यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं- सकं-सेट् ।) ञ, जषति जषते । परस्मैपदी- त्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष¦ बधे भ्वा॰ उम॰ सक॰ सेट्। जषति ते अजाषीत्--अज-षीत् अजषिष्ट। जजाष जेषतुःजेषे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष¦ r. 1st cl. (जषति-ते) To kill, to wound, to hurt or injure. भ्वा-उभ-सक- सेट् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष m. N. of an aquatic animal(See. झष) AV. xi , 2 , 25 TS. v , 5 GopBr. ii , 2 , 5.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṣa is the name of some aquatic animal or fish in the Atharvaveda[१] and the Taittirīya Saṃhitā.[२] The commentary on the latter text explains it by makara, probably meaning ‘dolphin.’ The word also occurs in the Gopatha Brāhmaṇa.[३]

Cf. Jhaṣa.

  1. xi. 2, 25. There are various readings: jhaṣa, jakha, jagha.
  2. v. 5, 13, 1.
  3. ii. 2, 5.

    Cf. Zimmer, Altindisches Leben, 96;
    Whitney, Translation of the Atharvaveda, 624
"https://sa.wiktionary.org/w/index.php?title=जष&oldid=473457" इत्यस्माद् प्रतिप्राप्तम्