यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः, पुं, (तण्ड्यते आहन्यते इति । तड आघाते + “सानसिवर्णसीति ।” उणां ४ । १०७ । इति उलच् । यद्बा, “वृञ्लुटितनितडिभ्य उलन् तण्डश्च ।” उणां । ५ । ९ । इतिउलन् तण्डादेशश्च ।) विडङ्गम् । इति मेदिनी । ले, ९६ ॥ (“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः । तण्डुकश्च तथा वेल्लममोघा चित्रतण्डुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तण्डुलीयशाकम् । इति शब्दरत्नावली ॥ घान्यादिनिकरः । इति मेदिनी । ले, ९६ ॥ चाउल इति भाषा । (यथा, पञ्चतन्त्रे । ३ । ५५ । “सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ सुदुर्ज्जरः स्वादुरसो बृंहणस्तण्डुलो नवः । सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । यदाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा ॥ अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥) भृष्टतण्डुलगुणाः । सुगन्धित्वम् । कफनाशित्वम् । रूक्षत्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल पुं।

विडङ्गम्

समानार्थक:वेल्ल,अमोघा,चित्रतण्डुला,तण्डुल,कृमिघ्न,विडङ्ग

2।4।106।2।1

समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला। तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल¦ पुंन॰ तडि--उलच्। निस्तुषधान्ये।
“शस्यं-क्षेत्रगतं प्रोक्तं सतुषं घान्यमुच्यते। निस्तुषस्तण्डुलःप्रोक्तः स्विन्नमन्नमुदाहृतम्” आ॰ त॰।
“शालितण्डु-लप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम्। सूर्य्याय चरुकंदत्त्वा सप्तम्याञ्च विशेषतः। यावन्तस्तण्डुलास्तस्मि-न्नैवेद्ये परिसंख्यया। तावद्वर्षसहस्राणि सूर्य्यलोकेमहीयते” ति॰ त॰।
“तण्डुलो मेह जन्तुघ्नः स नव-स्त्वतिदुर्जरः”। वैद्य॰
“भ्रष्टस्तु तण्डुलो रूज्ञो सुगन्धिःकफनाशनः। पित्तकारी स विज्ञेयः” राजव॰। तस्यकिण्वशब्देन समा॰ राजद॰ पूर्वनि॰। हीरकस्य

२ मानभेदे
“सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैस्तु विंशत्या” वृ॰ स॰

८० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल¦ m. (-लः)
1. Grain after threshing and winnowing, especially rice.
2. A vermifuge plant: see विडङ्ग।
3. A potherb, a sort of Ama- ranth, (A. polygonoides.) E. तड् to beat, Unadi affix उलच्, and नुम् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः [taṇḍulḥ], [तण्ड् उलच्] Grain after threshing, unhusking and winnowing; (especially rice); शस्य, धान्य, तण्डुल and अन्न are thus distinguished from one another शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते । निस्तुषस्तण्डुलः प्रोक्तः स्विन्नमन्नमुदा- हृतम् ॥). -Comp. -अम्बु n. gruel. -उत्थम् -कम् rice-gruel.

ओघः a prickly sort of bamboo.

a heap of grain. -कणः a rice-grain. -कण्डनम् bran. -फला long pepper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल m. ( g. अर्धर्चा-दि)grain (after threshing and winnowing) , esp. rice AV. x ff. S3Br. AitBr. etc.

तण्डुल m. rice used as a weight Car. vii , 12 VarBr2S.

तण्डुल m. = लीकL.

तण्डुल m. = लुL.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taṇḍula, ‘grain,’ especially ‘rice grain,’ is mentioned very often in the Atharvaveda[१] and later,[२] but not in the Rigveda. This accords with the fact that rice cultivation seems hardly known in the Rigveda.[३] Husked (karṇa) and unhusked (akarṇa) rice is referred to in the Taittirīya Saṃhitā.[४]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल पु.
चावल, आश्व.श्रौ.सू. 1.8.5; ‘धान्यमसीति तण्डुलानोप्य पिनष्टि-------’, का.श्रौ.सू. 2.5.6 (इष्टि) चावल के दानों को भूसी-रहित किया जाता है, पछोरा जाता है और सिल (दृषद्) एवं लोढ़ा (उपल) से पीसा जाता है, इसके आटे का उपयोग पुरोडाश-आहुति में होता है, भा.श्रौ.सू. 1.23.4-9 (दर्श)। तथास्वर (तथा स्वरः यस्य सः) जिसका ‘स्वर’ उसी प्रकार का हो, ला.श्रौ.सू. 7-1०.2०; 7.5.3।

  1. x. 9, 26;
    xi. 1, 18;
    xii. 3, 18. 29. 30.
  2. Maitrāyaṇī Saṃhitā, ii. 6, 6;
    Kāṭhaka Saṃhitā, x. 1, etc.;
    Aitareya Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, i. 1, 4, 3;
    ii. 5, 3, 4;
    v. 2, 3, 2;
    vi. 6, 1, 8, etc.;
    śyāmāka-taṇḍula, ‘millet grain,’ ibid., x. 6, 3, 2;
    Chāndogya Upaniṣad, iii. 14, 3;
    apāmārga-taṇḍula, ‘grain of the Achyranthes aspera,’ v. 2, 4, 15, etc.
  3. Zimmer, Altindisches Leben, 239. See Vrīhi.
  4. i. 8, 9, 3. See Pischel, Vedische Studien, 1, 190.
"https://sa.wiktionary.org/w/index.php?title=तण्डुल&oldid=499842" इत्यस्माद् प्रतिप्राप्तम्