यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथम्, क्ली, (जीर्य्यतीति । जॄ + “जॄवृञ्भ्या- मूथन् ।” उणां । २ । ६ । इति ऊथन् ।) मांसम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ¦ पु॰ जॄ--ऊथन्।

१ मांसे त्रिका॰।

२ जरणीये च। गॄबा॰ ऊथन् पृषो॰।

३ परुषभाषिणि।
“जरूथं हन्यक्षि-राये पुरन्ध्रिम्” ऋ॰

७ ।

९ ।

६ ।
“जरूथं परुषभाषिणंजरणीयं वा रक्षोगणम्” भा॰। इगामृचमधिकृत्य निरु॰

६ ।

१७ । उक्तं
“जरूथं गरूथं गृणातेः”।
“विश्वा अग्ने!-ऽपदहारातीर्येभिस्तपोभिरदहो जरूथम्” ऋ॰

७ ।

१ ।


“येभिर्यैस्तपोभिर्जरूथं परुषशब्दकारिणं राक्षसम्” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ¦ n. (-थं)
1. Flesh.
2. Skinniness, flesh flaccid with old age. E. जॄ to become old, ऊथन् Unadi aff. मांसे, जरणीये च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ [jarūtha], a. [जॄ-ऊथन्]

Speaking harshly. -थः N. of a demon conquered by Agni; येभिस्तपोभिरदहो जरूथम् Rv.7.1.7. -थम् Flesh. जर्च (-र्छ्, -र्ज्) 1, 6. P.

To say, speak.

To blame, reprove, censure.

To threaten or menace.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ m. " making old (? See. र-द्विष्)" , N. of a demon conquered by अग्निRV. vii , 1 , 7 and 9 , 6 ; x , 80 , 3 Nir. vi , 17

जरूथ n. flesh Un2. Sch.

जरूथ n. skinniness W.

जरूथ See. ib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jarūtha, mentioned in three passages of the Rigveda,[१] appears to denote a demon defeated by Agni.[२] Ludwig, however, followed by Griffith,[३] sees in him a foe slain in a battle in which Vasiṣṭha, the traditional author of the seventh Maṇḍala of the Rigveda, was Purohita, or domestic priest.

  1. vii. 1, 7;
    9, 6;
    x. 80. 3.
  2. Roth, St. Petersburg Dictionary, s.v.;
    Nirukta, vi. 17.
  3. Hymns of the Rigveda, 2, 11, n.
"https://sa.wiktionary.org/w/index.php?title=जरूथ&oldid=473454" इत्यस्माद् प्रतिप्राप्तम्