यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादि¦ त्रि॰ खाद--कर्मणि इन्। भक्ष्ये
“अंसेष्वा वः प्रपथेषुखादयः” ऋ॰

१ ,

१६

६ ,

९ ,।
“खादयः भक्ष्याः” मा॰खाद--धातूनामनेकार्थत्वात् त्राणे कर्त्तरि इन्।

२ त्रायके।
“हस्तेषु खादिश्च कृतिश्च संदधे” ऋ॰

१ ,

१६

८ ,

३ ।
“हस्तेषु खादिः हस्तत्रायकः” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादिः [khādiḥ], Ved. A brooch, bracelet, ring.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादि m. (f.?) a brooch , ring (worn on the hands or feet by the मरुत्s) RV. i , v , vii (See. वृष-, हिरण्य-; सु-खादि.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khādi occurs frequently in the Rigveda denoting either anklets[१] or armlets,[२] or sometimes rings on the hands.[३] Max Müller[४] considers that the word means quoits, the later Cakra.[५] The rings were sometimes of gold.[६]

  1. v. 54, 11, and perhaps 53, 4.
  2. This is what Khādis on the shoulders must mean, i. 166, 9;
    vii. 56, 13.
  3. i. 168, 3;
    khādi-hasta, ‘with rings on the hands,’ 5, 58, 2. So Roth takes Khādin in vi. 16, 40;
    St. Petersburg Dictionary, s.v. Khādin occurs also in ii. 34, 2;
    x. 38, 1.
  4. Sacred Books of the East, 32, 120, 230.
  5. Cf. vṛṣa-khādi, Rv. i. 64, 10.
  6. Hiraṇya-khādi, Śāṅkhāyana Śranta Sūtra, iii. 5, 12;
    viii. 23, 6.

    Cf. Zimmer, Altindisches Leben, 262;
    Muir, Sanskrit Texts, 5, 149.
"https://sa.wiktionary.org/w/index.php?title=खादि&oldid=498546" इत्यस्माद् प्रतिप्राप्तम्