरेः क्षेत्रपदानुसर्पणे Bhāg. 9.4.2.

पालः a man employed to guard a field.

a deity protecting fields.

an epithet of Śiva. -फलम् the area or superficial contents of a figure (in math.)-भक्तिः f. the division of a field. -भूमिः f. cultivated land. -राशिः quantity represented by geometrical figures. -लिप्ता a minute of the ecliptic. -विद् a. = क्षेत्रज्ञ q. v. (-m.)

a sage, one who has spiritual knowledge; यमक्षरं क्षेत्रविदो विदुः Ku.3.5.

the soul; यः क्षेत्रवित्तपतया हृदि विष्वगाविः Bhāg.4.22.37.

व्यवहारः drawing a figure in geometry.

geometrical demonstration. -स्थ a. residing at a sacred place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्र n. (2. क्षि)landed property , land , soil( क्षेत्रस्य पति, " lord of the soil " , N. of a kind of tutelary deity RV. AV. ii , 8 , 5 ; also क्षेत्रस्य पत्नी, " mistress of the soil " , and क्षेत्राणाम् पति, " the lord of the soil " , N. of tutelary deities AV. ii , 12 , 1 VS. xvi , 18 )

क्षेत्र n. " soil of merit " , a बुद्धor any holy person DivyA7v.

क्षेत्र n. a field( e.g. त्रं-कृ, " to cultivate a field " Mn. Ya1jn5. ii , 158 ; See. सस्य-क्ष्) RV. etc.

क्षेत्र n. place , region , country RV. AV. iii , 28 , 3 TS. vii Sus3r. Megh. Vet.

क्षेत्र n. a house L.

क्षेत्र n. a town L.

क्षेत्र n. department , sphere of action MBh. xiv , 126 R. etc.

क्षेत्र n. place of origin , place where anything is found Yogas. ii , 4 Sus3r. BhP. viii , 12 , 33

क्षेत्र n. a sacred spot or district , place of pilgrimage (as Benares etc. ; often ifc. ) BrahmaP.

क्षेत्र n. an enclosed plot of ground , portion of space , superficies( e.g. स्व्-अल्प-क्ष्, of a small circuit Ya1jn5. ii , 156 )

क्षेत्र n. (in geom. ) a plane figure (as a triangle , circle , etc. ) enclosed by lines , any figure considered as having geometrical dimensions Gol.

क्षेत्र n. a diagram W.

क्षेत्र n. a planetary orbit Gan2it.

क्षेत्र n. a zodiacal sign Su1ryas.

क्षेत्र n. an astrological mansion VarBr2S. VarBr2. i , xi

क्षेत्र n. (in chiromancy) certain portions marked out on the palm VarBr2S. lxviii , 1

क्षेत्र n. " fertile soil " , the fertile womb , wife Mn. Ya1jn5. ii , 127 MBh. R. S3ak. BhP.

क्षेत्र n. the body (considered as the field of the indwelling soul) Ya1jn5. iii , 178 Bhag. xiii , 1 and 2 Kum. vi , 77

क्षेत्र n. (in सांख्यphil. )= अ-व्यक्त(See. ) Tattvas.

क्षेत्र [ cf. अ-क्ष्, अन्य-and कुरु-क्षेत्र, कर्म-क्ष्, देव-क्ष्, धर्म-क्ष्, रण-क्ष्, सिद्ध-क्ष्, सु-क्ष्, सुरे-श्वरी-क्ष्; cf. also Goth. haithi , Them. हैथ्जो; Germ. Heide.]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢETRA (S) : Sacred spots. In Malayālam it means Temples also.

1) General information. The temples of India are reflections of the outward form or body of man. As the soul lives in the body of man, God dwells in the temples. The stone, rock, marble, metals etc. are equal to the bones of the body of a man.

2) Two types of temples. Temples are of two types. One type is the Grāmadevatā temples. These are temples in which goddess Bhadrakālī is consecrated and worshipped for the protection of villages and cities. The second type is of special temples. These are temples specially meant for a particular god or goddess. Thus there are temples for Viṣṇu, Śiva, Gaṇapati and so on.

3) Grāmadevatā temples. Worship of Bhadrakālī existed in India from very early times. When Mohanjodaro and Harappa were excavated idols of Devī (goddess) more than 4000 years old, were obtained from there. During the prevalence of Buddhism in India the goddesses Yaksī and Hāritī were worshipped in India. Later when Hinduism was revived these goddesses took their places in it as the goddesses of Hindu Purāṇas and epics. The Kālī temples of Ujja- yinī and Calcutta are famous. In the Cidambara temple also the main deity is Kālī. The legend is that Paramaśiva defeated Kālī in a dance. In Mysore Cāmuṇḍī (Kālī) is worshipped as chief goddess or family goddess. Kāmākṣī in Kāñcī, Mīnākṣī in Madura (South India), Mūkāmbikā in North Karṇāṭaka and so on are the gentle and peaceful forms of Kālī.

4) Devas (gods). In many of the temples in South India, Munīśvaran and Karuppan are the grāma- devatās (village gods). In some places Bhairava also is worshipped as grāmadevatā. In certain other places Vīran, Irulan, Kāreṭṭi, Noṇḍi and Pañcaruli are worshipped. Śāstā or Ayyappan has a prominent place among the village gods. Importance is attached to Śāstā or Ayyappan mostly in Kerala and Tamil Nāḍu.


_______________________________
*3rd word in left half of page 434 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣetra, ‘field.’ The use of this word in the Rigveda points clearly to the existence of separate fields[१] carefully measured off,[२] though in some passages the meaning is less definite, indicating cultivated land generally.[३] In the Atharvaveda[४] and later the sense of a separate field is clearly marked, though the more general use is also found.[५] The deity Kṣetrasya Pati,[६] ‘Lord of the Field,’ should probably be understood as the god presiding over each field, just as Vāstoṣ Pati presides over each dwelling.[७] It is a fair conclusion from the evidence that the system of separate holdings already existed in early Vedic times.^8 See also Urvarā, Khilya.

  1. x. 33, 6. Cf. iii. 31, 15;
    v. 62, 7.
  2. i. 110, 5.
  3. i. 100, 18;
    ix. 85, 4;
    91, 6;
    Kṣetrajeṣa, i. 33, 15, ‘acquisition of land’;
    kṣetrā-sā, iv. 38, 1, ‘gaining land’;
    kṣetraṃ-jaya, ‘conquering cultivated land,’ Maitrāyaṇī Saṃhitā, ii. 2, 11. The wider sense of ‘place’ also occurs, v. 2, 3;
    45, 9;
    vi. 47, 20, etc., and often later.
  4. iv. 18, 5;
    v. 31, 4;
    x. 1, 18;
    xi. 1, 22;
    Taittirīya Saṃhitā, ii. 2, 1, 2;
    Chāndogya Upaniṣad, vii. 24, 2, etc.
  5. Av. ii. 29, 3;
    xiv. 2, 7;
    Śatapatha Brāhmaṇa, i. 4, 1, 15. 16, etc.
  6. Rv. iv. 37, 1, 2;
    vii. 35, 10;
    x. 66, 13;
    Av. ii. 8, 5;
    kṣetrasya patnī, ‘Mistress of the Field,’ 12, 1;
    kṣetrāṇāṃ patiḥ, ‘Lord of Fields,’ Vājasaneyi Saṃhitā, xvi. 18.
  7. Macdonell, Vedic Mythology, p. 138.

    Cf. Zimmer, Altindisches Leben, 236;
    Śatapatha Brāhmaṇa, vii. 1, 1, 8, where the Kṣatriya, with the consent of the people, gives a settlement to a man: that is, presumably assigns to him a definite Kṣetra for his own, probably measured out as recorded in Rv. i. 110, 5.
"https://sa.wiktionary.org/w/index.php?title=क्षेत्र&oldid=498140" इत्यस्माद् प्रतिप्राप्तम्