यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिः, [स्] क्ली, (छादयतीति छाद्यतेऽनेन वा । छंद् + णिच् + “अर्च्चिशुचिहुसृपिछादि- छर्दिभ्य इसिः ।” उणां । २ । १०९ । इति इसिः । “इस्मन्त्रन्क्विषु च ।” ६ । ४ । ९७ । इति ह्रस्वः ।) पटलम् । इत्यमरः । २ । २ । १४ ॥ (यथा, भागवते । ७ । १४ । १३ । “कृमिविड् भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्य्या क्वायमात्मा नभश्छदिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिस् स्त्री।

छादनम्

समानार्थक:पटल,छदिस्

2।2।14।2।5

प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्. वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिस्¦ न॰ छद--इसि। पटले सान्तं क्लीवं रायमुकुटः।
“इन्द्रस्य छदिरसि” यजु॰

४ ।

२८ ।

२ गृहे निघण्टुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिस्¦ m. (-दिः) The thatch or roof of a house. E. छद् to cover, इसि Unadi aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिस् n. ( Pa1n2. 6-4 , 97 ) a cover , roof of a carriage , roof( गृहNaigh. iii , 4 ) RV. x , 85 , 10 AV. iii , 7 , 3 VS. v , 28 TS. vi AitBr. i , 29 S3Br. iii La1t2y. i , 2 , 22

छदिस् n. iii Katha1s. ii , 49

छदिस् n. See. छादिषेय.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Chadis is used once in the Rigveda,[१] and not rarely later,[२] to denote the covering of a wagon or the thatch of a house, or something analogous to these. Weber[३] thinks that in one passage of the Atharvaveda[४] the word designates a constellation, and Whitney,[५] who does not decide whether that interpretation is necessary, suggests that the constellation Aquarii may be meant, sicne the next verse mentions Vicṛtau, which is the constellation and Scorpionis, and is not far from Aquarius. See also Chardis.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिस् न.
(छाद्यतेऽनेन) यज्ञीय मण्डप का छप्पर, का.श्रौ.सू. 8.2.2०; 8.4.17; मा.श्रौ.सू. 2.2.3.24 (अगिन्ष्टोम में नौ, ‘उक्थ्य’ में पन्द्रह, ‘अतिरात्र’ में सत्रह, ‘सत्र’ और ‘अहीनों’ में 21, ‘षोडशिन्’ एवं ‘वाजपेय’ में ‘सदस्’ शाला पर ग्यारह); चि.भा.से. के मतानुसार हविर्धान-शकट को ढकने के लिए एक आवरण=खोल (ऋ.वे. 1०.85.1०), आप.श्रौ.सू. 1०.24.2; तीन विभागों ः मध्य, उत्तर एवं दक्षिण में हविर्धान मण्डप पर तीन छाजनयुक्त छत, बौ.श्रौ.सू. 6.25; CH सदस् के. 88, उपरिवत् नौ विभागों में, आप.श्रौ.सू. 11.1०.8-12; किन्तु ‘अगिन्ष्टोम’ में 9, ‘षोडशिन्’ में 16, वाजपेय में 17, सत्र एवं=अहीन में 21 वही अगिन्ष्टोम में 13 या 9, उक्थ्य में 15, अतिरात्र में 17 एवं षोडशिन् में 9 अथवा 15, भा.श्रौ.सू. 12.1०.3; आप.श्रौ.सू. 11.8.1 (हविर्धान की बीच वाली छत तीन अरत्नि लम्बी एवं नौ आयाम चौड़ी होती है।

  1. x. 85, 10 (of Sūryā's bridal car).
  2. Taittirīya Saṃhitā, vi. 2, 9, 4;
    10, 5. 7;
    Vājasaneyi Saṃhitā, v. 28;
    Aitareya Brāhmaṇa, i. 29;
    Śatapatha Brāhmaṇa, iii. 5, 3, 9, etc.
  3. Indische Studien, 17, 208.
  4. iii. 7, 3.
  5. Translation of the Atharvaveda, 95.

    Cf. Bloomfield, Hymns of the Atharvaveda, 336.
"https://sa.wiktionary.org/w/index.php?title=छदिस्&oldid=478372" इत्यस्माद् प्रतिप्राप्तम्