यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करः, पुं, (तत् करोतीति । कृ + “दिवाविभेति ।” ३ । २ । २१ । इत्यस्य सूत्रस्य “किं यत्तद्- बहुषु कृञोज्विधानम् ।” इति वार्त्तिकोक्तेरच् । ततः । “तद्बृहतोः करपत्योः इति सुट्दलोपौ । चौरः । पृक्काशाकः । इति रत्नमाला ॥ मदन- वृक्षः । इति जटाधरः ॥ कर्णः । यथा, रघुः । १ । २७ । “व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥” “तस्करः कर्णचौरयोरिति कोषान्तरम् ।” इति तट्टीका ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।24।2।5

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर¦ त्रि॰ तत् करोति कृ--टच्
“तद्वृहतोः करप-त्योः” पा॰ मुट् दलोपश्च।

१ चौरे

२ पृक्काशाके(पिडिङ्) शाकभेदे पु॰ रत्नभा॰।

३ मदनवृक्षे पु॰ जटा॰

४ श्रवणे
“व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता” रघुः
“तस्करः कर्णचौरयोरिति” रघुटीकाधृतकोषा-न्तरं मल्लिनाथेन तु अस्य न कर्णार्थकतां स्वीचकारकिन्तु तस्य श्लोकस्यार्थान्तरमाह स्म यथा
“तस्करताचौर्य्यं परस्वेभ्यः परधनेभ्यः सविषयभूतेभ्यः व्यावृत्तासती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता अपहार्य्या-भावात् तस्करशब्द एव अपहृतः इत्यर्थः”।

५ कोपनायांनार्य्यां स्त्री शब्दार्थकल्प॰ टित्त्वात् ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर¦ m. (-रः)
1. A thief, a robber.
2. The ear.
3. A kind of potherb, (Medicago esculenta.)
3. A tree, (Vangueria spinosa:) see मदन। f. (-री) A passionate woman. E. तत् that, used depreciatingly, and कर who does, सुट् substituted for the final of तत्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करः [taskarḥ], 1 A thief, robber; मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः Bh.1.86; Ms.4.135,8.67.

(At the end of comp.) Anything bad or contemptible; अकस्मात् तावदुत्तस्थौ गर्जञ्जलदतस्करः Ks.11.14.

The ear; cf. व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता R.1.27. -री A passionate woman.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर m. (for तत्-क्Nir. iii , 14 VPra1t. iii , 51 )a thief , robber RV. AV. VS. etc. ( ifc. f( आ). Hariv. 5180 Ka1m. iv , 53 ; See. अ-तस्कर; ifc. used as a term of contempt [ Katha1s. ci , 140 ] Gan2ar. 114 )

तस्कर m. Trigonella corniculata Sus3r. iv , 37 , 15

तस्कर m. Vanguiera spinosa L.

तस्कर m. Ardisia humilis (?) L.

तस्कर m. the ear (derived fr. Ragh. i , 27 ) W.

तस्कर m. pl. N. of particular केतुs VarBr2S. xi , 20

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taskara occurs in the Rigveda[१] and frequently later,[२] denoting ‘thief’ or ‘robber.’ It appears to be practically synonymous with Stena, in connexion with which it is often mentioned.[३] The Stena and the Taskara are contrasted in the Vājasaneyi Saṃhitā[४] with the Malimlu, who is a burglar or house-breaker, while they are highwaymen, or, as the Rigveda[५] puts it, ‘men who haunt the woods and risk their lives’ (tanū-tyajā vanar-gū). In another passage of the Rigveda,[६] however, the dog is told to bark at the Taskara or the Stena, which clearly points to an attempt at house-breaking. The thief goes about at night,[७] and knows the paths[८] on which he attacks his victim. In one passage of the Rigveda[९] the use of cords is mentioned, but whether to bind the thieves when captured, or to bind the victim, is not clear.[१०] The Atharvaveda[११] refers to the Stena and the Taskara as cattle and horse thieves.[१२]

  1. i. 191, 5;
    vi. 27, 3;
    vii. 55, 3;
    viii. 29, 6.
  2. Av. iv. 3, 2;
    xix. 47, 7;
    50, 5;
    Vājasaneyi Saṃhitā, xi. 77-78;
    xii. 62;
    xvi. 21, etc;
    Nirukta, iii. 14.
  3. Rv. vii. 55. 3;
    Av. xix. 47, 7;
    50, 5;
    Vājasaneyi Saṃhitā, xi. 79;
    xvi. 21, etc.
  4. xi. 79 (the Malimlu is janeṣu, ‘among men’;
    the others vane, ‘in the forest’). Cf. for the Malimlu, Taittirīya Saṃhitā, vi. 3, 2, 6;
    Atharvaveda, xix. 49, 10.
  5. x. 4, 6.
  6. vii. 55, 3.
  7. Rv. i. 191, 5.
  8. Rv. viii. 29, 6.
  9. x. 4, 6.
  10. Zimmer, Altindisches Leben, 178, n.
  11. xix. 50, 5. Cf. Rv. x. 97, 10 (stena).
  12. Whitney, Translation of the Atharvaveda, 984.
"https://sa.wiktionary.org/w/index.php?title=तस्कर&oldid=499922" इत्यस्माद् प्रतिप्राप्तम्