यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लु or मलिम्लुm. (prob. a mutilated form) a robber , thief AV. VS. MaitrS.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malimlu in the Yajurveda Saṃhitā[१] denotes a ‘robber,’ specifically, according to the commentator Mahīdhara, a burglar or housebreaker. Cf. Tāyu, Taskara, Stena, and Devamalimluc.

  1. Taittirīya Saṃhitā, vi. 3, 2, 6;
    Vājasaneyi Saṃhitā, xi. 78. 79;
    Av. xix. 49, 10.
"https://sa.wiktionary.org/w/index.php?title=मलिम्लु&oldid=474209" इत्यस्माद् प्रतिप्राप्तम्