यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड, त् क तत्पाते । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) तत्पातस्तद्दण्डपातनम् । क, दण्डयति दण्डापयति अपराधिनं राजा । इति दुर्गादासः ॥

दण्डः, पुं क्ली, (दण्डयति अनेनेति । दण्ड + घञ् । यद्बा, दाम्यत्यनेनेति । दम् + “ञमन्तात् डः ।” उणां १ । ११३ । इति डः ।) लगुडः । इत्य- मरः । ३ । ३ । ४१ ॥ (यथा, हठयोगप्रदी- पिकायाम् । ३ । ११ । “यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥”) तस्य धारणगुणाः । स्खलतः संप्रतिष्ठानत्वम् । शत्रुनिषेधनत्वम् । अवष्टम्भनत्वम् । आयुष्य- त्वम् । भयघ्नत्वञ्च । इति राजवल्लभः ॥ (यथा, चिकित्सितस्थाने चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् । “पुनः सरीसृपव्यालविषाणिभ्यो भयापहम् । श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते ॥ सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् । अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् ॥”) शरणागतरक्षणादि । यथा, -- “शरणागतसंत्राणं भूतानामप्यहिंसनम् । बहिर्वेदि च यद्दानं दण्डमित्यभिधीयते ॥” इति मोक्षधर्म्मः ॥ (दण्डाकारत्वात् छत्त्रादीनामङ्गविशेषः । यथा, बृहत्संहितायाम् । ७३ । ४, ६ । “युवराजनृपतिपत्न्याः सेनापतिदण्डनायका- नाञ्च । दण्डोऽर्धपञ्चहस्तः समपञ्चकृतार्द्धविस्तारः ॥” “अन्येषाञ्च नराणां शीतातपवारणन्तु चतुर- स्रम् । समवृत्तदण्डयुक्तं छत्त्रं कार्य्यं तु विप्राणाम् ॥” चामरादीनामङ्गविशेषश्च । यथा, तत्रैव । ७२ । ३-४ । “अध्यर्धहस्तप्रमितोऽस्य दण्डेः हस्तोऽथवारत्निसमोऽथवान्यः । काष्ठाच्छुभात् काञ्चनरूप्यगुप्तात् रत्नैर्विचित्रैश्च हिताय राज्ञाम् ॥ षष्ट्यातपत्राङ्कुशवेत्रचाप- वितानकुन्तध्वजचामराणाम् । व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥” ब्रह्मचारिधार्य्यलगुडाकारपदार्थः । यथा, देवी- भागवते । १ । १९ । ३१ । शुकं प्रति जनक- स्योक्तिः । “दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे चिन्तयानस्य वान वा ॥” वर्णभेदेन तत्प्रमाणादिकमुक्तम् । यथा, मनौ । २ । ४५-४७ । “ब्राह्मणो वैल्वपालाशौ क्षत्त्रियो वटखादिरौ । पैलवौदुम्बरौ वैश्वो दण्डानर्हन्ति धर्म्मतः ॥ केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः । ललाटसम्मितोराज्ञः स्यात्तु नासान्तिको विशः ॥ ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ॥” बाणनिक्षेपकालीन स्थानविशेषे, क्ली । यथा, आग्नेयधनुर्व्वेदे । “तिर्य्यग्भूतो भवेद्बामो दक्षिणेऽपि भवेदृजुः । गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ ॥ स्थानं दण्डं भवेदेतत् द्वादशाङ्गुलमायतम् ॥”)

दण्डः, पुं, (दण्डयत्यपराधिनमनेनेति । दण्ड + घञ् । यद्बा, दाम्यति शान्तं करोत्यनेन । दम + डः ।) राज्ञां चतुर्थोपायः । (यथा, देवी- भागवते । १ । १७ । ३ । “विना दण्डं कथं राज्यं करोति जनकः किल । धर्म्मे न वर्त्तते लोको दण्डश्चेन्न भवेद् यदि ॥”) स च त्रिविधः । वधः अर्थग्रहणं बन्धन- ताडनादिश्च । इत्यमरटीकासारसुन्दरी ॥ तत्- पर्य्यायः । साहसम् २ दमः ३ । इत्यमरः । २ । ८ । २१ । (दण्ड + भावे घञ् । दमनम् । (यथा, मनुः । १२ । १० । “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ॥” दण्ड इवाचरतीति । दण्ड + क्विप् । ततो भावे घञ् ।) ऊर्द्ध्वस्थितिः । दा~डान इति भाषा । इति सारसुन्दरी ॥ व्यूहभेदः । (अस्य लक्षण- भेदादिकं यथा, अग्निपुराणे २४१ अध्याये । “मण्डलासंहतौ भागौ दण्डास्ते बहुधा शृणु । तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्ति- रेव च ॥ मण्डलः सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः । प्रदरो दृढकोऽसह्यश्चापो वैकुक्षिरेव च ॥ प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ । विशालो विजयः सूची स्थूणा कर्णचमूमुखौ ॥ सर्पाख्यो वलयश्चैव दण्डभेदाश्च दुर्ज्जयाः । अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकपक्षतः ॥ अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये । पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः ॥ स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः । द्विगुणोऽयन्त्वतिक्रान्तपक्षोऽन्यस्य विपर्य्ययः ॥ द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् । गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा ॥”) प्रकाण्डः । अश्वः । कोणः । मन्थानः । सैन्यम् । कालः । घडी इति भाषा । मानभेदः । काठा इति भाषा । (“हस्तैश्चतुर्भिर्भवतीह दण्डः ।” इति लीलावती ॥) चण्डांशोः पारिपार्श्विकः । (यथा, महाभारते । ३ । ३ । ६८ । “ये च तेऽनुचराः सर्व्वे पादोपान्तं समाश्रिताः । माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान् ॥”) यमः । अभिमानः । इति मेदिनी । डे, १६ ॥ ग्रह- अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अगुप्तमङ्ग सर्व्वस्वैर्गुप्तं सर्व्वेण हीयते ॥ वैश्यः सर्व्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः । सहस्रं क्षत्त्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति । ब्राह्मर्णी यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्य्यात् क्षत्त्रियन्तु सहस्रिणम् ॥ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ वैश्यश्चेत् क्षत्त्रियां गुप्तां वैश्यां वा क्षत्त्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः । क्षत्त्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ॥ मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्त्रियो दण्डमेव वा ॥ अगुप्ते क्षत्त्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्वन्त्यज- स्त्रियम् ॥ * ॥ ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्- यदि । शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम् ॥ न माता न पिता न स्त्री न पुत्त्रस्त्यागमर्हति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥” इति मनुः ॥ * ॥ दण्डस्य फलं यथा, युक्तिकल्पतरुः । “दण्डः संरक्षते धर्म्मं तथैवार्थं विधानतः । कामं संरक्षते यस्मात् त्रिवर्गो दण्ड उच्यते ॥ राजदण्डभयाल्लोकाः पापाः पापं न कुर्व्वते । यमदण्डभयादेके परलोकभयात्तथा ॥ दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधु वा । शूले मत्स्यानि वा यक्षन् दुर्ब्बलान् बलव- त्तराः ॥ अपराद्धेषु भूपालो दण्डं कुर्य्याद्यथाविधि । अन्यथाकरणात्तस्मात् राजा भवति किल्विषी ॥ विरुद्धमपि जल्पन्तो दूता दण्ड्या न भूभृता । दूतहन्ता तु नरकमाविशेत् सचिवैः सह ॥ विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति । विपक्षवचनाद्दण्डः स्वामिनं नरकं नयेत् ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड पुं।

सूर्यपार्श्वस्थः

समानार्थक:माठर,पिङ्गल,दण्ड,पारिपार्श्वक

1।3।31।6।3

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

स्वामी : सूर्यः

सम्बन्धि1 : सूर्यः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

दण्ड पुं।

उपायाः

समानार्थक:भेद,दण्ड,सामन्,दान

2।8।20।2।2

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्. भेदो दण्डः साम दानमित्युपायचतुष्टयम्.।

 : दण्डः, सामः, भेदः

पदार्थ-विभागः : , क्रिया

दण्ड पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

2।8।21।1।3

साहसं तु दमो दण्डः साम सान्त्वमथो समौ। भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्.।

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

दण्ड पुं-नपुं।

लगुडः

समानार्थक:दण्ड

3।3।42।1।1

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड¦ दण्डपातने दमने च अद॰ चुरा॰ उभ॰ सक॰ सेट्। दण्डयतिते अददण्डत्--त। दण्डः दण्ड्यः दण्डनीयः दण्डितः। ग्रहणपूर्वकशासने द्विक॰।
“प्रजाः शतं दण्डयतिराजा। दुहा॰ गोणे कर्म्मणि लकारादयः। गर्गाःशतं दण्ड्यन्ते। दण्डशब्दे उदा॰
“अदण्ड्यान् दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्” मनुः। [Page3420-a+ 38]

दण्ड¦ पुंन॰ दण्ड--अच् कर्म्मणि पुंसि घ वा दमेर्डो वा।

१ लगुडे (लाटि) ख्याते पदार्थे

२ विप्रदण्डोद्यमे
“कृच्छ्रमतिकृच्छ्रं निपातने।
“परस्य दण्डं नोद्यच्छेत् क्रुद्धोनैव निपातयेत्” मनुः। दण्डघारणगुणाः
“स्खलतःसंप्रतिष्ठानं शत्रूणाञ्च निषेधनम्। अवष्टम्भनमायुष्यंभयघ्नं दण्डधारणम्” वैद्यकम्। ( भिन्दिपालाङ्गदण्डलक्षणं हेमा॰ प॰ लक्षणसमुच्च-योक्तं भिन्दिपालशब्दे वक्ष्यते तदनुसारेणान्योऽपिदण्डो विधेयः। छत्राङ्गदण्डस्तु
“समवृत्तदण्डयुक्तम्” वृ॰स॰

७४ अ॰ उक्तः। चामराङ्गदण्डस्तु तत्रैव

७२ अ॰उक्तो यथा
“अध्वर्द्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवा रत्निसमीऽथवान्यः। काष्ठाच्छुभात् काञ्चनरूप्यगुप्ताद्रत्नैर्विचित्रैश्च हिताय राज्ञाम्”। ब्रह्मचारिधार्य्ये काष्ठमये लगुडाकारे

२ पदार्थे, वर्णभेदेनतत्प्रमाणादि मनुनोक्तं यथा
“व्राह्मणो वेल्वपालाशौ-क्षत्रियो वाटखादिरौ। पैलवौदुम्बरौ वैश्यो दण्डा-नर्हन्ति धर्मतः। केशान्तिको ब्राह्मणस्य दण्डः कार्य्यःप्रमाणतः। ललाटसम्मितो राज्ञः स्यात्तु नासान्तिकोविशः। ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः। अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः। प्रतिगृह्ये-प्सितं दण्डमुपस्थाय च भास्करम्। प्रदक्षिणं परी-त्याग्निं चरेद्भैक्षं यथाविधि”। संन्यासिनां दण्डधारणे विशेषादि नि॰ सि॰ उक्तो यथा(
“हारीतः
“कुटीचको बहूदको हंसश्चैव तृतीयकः। चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः”। आद्यःपुत्रादिना कुटिं कारयित्वा तत्र गृहे वा वसन् काषायवासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वाभुञ्जान आत्मज्ञो भवेत् एतदत्यन्ताशक्तपरम् द्वितीयस्तुबन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषःस्योत्। हंसस्तु पूर्वोक्तवेषोऽप्येकदण्डः
“एकन्तु वैणवं दण्डंघारयेन्नित्यमादरादिति” स्कान्दात् विष्णुरपि
“यज्ञोप-वीतं दण्डं च वस्त्रं जन्तुनिवारणम्। तावान् परि-ग्रहः प्रोक्तो नान्यो हंसपरिग्रहः”। चतुर्थोऽपिस्कान्दे
“परहंसस्त्रिदण्डं च रज्जु” गोबालनिर्मि-ताम्। शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत्। अयमप्येकदण्डः एव। ये तु शिखोपवीतादित्याग-निषेघास्ते कुटीचकादिपराः। यत्तु मेधातिथिंः
“यावन्न स्युस्त्रयो दण्डास्तावदेकेन वर्त्तयेदिति” [Page3420-b+ 38] तदपि तत्परमेव। यच्चात्रिः
“चतुर्धा भिक्षवः प्रोक्ताः सर्वेचैव त्रिदण्डिनः” इति तद्वाग्दण्डादिपरं न यष्टिपरम्
“वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च। यस्यैतेनियता दण्डाः स त्रिदण्डीति चोच्यते” मनूक्तेः। तस्मात्परमहंसस्यैकदण्ड एव। सोऽप्यविदुषः विदुषस्तु सोऽपिनास्ति
“न दण्डं न शिखां नाच्छादनं न भैक्षं चरतिपरमहंस” इति महोपनिषदुक्तेः
“ज्ञानमेवास्य दण्ड” इतिवाक्यशेषाञ्च यत्तु यमः
“काष्ठदण्डो धृतो येन सर्वाशीज्ञानवर्जितः। स याति नरकान् घोरान् महारौरवसं-ज्ञकानिति” तद्वैराग्यं विना जीवनार्थकृतसन्न्यासपरम्
“एकदण्डं समाश्रित्य जीवन्ति बहवी नराः। नरकेरौरवे घोरे कर्मत्यानात् पतन्ति ते” इति स्मृतेः यच्चाश्व-मेधिके
“एकदण्डी त्रिदण्डी वा शिखामुण्डित एव वा। काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरेति” तस्यापिपूर्वोक्तव्यवस्था ज्ञेया”। ( भावे अच्।

३ दमने
“वाग्दण्डश्च मनोदण्डः कायदण्ड-स्तथैव च” मनुः।
“शरणागतसंत्राणं भूतानामप्यहिंस-नम्। बहिर्वेदि च दानञ्च दण्डमित्यभिधीयते” भा॰मोक्षधर्म्मोक्ते

४ शरणागतत्राणादित्रिके। दण्ड इवाचरति दण्ड + क्विप् ततो भावे घञ्।

५ दण्डतुल्यस्थितौ(दां डान) सारसुन्दरी दण्ड--यथायथं कर्मभावकरणादौअच्।

६ प्रकाण्डे

७ अश्वे

८ कोणे

९ मन्थने

१० सैन्ये

११ भूमि-मानभेदे (काठा)
“हस्तैश्चतुर्भिर्भवतीह दण्डः” लीला॰। गोचर्म्मशब्दे

२६

९५ पृ॰ दृश्यम्
“दशहस्तेन दण्डेन” इति पाठान्तरम्।

१२ सूर्य्यपारिषदभेदे

१३ यमे

१४ अभि-माने च मेदि॰।

१५ दण्डाकारे ग्रहभेदे हेमच॰ ग्रहशृङ्गा-टकशब्दे

२७

६९ पृ॰ दृश्यम्।

१६ इक्ष्वाकुनृपपुत्रभेदे। तत्कथा जनस्थानशब्दे

३०

२४ पृ॰ दृश्या। स्वार्थे क। तत्रार्थे।
“धृष्णुकश्चाम्बरीषथ दण्डकश्चेति ते त्रयः। यश्चकार महात्मावै दण्डकारण्यमुत्तमम्” हरिवं॰

१० अ॰। ( षष्टिपलात्मके दिनषष्टिभागरूपे घटिकापरपर्य्याये

१७ कालभेदे तज्ज्ञानोपायश्च घटीयन्त्रशब्दे उक्तप्रायः। श्रीपतिनाप्युक्तो यथा(
“शुल्वस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चद्विगुणा-यतास्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्द्ध-प्रतिमं घटी स्यात्। सत्र्यंशमाषत्रयनिर्मिता याहेम्नः शलाका चतुरङ्गुका स्यात्। विद्धं तयां प्राक्तनमत्रपात्रं प्रपूर्य्यते नाडिकयाम्बुना तत्”
“षष्टिदण्डात्मिका-[Page3421-a+ 38] याश्च तिथेर्निष्क्रमणं परे”।
“दण्डैकरजनीयोगः” ति॰ त॰। (

१८ व्यूहभेदे तल्लक्षणभेदादि अग्निपु॰

२४

१ अ॰ यथा(
“मण्डलासंहतौ भागो दण्डास्ते बहुधा शृणु। तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्तिरेव च। मण्डलः सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः। प्रदरो दृढ-कोऽसह्यः चापो वैकुक्षिरेव च। प्रतिष्ठः सुप्रतिष्ठश्चश्येनो विजयसञ्जयौ। विशालो विजयः सूची स्थूणा-कर्णचमूमुखौ। सर्पास्यो बलयश्चैव दण्डभेदाश्च दुर्जयाः। अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकक्षपक्षतः। अति-क्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये। पक्षोरस्यैरति-क्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः। स्थूणापक्षो धनुःपक्षोद्विस्थूणो दण्ड ऊर्द्ध्वगः। द्विगुणोऽयन्त्वतिक्रान्तपक्षो-ऽन्यस्य विपर्य्ययः। द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतःक्रमात्। गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा”(

१९ राज्ञामुपायभेदे चतुर्थोपाये। ते चोपायाः सामदा-नभेददण्डाः सर्व्त्र प्रसिद्धाः तु अग्निपु॰

२४

० अ॰। अन्येऽप्युपायाः सामादिप्रयोगविषयाश्चोक्ता यथा(
“साम दानं च भेदश्च दपेण्डोक्षेन्द्रजालकम्। मायोपायाः सप्त परे निक्षिपेत् साधनाय तान्। चतुर्विधंस्मृतं साम उपकारानुकीर्त्तनात्। मिथः सम्बन्धकथनंमृदुपूर्वं च भाषणम्। आयाते दर्शनं वाचा तवाह-मिति चार्पणम्। यः सम्प्राप्तधनोत्सर्ग उत्तमाधमम-ध्यमः। प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम्। द्रव्यदानमपूर्वं च स्वयंग्राहप्रवर्त्तनम्। देयश्च प्रति-मोक्षश्च दानं पञ्चविधं स्मृतम्। स्नेहरागापनयनं संह-र्षोत्पादनं तथा। भिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधःस्मृतः। वधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः। प्रकाशश्चाप्रकाशश्च लोकद्विष्टान् प्रकाशतः”।
“दण्डस्यदर्शनाद्दुष्टान्, पुत्रभ्रात्रादि, सामतः। दानभेदैश्चमूमुख्यान्योधान् जनपदादिकान्। सामन्ताटविकान् भेददण्डा-भ्यामपराद्धकान्। देवताप्रतिमानान्तु पूजयान्तर्गतैर्नरैः। पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः। वेतालोल्-कापिशाचानां शिवानां च स्वरूपिता। कामतो रूपधा-रित्वं शस्त्राग्न्यश्माम्बुवर्षणम्। तमोऽनिलोऽनलोमे{??} इति माया ह्यमानुपी। जधान कीचकं भीम आ-स्थितः स्त्रीस्वरूपताम्। अन्याये व्यसने युद्धे प्रवृत्तस्या-निवारणम्। उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिडि-ग्वया। मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनम्। दरस्थानं[Page3421-b+ 38] च सैन्यानां दर्शनं ध्वजशालिनाम्। छिन्नपाटितभि-न्नानां संसृतानां च दर्शनम्। इतीन्द्रजालं द्विषतां भी-त्यर्थमुपकल्पयेत्”।

२० विष्णौ पु॰
“धनुर्द्धरो धनुर्वेदो दण्डोदमयिता दमः” विष्णुसं॰।

२१ शिवे
“शत्रुन्दमाय दण्डायपर्णचीरपटाय च” भा॰ शा॰

२८

६ अ॰।

२२ दण्डाकारेऋजौ सूर्य्यपरिवेषभेदे
“परिधिस्तु प्रतिसूय्योर्दण्डस्त्वृजु-रिन्द्रचापनिभः” वृ॰ स॰

१९ अ॰।

२३ दण्डवत्स्थितेरविकरादेः संघाते
“रविकिरणजलदमरुतां सङ्घातोदण्डवत्स्थितो दण्डः। स विदिक्स्थितो नृपाणाम-शुभो दिक्ष द्विजातीनाम्। शस्त्रभयातङ्ककरो दृष्टःप्राङ्मध्यसन्धिषु दिनस्य। शुक्लाद्यो विप्रादीन् यदभि-मुखस्तां निहन्ति दिशम्”

३० अ॰।

२४ राज्ञः प्रजाशासनभेदे तत्स्वरूपादि भा॰ शा॰

१२

१ अ॰(
“शृणु कौरव्य! यो दण्डो व्यवहारो यथा च सः। यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः। धर्मसंस्थामहाराज! व्यवहार इतीर्य्यते। तस्य लोपः कथं नस्याल्लोकेष्ववहितात्मनः। इत्येवं व्यवहारस्य व्यवहारत्व-मिष्यते। अपि चैतत् पुरा राजन्! मनुना प्रोक्तमादितः। सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना। प्रजा रक्षतियः सम्यक् धर्म्म एव स केवलः। यथोक्तमेतद्वचनंप्रागेव मनुना पुरा। यन्मयोक्तं मनुष्येन्द्र! ब्रह्मणोवचनं महत्। प्रागिदं वचनं प्रोक्तमतः प्राग्वचनंविदुः। व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते। दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्त्तते। दैवं हिपरमो दण्डो रूपतोऽग्निरिवोत्थितः। नीलोत्पलदल-श्यामश्चतुर्दंष्ट्रश्चतुर्भुजः। अष्टपान्नैकनयनः शङ्कुकर्णो-र्द्ध्वरोमवान्। जटी द्विजिह्वस्ताम्रास्यो मृगराजतनु-च्छदेः। एतद्रूपं बिभर्त्त्युग्रं दण्डो नित्यं दुराधरः। असिर्द्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः। मुषलं परशु-श्चक्रं पाशो दण्डर्ष्टितोमराः। सर्वप्रहरणीयानि सन्तियानीह कानिचित्। दण्ड एव स सर्वात्मा लोकेचरति मूर्त्तिमान्। भिन्दन् छिन्दन् रुजन् कृन्तन्दारयन् पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एवचरत्युत। असिर्विशसनो धर्मस्तीक्ष्णवर्म्मा दुराधरः। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः। शास्त्रंब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर!। घर्मपालोऽक्षरोदेवः सत्यगो नित्यगोऽग्रजः। असङ्गो रुद्रतनयो मनु-र्ज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्त्तितानि[Page3422-a+ 38] युधिष्ठिर!। दण्डो हि भगवान् विष्णुर्दण्डो नारा-यणः प्रभुः। शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते। तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती। दण्ड-नीतिर्जगद्धात्री दण्डो हि बहुविग्रहः। अर्थानर्थौसुखं दुःखं धर्म्माधर्म्मौ बलाबले। दौर्भाग्यं मागधेयञ्चपुण्यापुण्ये गुणागुणौ। कामाकामावृतुर्म्मासः शर्वरीदिवसः क्षणः। अप्रमादः प्रमादश्च हर्षक्रोधौ शमो-दमः। दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये। हिंसा-हिंसे तपो यज्ञः संयमोऽथ विषाविषम्। अन्तश्चादिश्चमध्यञ्च कृत्यानाञ्च प्रपञ्चनम्। मदः प्रमादो दर्पश्च दम्भोधैर्य्यं नयानयौ। अशक्तिः शक्तिरित्येवं मानस्तम्भौव्ययाव्ययौ। विनयश्च विसर्गश्च कालाकालौ च भारत!। अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च। क्लीवताव्यवसायश्च लाभालाभौ जयाजयौ। तीक्ष्णता मृदुतामृत्युरागमानागमौ तथा। विरोधश्चाविरोधश्च कार्य्या-कार्य्ये बलाबले। असूया चानसूया च धर्म्माधर्स्मौतथैव च। अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम्। तेजः कर्म्माणि पाण्डित्यं वाक्छक्तिस्तत्त्वबुद्धिता। एवंदण्डस्य कौरव्य! लोकेऽस्मिन् बहुरूपता। न स्याद्यदीहदण्डो वै प्रमथेयुः परस्परम्। भयाद्दण्डस्य नान्योन्यंघ्नन्ति चैव युधिष्ठिर!। दण्डेन रक्ष्यमाणा हि राज-न्नहरहः प्रजाः। राजानं वर्द्धयन्तीह तस्माद्दण्डःपरायणम्। व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर!। सत्ये व्यवस्थितो धर्म्मो व्राह्मणेष्ववतिष्ठते। धर्म्मयुक्ताद्विजश्रेष्ठा वेदयुक्ता भवन्ति च। बभूव यज्ञो वेदेभ्योयज्ञः प्रीणाति देवताः। प्रीताश्च देवता नित्यमिन्द्रेपरिवदन्त्यपि। अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाःप्रजाः। प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः। तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्त्ति तासु च। एवंप्रयोजनश्चैब दण्डः क्षत्त्रियतां गतः। रक्षन् प्रजाःस जागर्त्ति नित्यं स्ववहितोऽक्षरः। ईश्वरः पुरुषःप्राणः सत्त्वं चित्तं प्रजापतिः। भूतात्मा जीव इत्येवंनामभिः प्रोच्यतेऽष्टभिः। अददद्दण्डमेवास्मै ध्रुवमैश्वर्य्यमेव च। बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः। कुलंबहुधनामात्याः प्राज्ञाः प्रोक्ता बलानि तु आहार्य्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर!। हस्तिनोऽश्वा रथाःपत्तिर्गावो विष्टिस्तथैव च। दैशिकाश्चाविकाश्चैव तद-ष्टाङ्ग वल स्मृतम्। अथ वाऽङ्गस्य युक्तस्य रथिनो[Page3422-b+ 38] हस्तियायिनः। अश्वारोहाः पदाताश्च मन्त्रिणो रस-दाश्च ये। भिक्षुकाः प्राड्विवाकाश्च मौहूर्त्ता दैवचिन्तकाः। कोषो मित्राणि धान्यञ्च सर्वोपकरणानि च। सप्त-प्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः। राज्यस्य दण्ड-मेवाङ्गं दण्डः प्रभव एव च। ईश्वरेण प्रयत्नेन कार-णात् क्षत्त्रियस्य च। दण्डो दत्तः समानात्मा दण्डोहीदं सनातनम्। राज्ञां पूज्यतमो नान्यो यथा धर्मःप्रदर्शितः। ब्रह्मणा लोकरक्षार्थं स्वधर्म्मस्थापनाय च। भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः। तस्माद्यःसुहितो दृष्टो भर्तृप्रत्ययलक्षणः। व्यवहारस्तु वेदात्मावेदप्रत्यय उच्यते। मौलश्च नरशार्दूल! शास्त्रोक्तश्चतथाऽपरः। उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्यय-लक्षणः। ज्ञेयो नः स नरेन्द्रस्थो दण्डप्रत्ययलक्षणः। दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः। व्यवहारःस्मृतो यश्च स वेदविषयात्मकः। यश्च वेदप्रसूतात्मा सधर्म्मो गुणदर्शनः। धर्म्मप्रत्यय उद्दिष्टो यथाधर्मं कृता-त्मभिः। व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर! !त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्द्धनः। यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यव-हारश्च दृष्टो यः स वेद इति निश्चितम्। यश्च वेदःस वै धर्म्मो यश्च धर्म्मः स सत्पथः। ब्रह्मा पितामहःपूर्बं बभूवाथ प्रजापतिः। लोकानां स हि सर्वेषांससुरासुररक्षसाम्। समनुष्योरगवतां कर्त्ता चैव सभूतकृत्। ततोऽन्यव्यवहारोऽयं भर्तृप्रत्ययलक्षणः। तस्मादिदमथोवाच व्यवहारनिदर्शनम्। माता पिताच भ्राता च भार्य्या चेव पुरोहितः। नादण्ड्योविद्यते राज्ञो यः स धर्मेण तिष्ठति। ” तत्रैव

१५ अ॰। (
“दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्ब्बुधाः। धर्मंसंरक्षते दण्डस्तथैवार्थं जनाधिप!। कामं संरक्षतेदण्डस्त्रिवर्गो दण्ड उच्यते। दण्डेन रक्ष्यते धान्यंधनं दण्डेन रक्ष्यते। एवंविद्वन्नुपादत्स्व भावं पश्यस्वलौकिकम्। राजदण्डभयादेके पापाः पापं न कुर्वते। यमदण्डभयादेके परलोकभयादपि। परस्परभयादेकेपापाः पापं न कुर्वते। एवं सांसिद्धिके लोके सर्वंदण्डे प्रतिष्ठितम्। दण्डस्यैव भयादेके न खादन्तिपरस्परम्। अन्धे तमसि मज्जेयुर्यदिं दण्डो न पाल-येत्। यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि। दम-[Page3423-a+ 38] नाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः। वाचादण्डो ब्राह्मणानां क्षत्त्रियाणां भुजार्पणम्। दान-दण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते। असंमो-हाय मर्त्त्यानामर्थसंरक्षणाय च। मर्य्यादा स्थापितालोके दण्डसंज्ञा विशाम्पते!। यत्र श्यामो लोहिताक्षोदण्डश्चरति सूद्यतः। प्रजास्तत्र न मुह्यन्ते नेता चेत्-साधु पश्यति। ब्रह्मचारी गृहस्थश्च वानप्रस्थश्चभिक्षुकः। दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः। नाभीतो यजते राजन्! नाभीतो दातुमिच्छति। नीभतः पुरुषः कश्चित्समये स्थातुमिच्छति। नाच्छित्त्वापरमर्म्माणि नाकृत्वा कर्म दुष्करम्। नाहत्वा मत्स्य-घातीव प्राप्नोति महतीं श्रियम्। नाघ्नतः कीर्त्ति-रस्तीह न वृत्तं न पुनः प्रजाः। इन्द्रो वृत्रबधेनैवमहेन्द्रः समपद्यत। य एव देवा हन्तारस्तान् लोको-ऽर्चयते भृशम्। हन्ता रुद्रस्तथा स्कन्दः शक्नोऽग्नि-र्वरुणो यमः। हन्ता कालस्तथा मृत्युर्वायुर्वैश्रवणोरविः। वसवो मरुतः साध्या विश्वे देवाश्च भारत!। एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः। न ब्रह्माणंन धातारं न पूषाणं कथञ्चन। मध्यस्थान सर्वभूतेषुदान्तान् शमपरायणान्। यजन्ते मानवाः केचित्-प्रशस्ताः सर्वकर्भसु। न हि पश्यामि जीवन्तं लोकेकञ्चिदहिंसया। सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बल-वत्तराः। नकुलो मूषिकानत्ति विडालो नकुलं तथा। विडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा। तानत्तिपुरुषः सर्वान् पश्य कालो यथागतः। प्राणस्यान्नमिदंसर्वं जङ्गमं स्थावरञ्च यत्। विधानं दैवविहितं तत्रविद्वान्न मुह्यति। यथा सृष्टोऽसि राजेन्द्र! तथा भवितु-मर्हसि। विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः। विना बधं न कुर्वन्ति तापसाः प्राणयापनम्। उदकेबहवः प्राणाः पृथिव्यां च फलेषु च। न च कश्चिन्नतान् हन्ति किमन्यत्प्राणयापनात्। सूक्ष्मयोनीनि भूतानितर्कागम्याणि कानिचित्। पक्ष्मणोऽपि निपातेन येषांस्यात् स्कन्धपर्य्ययः। ग्रामान्निष्क्रम्य मुनयो विगत-क्रोधमत्सराः। वने कुटुम्बधर्माणी दृश्यन्ते परिमो-हिताः। भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्। मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च। दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः। कौन्तेय!सर्वभूतानां तत्र मे नास्ति संशयः। दण्डश्चेन्न भवेल्लोके[Page3423-b+ 38] विनश्येयुरिमाः प्रजाः। शूले मत्स्यानिवापक्ष्यन् दुर्बलान्वलवत्तराः। सत्यं चेदं ब्रह्मणा पूर्बमुक्त दण्डः प्रजारक्षति साधुनीतः। पश्याग्नयश्च प्रतिशाम्य भीताःसन्तर्ज्जिता दण्डभयाज्ज्वलन्ति। अन्धन्वम इवेदंस्यान्न प्राज्ञायेत किञ्चन। दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी। येऽपि सम्भिन्नमर्य्यादा नास्तिका वेद-निन्दकाः। तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपी-डिताः। सर्वो दण्डजितो लोके दुर्लभो हि शुचिर्जनः। दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते। चातुर्वर्ण्य-प्रभेदाय सुनीतिनयनाय च। दण्डो विधात्रा विहितोधर्मार्थावभिरक्षितुम्। यदि दण्डान्न बिभ्येयुर्वयांसिश्वापदानि च। अद्युः पशून्मनुष्यांश्च यज्ञार्थानिहवींषि च। न व्रह्म चाप्यधीयीत कल्याणीं न दुहेतगाम्। न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत्। विश्वग्लोपः प्रवर्त्तोत भिद्येरन् सर्वसेतवः। ममत्वं नप्रजानीयुर्यदि दण्डो न पालयेत्। न संवत्सरसत्राणितिष्ठेयुरकुतोभयाः। विधिवद्दक्षिणावन्ति यदि दण्डोन पालयेत्। चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमा-श्रिताः। न विद्यां प्राप्नुयात् काञ्चित् यदि दण्डो नपालयेत्। न चोष्ट्रा न बलीवर्द्दा नाश्वाश्वतरगर्दभाः!युक्ता वहेयुर्यानानि यदि दण्डं न पालयेत्। न प्रेष्यावचनं कुर्य्युर्न्न बाला जातु कर्हिचित्। तिष्ठेत्पितृ-मती धर्म्मे यदि दण्डो न पालयेत्। दण्डे स्थिताःप्रजाः सर्वा दण्डे सर्वं विदुर्बुधाः। दण्डे स्वर्गोमनुष्याणां लोकोऽयञ्च प्रतिष्ठितः। न तत्र कूटं पापंवा वञ्चना वाऽपि दृश्यते। यत्र दण्डः सुविहितश्चर-त्यरिविनाशनः। हविः श्वाऽपि लिहेद्दृष्ट्वा दण्डश्चे-न्नोद्यतो भवेत्। हरेत्काकः पुरोडाशं यदि दण्डो नपालयेत्। ” मनुनाप्युक्तं यथा
“दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभि-रक्षति। दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्बुधाः। समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः। असमीक्ष्यप्रणीतस्तु विनाशयति सर्वतः। यदि न प्रणयेद्राजा दण्डंदण्ड्येष्वतन्द्रितः। शूले मत्स्यानिवापक्ष्यन् दुर्बलान्बलवत्तराः। अद्यात् क्राकः पुरोडाशं श्वाऽयलिह्या-द्धविस्तथा। साम्यञ्च नंस्यात् कस्मिंश्चित् प्रवर्त्तेताध-रोत्तरम्। णर्वो दण्डजितो लोको दुर्लभो हि शुचि-र्न्नरः। दण्डस्य हि भयात् सर्वं जगद्भोगाय कल्पते। [Page3424-a+ 38] देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेऽपि भोगायकल्पन्ते दण्डेनैव निपीडिताः। दुष्येयुः सर्ववर्णाश्चविद्येरन् सर्वसेतवः। सर्वलोकप्रकोपश्च भवेद्दण्डस्यविभ्रमात्। यत्र श्यामो लोहिताक्षो दण्डश्चरतिपापहा। प्रजास्तत्र न मुह्यन्ति नेता चेत् साधुपश्यति। तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम्। समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्। तं राजाप्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते। कामात्मा विषमःक्षुद्रो दण्डेनैव निहन्यते। दण्डो हि सुमहातेजादुर्द्धरश्चाकृतात्मभिः। धर्माद्विचलितं हन्ति नृपमेवसवान्धवम्। ” तस्य स्थानानि च मनूक्तानि(
“दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्र-वीत्। त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणोव्रजेत्। उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्। चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च। अनुबन्धंपरिज्ञाय देशकालौ च तत्त्वतः। सारापराधौ चालोक्यदण्डं दण्ड्येषु पातयेत्। अधर्मदण्डनं लोके यशोघ्नंकीर्त्तिनाशनम्। अस्वर्ग्यञ्च परत्रापि तस्मात्तत् परि-वर्जयेत्। अदण्ड्यान् दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्ड-यन्। अयशो महदाप्नोति नरकञ्चैव गच्छति। वाग्-दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम्। तृतीयंधनदण्डन्तु बधदण्डमतः परम्। वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात्। तदैषु सर्वमप्येतत् प्रयु-ञ्जीत चतुष्टयम्। ”( तस्योत्तमाधममध्यमभेदेन परिमाणभेदा मनूक्ता यथा
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहह्रन्त्वेव चोत्तमः”। ( विवादभेदे तद्भेदाः स्मृत्युक्ताः क्रमशो दर्श्यन्ते। तत्र ऋणादाने प्रतिवादिनो निह्नवे निह्नुतद्रव्यतुल्यम्। वादिना मिथ्याभियोगे अभियोगविषयधनात् द्विगुणं धनंवादिनो दमः।
“निह्नवे भावितो दद्यात् धनं राज्ञे च तत्समम्। मिथ्याभियोगीद्विगुणमभियोगात् धनं हरेत्” याज्ञ॰। मनुनात्र विशेष उक्तः यथा(
“ऋणे देवे प्रतिज्ञाते पञ्चकं शतमर्हति। अपह्नवेतद्द्विगुणं तन्मनोरनुशासनम्”।
“यः साधयन्तं छन्देन वेदयेत् धनिकं नृपे। स राज्ञातच्चतुर्भागं दाप्यस्तस्य च तद्धनम्” मनुः। ( प्रतिपन्नार्थस्य राज्ञा दापने अधमर्णस्य निह्न-[Page3424-b+ 38] वाभावे दशकं शतं साधितद्रव्यस्य दशमभागो दनः।
“राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्” याज्ञ॰। उपनिधिनिक्षेपादौ नाशभेदे दमभेदो याज्ञ॰ उक्तो यथा
“भ्रेषश्चेत् मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम्” आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम्। याचितान्वाहितन्यासनिःक्षेपादिकेष्वयं विधिः”। ( अत्र विशेषो मनुनोक्तो यथा
“यो निक्षेपं नार्पयतियश्चानिक्षिप्य याचते। तावुभौ चौरवच्छास्यौ दाप्यौ वातत्समं दमम्। निक्षेपस्यापहर्त्तारं तत्समं दापयेद्दमम्। तस्योपनिधिहर्त्तारमविशेषेण पार्थिवः”। छद्मना उत्कोचग्रहणे मनुनोक्तो यथा
“उपधाभिश्च यःकश्चित् परद्रव्यं हरेन्नरः। ससहायः संहन्तव्यःप्रकाशं विविधैर्बधैः”।
“करचरणशिरश्छेदादिभिर्ना-नाविधैः बधोपायैः स दम्यः” कुल्लू॰। कौटसाक्ष्ये मनुनोक्तो दमो यथा(
“लोभान्मोहाद्भयान् मैत्र्यात् कामात् क्रोधात्तथैव च। अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते। एषामन्य-तमे स्थाने यः साक्ष्यमनृतं वदेत्। तस्य दण्डविशेषांस्तुप्रवक्ष्याम्यनुपूर्वशः। लोभात् सहस्रं दण्ड्यस्तु मोहात्पूर्वन्तु साहसम्। भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वंचतुर्गुणम्। कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणंपरम्। अज्ञानात् द्वे शते पूर्णे चाशिष्याच्छतमेव तु। एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः। धर्मस्याव्यभिचारार्थमधर्मनिधनाय च। कौटसाक्ष्यन्तुकुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः। प्रवासयेद्दण्ड-यित्वा ब्राह्मणन्तु विवासयेत्”। अत्र विशेषमाह याज्ञ॰
“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमो वृतः। स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत्”। साक्ष्यादाने दममाह याज्ञ॰।
“अब्रुवन् हि नरः साक्ष्य-मृणं स दशबन्धकम्। राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि। न ददाति च यः साक्ष्यं जान-न्नपि नराधमः। स कुटसाक्षिणां पापैस्तुल्यो दण्डेनचैव हि”। मष्टस्वामिकद्रव्यविषये दमो मनुनोक्तो यथा
“ममेदमिति योब्रूयात् सोऽनुयोज्यो यथाविधि। संवाद्य रूपसंख्यादीन्स्वामी तत्द्रव्यमर्हति। अवेदयानो नष्टस्य देशं कालञ्चतत्त्वतः। वर्णं रूपं प्रमाणञ्च तत्समं दण्डमहति”।
“हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात्। अनि-[Page3425-a+ 38] वेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान्” मनुः।
“आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। पञ्चवन्धोदमस्तत्र राज्ञे तेनाविभाविते” याज्ञ॰।
“पञ्चबन्धःपञ्चमांशः” मिता॰। अस्वामिविक्रये मनुनोक्तो दमो यथा
“अवहार्य्यो भवेच्चैव सान्वयःषट्शतं दमम्। निरन्वयोऽनपसरः प्राप्तः स्याच्चौर-किल्विषम्”।
“एष परस्वविक्रयी यदि स्वामिनो भ्रात्रा-दिरूपत्वेन सान्वयः सम्बन्धी भवति तदा षट् पणशतानिअवहार्य्यो दमनीयः यदि पुनः स्वामिनः सम्बन्धी नभवति अनपसरश्च स्यात् अपसरत्यनेनास्मात् सकाशाद्धन-मित्यपसरः प्रतिग्रहक्रयादिः स यस्य स्वामिसम्बन्धि-पुत्रादेः सकाशात् नास्ति तदा चौरसम्बन्धि पापं तद्वद्द-मनीय इत्यर्थः” कुल्लू॰
“नान्यदन्ये न संसृष्टरूपं विक्रय-मर्हति। न चासारं न च न्यूनं न दूरे न तिरोहितम्” मनुः।
“कुङ्कुमादिद्रव्यं कुसुम्भादिना मिश्रीकृत्यन विक्रेत्यव्यं न चासारं सारमित्यभिधाय न च तुला-दिना न्यूनं न च परोक्षावस्थितं न च रागादिना-स्थापितरूपम् अत्रास्वामिविक्रयसादृश्यादस्वामिविक्रय-दम एव स्यात्” कुल्लू॰। दोषविशिष्टकन्यादाने दमो यथा।
“यस्तु दोषवतींकन्यामनाख्याय प्रयच्छति। तस्य कुर्य्यान् नृपो दण्डंस्वयं षण्णवतिं पणान्। अकन्येति च यः कन्यां ब्रूया-द्द्वेषेण मानवः। स शतं प्राप्नुयाद्दण्डं तस्या दोषमद-र्शयन्”। दत्ताप्रदानिके नारदेनोक्तो दमो यथा
“गृह्णात्यदेयं यो लोभाद्यश्चादेयं प्रयच्छति। अदेयदायको दण्ड्यस्तघाऽदत्तप्रती-च्छकः”। तत्सममित्यर्थः। अभ्युपेत्याशुश्रूषायां
“शिक्षयन्तमसन्दुष्टं य आचार्य्यं परि-त्यजेत्। बलाद्वासयितव्यः स्यात् बधवन्धौ च सोऽर्हति” नारदः।
“बधोऽत्र ताडना दोषस्याल्पत्वात्” मिता॰। संविद्व्यतिक्रमादौ
“गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्। सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” याज्ञ॰।
“अयञ्चदण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः। अनुबन्धाद्यल्पत्वे तु
“यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम्। विसंवदेन्न-रो लोभात्तं राष्ट्राद्विप्रवासयेत्। निगृह्य दापयेदेनं समय-व्यभिचारिणम्। चतुःसुसर्णं षण्णिष्कं शतमानञ्चराजतमिति” मनूक्त निर्वासनचतुःसुवर्णनिष्कशतमानानांचतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः” मिता॰। [Page3425-b+ 38] वेतनादाने
“भृत्यो नार्त्तो न कुर्य्याद्यो दर्पात् कर्म यथोदितम्। स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” मनुः। द्यूतसमाह्वये
“राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः” याज्ञ॰
“कूटाक्षदेविनः पापान् राज्ञा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” नारदःयानि च मनुवचनानि द्यूतनिषेधपराणि।
“द्यूतंसमाह्वयञ्चैव यः कुर्य्यात् कारयेत् वा। तान् सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपिकूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषय-तया च योज्यानि” मिता॰। स्वामिपालविवादे मिताक्षरोक्ता दमा यथा
“माषानष्टौ तु म-हिषी सस्यघातस्य कारिणी। दण्डनीया तदर्द्धं तु गौ-स्तदर्द्धमजाविकम्” याज्ञ॰। परसस्यविनाशकारिणी महिषीअष्टौ माषान् दण्डनीया। गौस्तदर्द्धं चतुरो माषान्अजामेषञ्च माषद्वयं दण्डनीयम्। महिष्यादीनां धन-सम्बन्धाभावात्तत्स्वामी पुरुषो लक्ष्यते। माषश्चात्रताम्रिकपणस्य विंशतितमो भागः
“माषो विंशतिमोभागः पणस्य परिकीर्त्तितः” इति नारदस्मरणात्। एतच्चाज्ञानपिपयम्। ज्ञानपूर्बं तु
“पणस्य पादौद्वौ गां तु द्विगुणं महिषीं तथा। तथाऽजाविक-वत्सानाम्पादो दण्डः प्रकीर्त्तितः” इति स्मृत्यन्तरोक्तंद्रष्टव्यम्। यत् पुनर्नारदेनोक्तम्
“माषङ्गान्दापयेद्दण्डंद्वौ माषौ महिषीं तथा। तथाजाविकवत्सानां दण्डःस्यादर्द्धमाषिक” इति। तत्पुनः प्ररोहयोग्यमूलावशेष-भक्षणविषयम्। अपराधातिशयेन क्वचिद्दण्डद्वैगुण्य-माह
“भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणोदमः” याज्ञ॰।
“यदि पशवः परक्षेत्रे सस्यम्भक्षयित्वा तत्रैवानिवारिताःशेरते। तदा यथोक्ताद्दण्डाद्द्विगुणो दण्डो वेदितव्यः।
“वसतां द्विगुणः प्रोक्तः सवत्सानाञ्चतुर्गुण” इति वचनात्। क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह
“सममेषां विवीतेऽपिखरोष्ट्रं महिषीसमम्” याज्ञ॰। विवीतः प्रचुरतृणकाष्ठो-रक्ष्यमाणः परग्रहीतो भूप्रदेशस्तदुपघातेऽपीतरक्षेत्र-दण्डसमन्दण्डमेषां महिष्यादीनां विद्यात्। खरा-श्चोष्ट्राश्च खरोष्ट्रं तन्महिषीसमं महिषी यत्र यादृशेनदण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपिप्रत्येकं दण्डनीयम्। सस्योपरोधकत्वे खरोष्ट्रयोःप्रत्येकं महिषीतुल्यत्वाद्दमस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः। परसस्यनाशे[Page3426-a+ 38] गोस्वामिनो दण्ड उक्त इदानीं क्षेत्रस्वामिने फलमप्य-सौ दापनीय इत्याह
“यावत्सस्यं विनश्येत्तु तावत्स्यात् क्षेत्रिणः फलम्। गोपस्ताड्यस्तु गोमी तु पूर्वोक्तंदण्डमर्हति” याज्ञ॰। सस्यग्रहणं क्षेत्रोपचयोपलक्ष-णार्थम्। यस्मिन् क्षेत्रे यावत्पलालधान्यादिकं गवादि-भिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीतिसामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः। गोपस्तु ताडनीय एव न फलं दापनीयः। गोपस्यताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यस्यनाशे द्रष्टव्यः।
“या नष्टा पालदोषेण गौस्तु सस्यानिनाशयेत्। न तत्र गोमिनो दण्डः पालस्तद्दण्डमर्ह-तीति” वचनात्। गोमी पुनः स्वापराधेन सस्यनाशंपूर्वोक्तं दण्डमेवार्हतीति न ताडनम्। फलदानं पुनःसर्वत्र गोमिन एव तत्फलपुष्टमहिष्यादिक्षीरोपभोगद्वारेण तत्क्षेत्रफलभोगत्वात्।
“क्षेत्रविशेषेऽपवामाह
“पथि ग्रामविवीतान्ते क्षेत्रेदोषो न विद्यते। अकामतः कामचारे चौरवद्दण्डमर्हति” याज्ञ॰। पथि मार्गसमीपवर्त्तिनि क्षेत्रे ग्रामविवीत-समीपवर्त्तिनि च क्षेत्रेऽकामतो गोभिर्भक्षिते गोप-गोमिनोर्द्वयोरप्यदोषः। दोषाभावप्रतिपादनं चदण्डाभावार्थं विनष्टसस्यमौल्यदानप्रतिषेधार्थं च। कामचारे कामतश्चारे चौरवत् चौरस्य यादृशी दण्डःतादृशं दण्डमर्हति। एतच्चानावृतक्षेत्रविषयम्।
“तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि। न तत्रप्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति” दण्डाभावस्या-नावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात्। आवृते पुन-र्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव। वृतिकरणञ्च तेनै-वोक्तम्
“वृतिञ्च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत्। छिद्रं निवारयेत्सर्वं श्वशूकरमुखानुगमिति”। पशु-विशेषेऽपि दण्डाभावमाह
“महोक्षोत्सृष्टपशवःसूतिकागन्तुकाटयः। पालो येषां न, ते मोच्यादैवराजपरिच्युताः” याज्ञ॰।
“महांश्चासावुक्षा च महोक्षः वृषःसेक्ता। उत्सृष्टपशयः वृषोत्सर्गविधानेन देवतोद्देशेनत्यक्ताः। सूतिका प्रसूता अनिर्दशाहा। आगन्तुकःस्वयूथात्परिभ्रष्टोदेशान्तरादागतः। एते मोच्याः। परसस्यभक्षणेऽपि न दण्ड्याः। येषां च पालो नविद्यते तेऽपि दैवराजपरिच्युताः दैवराजोपहृताःसस्यनाशकारिणो न दण्ड्याः। आदिग्रहणात् हस्त्य-[Page3426-b+ 38] श्चादयो गृह्यन्ते। ते चोशनसोक्ताः
“अदण्ड्याहस्तिनोह्यश्वाः प्रजापाला हि ते स्मृताः। अदण्ड्यौकाणकुब्जौ च ये शश्वत्कृतलक्षणाः। अदण्ड्यागन्तुकोगौश्च सूतिका चाभिसारिणी। अदण्ड्याश्चोत्सवे गावःश्राद्धकाले तथैव चेति”। अत्रोत्सृष्टपशूनामस्वामिकत्वेनदण्ड्यत्वासम्भवात् दृष्टान्तार्थमुपादानं यथोत्सृष्टपशवोन दण्ड्या एवं महोक्षादय इति” मिता॰।
“पथि क्षेते परिवृते ग्रामान्तीयेऽथवा पुनः। सपालःशतदण्डार्हो विपालान् वारयेत् पशून्” मनुः। क्षेत्रादिसीमाविवादे मनूक्तो दमो यथा।
“क्षेत्रकूपतडा-गानामारामस्य गृहस्य च। सामन्तप्रत्ययो ज्ञेयःसीमासेतुविनिर्णयः। सामन्ताश्चेन्मृषा ब्रूयुः सेतौविवदतां नृणाम्। सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्य-मसाहसम्”।
“मर्यदायाः प्रभेदे तु सीमातिक्रमणे तथा। क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः” याज्ञ॰।
“अनेक-क्षेत्र व्यवच्छेदिका साधारणी भूर्मर्यादा तस्याः प्रकर्षेणभेदने सीमातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य चभयादिप्रदर्शनेन हरणे यथाक्रमेणाधमोत्तममध्यमदमावेदितव्याः। क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम्। यदापुनः स्त्रीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमोवेदितव्यः।
“गृहं तडागमारामं क्षेत्रं वा भीषयाहरन्। शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतोदमः” मनूक्तेः। अपह्रियमाणक्षेत्रादिभूयस्त्वपर्य्यालोचनयाकदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः। अतएवाह
“बधसर्व-स्वहरणं पुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्डउत्तमसाहस इति” मिता॰। वाक्पारुष्ये दमो मनूक्तो यथा
“शतं व्राह्मणमाक्रुश्यक्षत्त्रियो दण्डमर्हति। वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तुबधमर्हति। पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभि-शंसने। वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशकोदमः। समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे। वादेष्ववच-नीयेषु तदेव द्विगुणं भवेत्। एकजातिर्द्विजातींस्तुवाचा दारुणया क्षिपन्। जिह्वायाः प्राप्नुयाच्छेदंजघन्यप्रभवो हि सः। नामजातिग्रहन्त्वेषामभि-द्रोहेण कुर्वतः। निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्येदशाङ्गुलः। धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः। तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः। श्रुतं देशञ्चजातिञ्च कर्म शारीरमेव च। वितथेन ब्रुवन् दर्पा-[Page3427-a+ 38] द्दाप्यः स्याद्द्विशतं दमम्। काणं वाप्यथ वा खञ्जमन्यंवापि तथाविधम्। तथ्येनापि ब्रुवन् दाप्यो दण्डंकार्षापणावरम्। मातरं पितरं जायां भ्रातरं तनयंगुरुम्। आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः। ब्राह्मणक्षत्रियाभ्यान्तु दण्डः कार्य्यो विजानता। ब्राह्मणेसाहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः। विट्शूद्रयोरेव-मेव स्वजातिं प्रति तत्त्वतः। छेदवर्जं प्रणयनं दण्ड-स्येति विनिश्चयः। ”
“सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम्। क्षेपंकरोति चेद्दण्ड्यः पणानर्द्धत्रयोदश। अभिगन्तास्मिभागिनीं मातरं वा तवेति च। शपन्तं दापयेद्राजापञ्चविंशतिकं दमम्। अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषुच। दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः। प्राति-लोम्यापवादेषु द्विगुणास्त्रिगुणादमाः। वर्णानामानुलोम्येनतस्मादर्द्धार्द्धहानितः। वाहुग्रीवानेत्रसक्थिविनाशे वा-चिके दमः। शत्यस्तदर्द्धिकः पादनासाकर्णकरादिषु। अशक्तस्तु वदम्नेवं दण्डनीयः पणान् दश। तथा शक्तःप्रतिभुवं दाप्यः क्षेमाय तस्य तु। पतनीये कृते क्षेपेदण्डो मध्यमसाहसः। उपपातकयुक्ते तु दाप्यः प्रथम-साहसः। त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः। मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः” याज्ञ॰। दण्डपारुष्ये दण्डा मनूक्ता यथा
“येन केनचिदङ्गेन हिंस्याच्चेत् श्रेष्ठमन्त्यजः। छेत्तव्यं तत्तदेवास्य तन्मनोरनु-शासनम्। पाणिमुद्दम्य दण्डं वा पाणिच्छेदनमर्हति। पादेन प्रहरन् कोपात् पादच्छेदनमर्हति। सहासन-मभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः। कट्यां कृताङ्को नि-र्वास्यः स्फिचं वाऽस्यावकर्त्तयेत्। अवनिष्ठीवतो दर्पात्द्वावोष्ठौछेदयेन्नृपः! अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम्। केशेषु गृह्णतो हस्तौ च्छेदयेदविचारयन्। पादयो-र्द्दाढिकायान्तु ग्रीवायां वृषणेषु च। त्वग्भेदकः शतंदण्ड्यो लोहितस्य तु दर्शकः। मांसभेत्ता तु षण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः। वनस्पतीनां सर्वेषामुपभोगोयथा यथा। तथा तथा दमः कार्य्यो हिंसायामिति धा-रणा। मनुष्याणां पशूनाञ्च दुःखाय प्रहृते सति। यथा यथा महद्दुःखं दण्डं कुर्य्यात्तथा तथा। अङ्गा-वपीडनायाञ्च प्राणशोणितयोस्तथा। समुत्थानव्ययं दाप्यःसर्वं दण्डमथापि वा। द्रव्याणि हिंस्यात् यो यस्य ज्ञा-नतोऽज्ञानतोऽपि वा। स तस्योत्पादयेत्तुष्टिं राज्ञो[Page3427-b+ 38] दद्याच्च तत्समम्। चर्मचार्मिकभाण्डेषु काष्ठलोष्ट-मयेषु च। मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च। यानस्यैव तु यातुश्च यानस्वामिन एव च। दशाति-वर्त्तनान्याहुः शेषे दण्डो विधीयते। छिन्ननास्येभिन्नयुगे तिर्य्यक्प्रतिमुखागते। अक्षभङ्गे च या-नस्य चक्रभङ्गे तथैव च। छेदने चैव यन्त्राणां योक्त्र-रश्म्योस्तथैव च। अ क्रन्दे चाप्यपैहीति न दण्डंमनुरव्रयीत्। यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्यतु। तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्। प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति। युम्यस्थाःप्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्। स चेत्तु पथि-संरुद्धः पशुभिर्वा रथेन वा। प्रमापयेत् प्राणभृतस्तत्रदण्डोऽविचारतः। मनुष्यमारणे क्षिप्रं चौरवत्किल्विषी भवेत्। प्राणभृत्सु महत्खर्द्धं गोगजोष्ट्र-हयादिषु। क्षुद्रकाणां पशूनाञ्च हिंसायां द्विशतोदमः। पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु। गर्द-भाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः। भाष-कन्तु भवेद्दण्डः श्वशूकरनिपातने। भार्य्या पुत्रश्चदासश्च शिष्यो भ्राता च सोदरः। प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा। पृष्ठतस्तु शरीरस्य,नोत्तमाङ्गे कथञ्चन। अतोऽन्यथा तु प्रहरन् प्राप्तःस्याच्चौरकिल्वषम्”। अत्र विशेषमाह याज्ञ॰ यथा(
“भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः। अमे-ध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस्ततः। समेष्वेवं पर-स्त्रीषु द्विगुणन्तूत्तमेषु च। हीनेष्वर्द्धदमो मोहमदा-दिभिरदण्डनम्। विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य,तु। उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः। उद्-गूर्णे हस्तपादे च दशविंशतिकौ दमौ। परस्परन्तुसर्वेषां शस्त्रे मध्यमसाहसम्। पादकेशांशुककरोल्लुञ्छ-नेषु पणान् दश। पीडाकर्षांशुकावेष्टपादाध्यासे शतंदमः। शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः। द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः। कर-पाददतो भङ्गे च्छेदने कर्णनासयोः। मध्यो दण्डोव्रणोद्भेदे मृतकल्पहते तथा। चेष्टाभोजनवाग्रोधेनेत्रादिप्रतिभेदने। कराङ्घ्रिबाहुसक्थ्राञ्च भङ्गे मध्यम-साहसः। एकं घ्नतां बहूनाञ्च यथोक्ताद्घिगुणो दमः। कलहापहृतं देयं दण्डश्च द्विगुणः स्मृतः। दुःखमुतपा-दयेद्यस्तु स ससुत्थानजव्ययम्। दाप्यो दण्डश्च यो[Page3428-a+ 38] यस्मिन् कलहे समुदाहृतः। अभिघाते तथा च्छेदे भेदेकुड्यावपातने। पणान् दाप्यः पञ्चदशविंशतिन्तद्द्वयं तथा। दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा। षोड-शाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम्। दुःखे चशोणितोत्पादे शाखाङ्गच्छेदने तथा। दण्डः क्षुद्रपशू-नाञ्च द्विपणप्रभृति क्रमात्। लिङ्गस्य च्छेदने मृत्यौमध्यमो मूल्यमेव च। महापशूनामेतेषु स्थानेषु द्विगुणोदमः। प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे। उप-जीव्यद्रुमाणाञ्च विंशतेर्द्विगुणो दमः। चैत्यश्मशानसी-मासु पुण्यस्थाने सुरालये। जातद्रुमाणां द्विगुणां दमोवृक्षेऽथ विश्रुते। गुल्मगुच्छक्षुपलताप्रतानौषविवीरुधाम्। पूर्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु कर्त्तने”। विक्रयासम्प्रदाने
“वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तुपरांशुकम्। विक्रयावक्रयाधानयाचितेषु पणान् दश। पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः। अन्तरे चतयोर्यः स्यात्तस्याप्यष्टगुणो दमः। तुलाशासनमानानांकूटकृन्नाणकस्य च। एभिश्च व्यवहर्त्ता यः स दाप्योदण्डमुत्तमम्। अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम्। स नाणकपरीक्षी तु दाप्य उत्तमसाहसम्। भिषङ्-मिथ्या चरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम्। मानुषेमध्यमं राजमानुषेषूत्तमं दमम्। अबन्ध्यं यश्च बध्नातिबन्ध्यं यश्च प्रमुञ्चति। अप्राप्तव्यवहारञ्च स दाप्योदण्डमुत्तमम्। मानेन तु{??}या वापि योऽंशमष्टमकंहरेत्। दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पि-तम्। भेषजस्नेहलवणगन्धधान्यगुडादिषु। पण्येषुप्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश। मृच्चर्म्ममणि-सूत्रायःकाष्ठवल्कलवाससाम्। अजातौ जातिकरणेविक्रेयाष्टगुणो दमः। समुद्रपरिवर्त्तञ्च सारभाण्डञ्चकृत्रिमम्। आधानं विक्रयं वापि नयतो दण्डकल्पना। भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते। द्विपणेद्विशतो दण्डोमुल्यवृद्धौ च वृद्धिमान्” याज्ञओ उक्तो दमः। (
“अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद् यदि। वि-क्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत्” याज्ञ॰। साहसे याज्ञ॰ उक्तो दमो यथा
“सामान्यद्रव्यप्रसभहरणात् साहसंस्मृतम्। तन्मूल्यादुद्विगुणो दण्डो निह्नवे तु चतुर्गुणः। यः साहसं कारयति स दाप्यो द्विगुणं दमम्। यश्चैव-मुक्त्राऽहं दाता कारयेत् स चतुर्गुणम्। अर्घ्याक्रोशाति-क्रमकृद्भ्रातृभार्य्याप्रहारकः। सन्दिष्टस्याप्रदाता च[Page3428-b+ 38] समुद्रगृहभेदकृत्। सामन्तकुलिकादीनामपकारस्य का-रकः। पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः। स्वच्छन्दं विधवागामी विक्रुष्टेऽनाभिधावकः। अकारणेच विक्रोष्टा चण्डालश्चोत्तमान् स्मृशन्। शूद्रः प्रव्र-जितानाञ्च दैवे पित्र्ये च भोजकः। अयुक्तं शपथंकुर्वन्नयोग्योऽयोग्यकर्मकृत्। वृषक्षुद्रपशूनाञ्च पुंस्त्वस्यप्रतिघातकृत्। साधारणस्यापलापी दासीगर्भविनाश-कृत्। पितृपुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः। एषा-मपतितानां तु त्यागो च शतदण्डभाक्। ” चौर्य्ये दण्डो मनूक्तो यथा।
“यस्तु रज्जु घटं क्वूपाद्धरे-द्भिन्द्याच्च यः प्रपाभ्। स दण्डं प्राप्नुयात् भाषं तच्चतस्मिन् समाहरेत्। धान्यं दशभ्यः कुम्भेभ्यो हरतो-ऽभ्यधिकं बधः। शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्ध-नम्। तथा धरिममेयानां शतादभ्यधिके बधः। सुवर्णंरजतादीनामुत्तमानाञ्च वाससाम्। पञ्चाशतस्त्वभ्यधिकेहस्तच्छेदनमिष्यते। शेषेऽप्येकादशगुणं मूल्याद्दण्डंप्रकल्पयेत्। पुरुषाणां कुलीनानां नारीणाञ्च विशे-षतः। मुख्यानां चैव रत्नानां हरणे बधमर्हति। महा-पशूनां हरणे शस्त्राणामौषधस्य च। कालमासाद्यकार्य्यञ्च राजा दण्डं प्रकल्पयेत्। गोषु ब्राह्मणसंस्यासुच्छुरिकायाश्च भेदने। पशूनां हरणे चैव सद्यः कार्य्यो-ऽर्द्धपादिकः। सूत्रकार्पासकिण्वानां गोमयस्य गुडस्यच। दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च। वेणुवैदलभाण्डानां लवणानान्तथैव च। मृण्मया-नाञ्च हरणे मृदो भस्मन एव च। मत्स्यानां पक्षिणा-ञ्चैव तैलस्य च घृतस्य च। मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम्। अन्येषाञ्चैवमादीनां मद्यानामोदनस्यच। पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्द्विगुणो दमः। पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च। अन्येष्वपरि-पूतेषु दण्डः स्यात् पञ्चकृष्णलः। परिपूतेषु धान्येषुशाकमूलफलेषु च। निरन्वये शतं दण्डः सान्वयेऽर्द्धशतंदमः। स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम्। निरन्वयं भवेत् स्तेयं कृत्वापह्नुयते च यत्। यस्त्वेतान्यु-पकॢप्तानि द्रव्याणि स्तेनयेन्नरः। तमाद्यं दण्डयेद्राजायश्चाग्निं चोरयेद्गृहात्। येन येन यथाङ्गेन स्तेनोनृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः”। अन्यत्र च चौर्य्यादिनानाविषये मनुनोक्तो दमो यथा। (
“न होढेन विना चोरं घातयेद्धार्मिको नृपः। स-[Page3429-a+ 38] होढं सोपकरणं घातयेदविचारयन्। ग्रामेष्वपि चये केचिच्चौराणां भक्तदायकाः। भाण्डावकाशदाश्चैवसर्वांस्तानपि घातयेत्। राष्ट्रेषु रक्षाधिकृतान् सामन्तां-श्चैव चोदितान्। अभ्याघातेषु मध्यस्थान् शिष्याच्चौरा-निव द्रुतम्। यश्चापि धर्म्मसमयात् प्रच्युतो धर्मजीवनः। दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्। ग्रामघातेहिताभङ्गे पथि मोषाभिदर्शने। शक्तितो नाभिधावन्तोनिर्वास्याः सपरिच्छदाः। राज्ञः कोषापहर्त्तृंश्च प्रतिकूलेषुच स्थितान्। घातयेद्विविधैर्दण्डैररीणाञ्चोपजापकान्। सन्धि छित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्ति तस्कराः। तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत्। अङ्गुलीग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे। द्वितीये हस्तचरणौतृतीये बधमर्हति। अग्निदान् भक्तदांश्चैव तथा शस्त्रा-वकाशदान्। सन्निधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः। तडागभेदकं हन्यादप्सु शुद्धबधेन वा। तद्वापि प्रति-संस्कुर्य्याद्दाप्यस्तूत्तमसाहसम्। कोष्ठागारायुधागार-देवतागारभेदकान्। हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाऽवि-चारयन्। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत्। आगमं वाप्ययां भिन्द्यात् स दाप्यः पूर्वसाहसम्। समुत्सृजेद्राजमार्गे यस्त्वेकध्यमनापदि। स द्वौ कार्षा-प्रणौ दद्यादमेध्यञ्चाशु शोधयेत्। आपद्गतोऽथवा वृद्धोगर्भिणी बाल एव वा। परिभाषणमर्हन्ति तञ्च शोध्य-मिति स्थितिः। चिकित्सकानां सर्वेषां मिथ्या प्रचरतांदमः। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः। संक्रम-ध्वजयष्टीनां प्रतिमानाञ्च भेदकः। प्रतिकुर्य्याच्च तत् सर्वंपञ्चदद्याच्छतानि च। अदूषितानां द्रव्याणां दूषणे भेदनेतथा। मणीनामपवेधे च दण्डः प्रथमसाहसः। समैर्हिविषमं यस्तु चरेद्वै मूल्यतोऽपि वा। स प्राप्नुयाद्दमंपूर्वं नरो मध्यममेव वा। बन्धनानि च सर्वाणि राज-मार्गे निवेशयेत्। दुःखिता यत्र दृश्येरन् विकृताः पाप-कारिणः। प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम्। द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत्। अभिचारेषुसर्वेषु कर्त्तव्यो द्विशतो दमः। मूल्यकर्मणि चानाप्तैःकृत्यासु विविधासु च। अवीजविक्रयी चैव वीजोत्-कृष्टन्तथैव च। मर्य्यादाभेदकश्चैव विकृतं प्राप्नुयाद्बधम्। सर्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः। प्रवर्त्तमान-मन्याये छेदयेल्लवशः क्षुरैः। सीताद्रव्यापहरणे शस्त्राणा-मौषधस्य च। कालमासाद्य कार्य्यञ्च राजा दण्डं प्रक-[Page3429-b+ 38] ल्पयेत्”
“चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैः। सचिह्नंब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्” या॰। अङ्कन-विशेषो मनुनोक्तो यथा
“गुरुतल्पे भगः कार्य्यः सुरा-पाने सुराध्वजः। स्तेये च श्वपदं कार्य्य ब्रह्महण्यशिराःपुमान्”।
“एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकी-र्षतां द्रष्टव्यम्। यथाह मनुः
“प्रायश्चित्तन्तु कुर्वाणा। सर्वे वर्णा यथोदितम्। नाङ्क्या राज्ञा ललाटे तु दाप्या-स्तूत्तमसाहसमिति” मिता॰।
“घातितेऽपहृते दोषोग्रामभर्त्तुरनिर्गते। विवीतभर्तुस्तु पथि चौरो-द्धर्तुरवीतके। स्वसीम्नि दद्याद् ग्रामस्तु पदं वा यत्रगच्छति। पञ्चग्रामो वहिःक्रोशाद्दशग्राम्यथ वा पुनः। वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः। प्रसह्य-घातिनश्चैव शूलमारोपयेन्नरान्। उत्क्षेपकग्रन्थिभेदौकरसन्दंशहीनकौ। कार्य्यौ द्वितीयापराधे करपादैक-हीनकौ। क्षुद्रमध्यमहाद्रव्यहरणे सारतोदमः। देशकालवयःशक्तिं संचिन्त्य दण्डकर्म्मणि। भक्ताव-काशाग्न्युदकमन्त्रोपकरणव्ययान्। दत्त्वा चौरस्यहन्तुर्वा जानतो दम उत्तमः। शस्त्रावपाते गर्भस्यपातने चोत्तमो दमः। उत्तमो वाऽधमो वापि पुरुष-स्त्रीप्रमापणे। विप्रदुष्टां स्त्रियञ्चैव पुरुषघ्नीमगर्भिणीम्। सेतुभेदकरीञ्चाप्सु शिलां बद्ध्वा प्रवेशयेत्। विषाग्निदांपतिगुरुनिजापत्यप्रमापिणीम्। विकर्णकरनासौष्ठीं कृत्वागोभिः प्रमापयेत्। अविज्ञातहतस्याशु कलहं सुत-बान्धवाः। प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक्। स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह। मृत्यु-देशसमासन्नं पृच्छेद्वापि जनं शनैः। क्षेत्रवेश्मवनग्राम-विवीतखलदाहकाः। राजपत्न्याभिगामी च दग्ध-व्यास्तु कटाग्निना” याज्ञ॰।
“तृणं वा यदि वा काष्ठं पुष्पंवा यदि वा फलम्। अनापृच्छन् हि गृह्णानो हस्त-च्छेदनमर्हति” मिता॰ धृतवचनम्। स्त्रीसंग्रहे मनुनोक्तो दमो यथा
“परदाराभिमर्षेषु प्रवृत्तान्नॄन्महीपतिः। उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत्। परस्य पत्न्या पुरुषः सम्भाषां योजयन् रहः। पूर्वमाक्षा-रितो दोषः प्राप्नुयात् पूर्वसाहसम्। परस्त्रियं योभि-वदेत् तीर्थेऽरण्ये वनेऽपि वा। नदीनामपि संभेदे स सं-ग्रहणमाप्नुयात्। उपचारक्रियाकेलिः स्पर्शो भूषणवा-ससाम्। सह खद्वासनञ्चैव सर्वं संग्रहणं तथा। स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा। परस्परस्या-[Page3430-a+ 38] नुमते सर्वं संग्रहणं स्मृतम्। अब्राह्मणः संग्रहणेप्राणान्तं दण्डमर्हति। न सम्भाषां परस्त्रीभिः प्रति-षिद्धः समाचरेत्। निषिद्धो भाषमाणस्तु सुवर्णं दण्ड-मर्हति। नैष चारणदारेषु विधिर्नात्मोपजीविषु। सज्ज-यन्ति हि ते नारीर्निगूढाश्चारयन्ति च। किञ्चिदेव तुदाप्यः स्यात् सम्भाषां ताभिराचरन्। योऽकामां दूषयेत्कन्यां ससद्यो वर्धमर्हति। सकामां दूषयंस्तुल्यो न बधंप्राप्नुयान्नरः। कन्यां भजन्तीमुत्कृष्टं न किञ्चिदपिदापयेत्। जघन्यं सेवमानान्तु संयतां वासयेद्गृहे। उत्तमां सेवमानस्तु जघन्यो वधमर्हति। शुल्कं दद्यात्सेवमानः समामिच्छेत् पिता यदि। अभिसह्य तु यःकन्यां कुर्य्याद्दर्पेण मानवः। तस्याशु कर्त्तेदङ्गुल्यौदण्डञ्चार्हति षट् शतम्। सकामां दूषयंस्तुल्यो नाङ्गु-लिच्छेदमाप्नुयात्। द्विशतन्तु दमं दाप्यः प्रसङ्गविनिवृ-त्तये। कन्यैव कन्यां या कुर्य्यात् तस्याः स्याद्द्विशतो दमः। शुल्कञ्च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश। या तु कन्यांप्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्यमर्हति। अङ्गुल्योरेव चछेदं खरेणोद्वहनं तथा। भर्त्तारं लङ्घयेद्या तुस्त्री ज्ञातिगुणदर्पिता। तां श्वभिः खादयेद्राजा संस्थानेबहुसंस्थिते। पुमांसं दाहयेत् पापं शयने तप्त आयसे। अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत्। संवत्-सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। व्रात्यया सहसंवासे चाण्डाल्या तावदेव तु। शूद्रो गुप्तमगुप्तं वा द्वै-जातं वर्णमावसन्। अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते। वैश्यः सर्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः। सहस्रंक्षत्रियो दण्ड्या मौण्ड्यं मूत्रेण चार्हति। ब्राह्मणींयद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ। वैश्यं पञ्चशतंकुर्य्यात् क्षत्रियन्तु सहस्रिणम्। उभावपि तु तावेवब्राह्मण्या गुप्तया सह। विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौवा कटाग्निना। सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्राबलाद्व्रजन्। शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सहसङ्गतः। मौण्ड्यं प्राणान्तिकीदण्डो ब्राह्मणस्य विधी-यते। इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत्। न जातु ब्राह्मणं हन्धात् सर्वपापेष्वपि स्थितम्। राष्ट्रा-देनं बहिः कुर्य्यात् समग्रधनमक्षतम्। न ब्राह्मणबधाद्-गूयानधर्मो विद्यते भुवि। तस्मादस्य बधं राजा मनसापिन चिन्तयेत्। वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियोव्र{??}त्। योब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः। [Page3430-b+ 38] सहसं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्। शूद्रायांक्षत्रियविशोः साहस्रो वै भवेद्दमः। क्षत्रियायामगुप्तायांवैश्ये पञ्चशतं दमः। मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियोदण्डमेव वा। अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणोव्रजन्। शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्व-न्त्यजस्त्रियम्”। (
“स्त्री निषेधे शतं दद्याद्द्विशतन्तु दमं पुमान्। प्रतिषेधेद्वयोर्द्दण्डो यथा संग्रहणे तथा। खजातावुत्तमो दण्डआनुलोम्ये तु मध्यमः। प्रातिलोम्ये बधः पुंसः स्त्रीणांनासादिकर्त्तनम्। अलङ्कृतां हरन् कन्यामुत्तमस्त्वन्यथा-ऽधमम्। दण्डं दद्यात् सवर्णासु प्रातिलोम्ये बधः स्मृतः। स्वकाम स्वनुलोमासु न दोषस्त्वन्यथा दमः। दूषणे तुकरच्छेद उत्तमायां बधस्तथा। शतं स्त्रीदूषणे दद्याद् द्वेतु मिथ्य भिशंसने। पशून् गच्छन् शतं दाप्यो हीनांस्त्रीं गाञ्च मध्यमम्। अवरुद्धासु दासीषु भुजिष्यासुतथैव च। गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकंदमम्। प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः। बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक्। गृहीतवे-तना वे{??} नेच्छन्ती द्विगुणं वहेत्। अगृहीते समंदाप्यः पुमानप्येवमेव च। अयोनौ गच्छतो योषां पुरुषंवापि मोहतः। चतुर्विंशतिको दण्डस्तथा प्रव्रजिता-गमे। अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत्। शूद्र-स्तथान्त्य एव स्यादन्त्वस्यार्य्यागमे वधः”। राजशासनकूटकरणादौ मनुनोक्तो दमो यथा
“ऊनं वाप्यधिकं वापि लिखेद् यो राजशासनम्। पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः। अभक्ष्येणद्विजं दुष्यन् दण्ड्य उत्तमसाहसम्। क्षत्त्रियं मध्यमंवैश्यं प्रथमं शूद्रमर्द्धकम्। कूटस्वर्णव्यवहारी विमांसस्यच विक्रयी। त्र्यङ्गहीनस्तु कर्त्तव्यो दाप्यश्चोत्तम-साहसम्। चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः। काष्ठलोष्ट्रेषु पाषाणबाहुयुम्यकृतस्तथा। छिन्ननस्येनयानेन तथा भग्नयुनादिना। पश्चाच्चैवापसरता हिंसनेस्वाम्यदोषभाक्। शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणांशृङ्गिणां तथा। प्रथम साहसं दद्याद्विक्रुष्टे द्विगुणंततः। जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम्। उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम्। राज्ञोऽनिष्ट-प्रवक्तारं तस्यैवाक्रोशककारिणम्। तन्मन्त्रस्य च भेत्तारंजिह्वां छित्त्वा प्रवासयेत्। मृताङ्कसम्बविकेतुर्गुरो-[Page3431-a+ 38] स्ताडयितुस्तथा। राजयानासनारोढुर्दण्ड उत्तमसा-हसः। द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा। विप्र-त्वेन च शूद्रस्य जीवतोऽष्टशतो दमः। दुर्दृष्टांस्तु पुनर्दृष्ट्वाव्यवहारान्नृपेण तु। सभ्याः सजयिनो दण्ड्या वि-वादाद्द्विगुणं दमम्। यो मन्येताजितोऽस्मीति न्याये-नापि पराजितः। तमायान्तं पुनर्जित्वा दापयेद्द्विगुणंदमम्”। याज्ञवल्क्यवचनांनि अनुपदमेषां मानवत्वोक्तिःप्रामादिकी। सामान्यतोदमविधिः
“पिताचार्य्यः सुहृन्माता भार्य्या पुत्रःपुरोहितः। नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे नतिष्ठति। कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः। तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा। अष्टापाद्यन्तुशूद्रस्य स्तेये भवति किल्विषम्। षोडशैव तु वैश्यस्य धा-त्रिंशत् क्षत्रियस्य च। ब्राह्मणस्य चतुःषष्टिःपूर्णं वापिशतं भवेत्। द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः। वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च। तृणञ्चगोभ्यो ग्रासार्थमस्तेयं मनुरव्रवीत्। योऽदत्तादायिनोहस्ताल्लिप्सेत ब्राह्मणो धनम्। याजनाध्यापनेनापियथा स्तेनस्तथैव सः। द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वेच मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति। असन्धितानां सन्धाता सन्धितानाञ्च मोक्षकः। दासाश्व-रथहर्त्ता च प्राप्तः स्याच्चौरकिल्विषम्”। (
“ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्यदि। शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्। न मातान पिता न स्त्री न पुत्रस्त्यागमर्हति। त्यजन्नपतिता-नेतान् राज्ञा दण्ड्यः शतानि षट्” मनूक्तो दमः। अग्निपु॰

२२

६ अ॰ सर्वविषये दमभेद उक्तो यथा
“चौरैरभूषितो यस्तु मूषितोऽस्मीति भाषते। तत्प्रदा-तरि भूपाले स दण्ड्यस्तावदेव तु। यो यावद्विप-रीतार्थं मिथ्या वा यो वदेत्तु तम्। तौ नृपेणह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम्। कूटसाक्ष्यं तु कुर्वा-णांस्त्रीन् वर्णांश्च प्रमापयेत्। विवासयेद्ब्राह्मणन्तुविधिरेष न हीतरः। निक्षेपस्य समं मूल्यंदण्ड्यो निक्षेपभुक् तथा। वस्त्रादिकस्य, धर्मज्ञ! तथाधर्मो न हीयते। यो निक्षेपं घातयति यश्चानि-क्षिप्य याचते। तावुभौ चौरवच्छास्यौ दण्ड्यौ वाद्विगुणं दमम्। अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्यविक्रयम्। निर्द्दोषो, ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति। [Page3431-b+ 38] मूल्यमादाय यः पण्यं न दद्याद् दण्ड्य एव सः। प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन् नृपः। भृतिं गृह्यन कुर्य्याद्यः कर्माष्टौ कृष्णला दमः। अकाले तुत्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु। क्रीत्वाविक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्। सोऽन्तर्दशा-हात्तत्स्वामी दद्याच्चैवाददीत च। परेण तु दशाहस्यनादद्यान्नैव दापयेत्। आददद्धि ददच्चैव राज्ञादण्ड्यः शतानि षट्। वरे दोषानविख्याप्य यः कन्यांवरयेदिह। दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शत-द्वयम्। प्रदाय कन्यां योऽन्यस्यै पुनस्तां सम्प्रयच्छति। दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः। सत्य-ङ्कारेण वाचा च युक्तं पण्यमसंशयम्। लुब्धोऽन्यत्रच विक्रेता षट्शतं दण्डमर्हति। दद्याद्धेनुं न यःपालो गृहीत्वा भक्तवेतनम्। स तु दण्ड्यः शतंराज्ञा सुवर्णं वाप्यरक्षिता। धनुःशतं परीणाहोग्रामस्य तु समन्ततः। द्विगुणं त्रिगुणं वापि नगरस्यच कल्पयेत्। वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोक-येत्। तत्रापरिवृते धान्ये हिंसिते नैव दण्ड म्। गृहन्तडागमारामं क्षेत्रं वा भीषया हरन्। शतानिपञ्च दण्ड्यः स्यादज्ञानात् द्विशतो दमः। मर्यादा-भेदकाः सर्वे दण्ड्याः प्रथमसाहसम्। शतं ब्राह्मण-माक्रुश्य क्षत्रियो दण्ड्यमर्हति। वैश्यस्तु द्विशतंराम शूद्रस्तु बधमर्हति। पञ्चाशद्ब्राह्मणोदण्ड्यः क्षत्रियस्याभिशंसने। वैश्ये चाप्यर्द्धपञ्चाश-च्छूद्रे द्वादशको दमः। क्षत्रियक्षेपके वैश्यःसाहसं पूर्वमेव तु। शूद्रः क्षत्रियमाक्रुश्य जिह्वा-च्छेदमवाप्नुयात्। धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्चदण्डभाक्। श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसम्। उत्तमः साहसस्तस्य यः पातैरुत्तमान् क्षिपेत्। प्रमा-दाद्यैर्भयात् प्रोच्य प्रीत्या दण्डार्द्धमर्हति। मातरं पितरंज्येष्ठं भ्रातरं श्वशुरं गुरुम्। आकारयञ्च्छतंदण्ड्यः पन्थानं चाददद्गुरोः। एकजातिर्द्विजातेस्तुयेनाङ्गेनापराध्नुयात्। तदेव च्छेदयेत्तस्य क्षिप्रमेवावि-चारयन्। अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः। अपमूत्रयतो मेढ्रमपशर्द्दयतो शुदम्। उत्कृष्टासनसंस्थस्यनीचस्याधोनिकृन्तनम्। यो यदङ्गुं च रुजयेत्तदङ्गन्तस्यकर्त्तयेत्। अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः। वृक्षन्तु विफलं कृत्वा सुवर्णं दण्डमर्हति। द्विगुणं[Page3432-a+ 38] दापयेच्छिन्ने पथि सीम्नि जलाशये। द्रव्याणि योहरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा। स तस्योत्पाद्यतुष्टिन्तु राज्ञे दद्यात्ततो दमम्। यस्तु रज्जुं घटंकूपाद्धरेच्छिन्द्याच्च वा प्रपाम्। स दण्डं प्राप्नुयान् माषंदण्ड्यः स्यात् प्राणिताडने। धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकं बधः। शेषेऽप्येकादशगुणं तस्य दण्डंप्रकल्पयेत्। सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः। येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते। तत्तदेवहरेदस्य प्रत्यादेशाय पार्थिवः। ब्राह्मणः शाकधान्यादिअल्पं गृह्णन्न दोषभाक्। गोदेवार्थं हरंश्चापि, हन्या-द्दष्टं बधोद्यतम्। गृहक्षेत्रापहर्त्तारं तथा पत्न्य-भिगामिनम्। अग्निदं गरदं हन्यात्तथा चाभ्यु-द्यतायुधम्। राजगत्यभिचाराभ्यां हन्याच्चैवातता-यिनम्। परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि। अदण्डा स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयम्। उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति। भर्त्तारंलङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियम्। सवर्णदूषितांकुर्य्यात् पिण्डमात्रोपजीविनीम्। ज्यायसा दूषितानारी मुण्डनं समवाप्नुयात्। वैश्यागमे तु विप्रस्यक्षत्रियस्यान्त्यजागमे। क्षत्रियः प्रथमं, वैश्यो दण्ड्यःशूद्रागमे भवेत्। गृहीत्वा वेतनं वेश्या लोभादन्यत्रगच्छति। वेतनन्द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा। भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः। कृतापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा। पृष्ठे, नमस्तके हन्याच्चौरस्याप्नोति किल्विषम्। रक्षास्वधिकृतै-र्यैस्तु प्रजाऽत्यर्थं विलुप्यते। तेषां सर्वस्वमादाय राजाकुर्य्यात् प्रवासनम्। ये नियुक्ताः स्वकार्येषु हन्युःकार्याणि कर्मिणाम्। निर्घृणाः क्रूरमनसस्तान्निःस्वान्कारयेन्नृपः। अमात्यः प्राड्विवाको वा यः कुर्य्यात्कार्य्यमन्यथा। तस्य सर्वस्वमादाय तं राजा विप्रवास-येत्। गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः। स्तेयेषु श्वपदं विद्याद् ब्रह्महण्याशिरः पुमान्। शूद्रा-दीन् घातयेद्राजा पापान्, विप्रान् प्रवासयेत्। महा-पातकिनां वित्तं वरुणायोपपादयेत्। ग्रामेष्वपि चये केचिच्चौराणां भक्तदायकाः। भाण्डारकोषदाश्चैवसर्वांस्तानपि घातयेत्। राष्ट्रेषु राजाधिकृतान् साम-न्तान् पापिनो हरेत्। सन्धिं कृत्वा तु ये चौर्यं रात्रौकुर्वन्ति तस्कराः। तेषां पछित्वा नृपो हस्तौ तीक्ष्णे[Page3432-b+ 38] शूले निवेशयेत्। तडागदेवतागारभेदकान् घातयेन्नृपः। समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि। स हि कार्षा-पणन्दण्ड्यस्तममेध्यञ्च शोधयेत्। प्रतिमासङ्क्रमभिदोदद्युः पञ्च शतानि ते। समेषु विषमं यो वा चरतेमूल्यतोऽपि वा। समाप्नुयान्नरः पूर्वं दमं मध्यममेववा। द्रव्यमादाय बणिजामनर्घेणावरुन्धताम्। राजापृथक् पृथक् कुर्य्याद्दंण्डमुत्तमसाहसम्। द्रव्याणांदूषको यश्च प्रतिच्छन्दकविक्रयी। मध्यभं प्राप्नुयाद्-दण्डं कूटकर्त्ता तथोत्तमम्। कलहापहृतं देयं दण्डश्चद्विगुणस्ततः। अभक्ष्यभक्षे विप्रे वा शूद्रे वा कुष्णलोदमः। तुलाशासनमानानां कूटकृन्नाणकस्य च। एभिश्च व्यवहर्त्ता यः स दाप्यो दममुत्तमम्। बिषा-ग्निदां पतिगुरुविप्रापत्यप्रमापिणीम्। विकर्णकरना-सौष्ठीं कृत्वा गोभिः प्रवासयेत्। क्षेत्रवेश्मवनग्रामवि-दाहकास्तथा नराः। राजपत्न्यभिगामी च दग्धव्यास्तुकटाग्निना। ऊनं वाप्यधिकं वापि लिखेद्यो राज-शासनम्। पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः। राजयानासनारीढुर्दण्ड उत्तमसाहसः। यो मन्ये-ताजितोऽस्मीति न्यायेनापि पराजितः। तमायान्तंपराजित्य दण्डयेद् द्विगुणं दमम्। आह्वानकारी बध्यःस्यादनाहूतमथाह्वयन्। दाण्डिकस्य च यो हस्ताद-भिमुक्तः पलायते। हीनः पुरुषकारेण तद् दद्याद्-दाण्डिको धनम्”।
“दण्डो दमयतामस्मि” गीता।
“दण्डवत्प्रायश्चित्तानि भवन्ति” प्रा॰ वि॰ धृतवाक्यम्कुलालचक्रार्थे
“कलसे निजहेतुदण्डजः किमु चक्रभ्रमि-कारिता गुणः” नैष॰। दण्ड्यतोऽनेन करणे घञ्।

२५ देहे दण्डपारुष्यशब्दे मिता॰।

२६ द्वापरोद्भवेनृपभेदे।
“क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः सोऽभवन्मनुजर्षभः” भा॰ आ॰

६७ अ॰।
“बधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महा-त्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा” भा॰आ॰

१ अ॰। दण्डयति कर्त्तरि--अच्।

२७ नृपेदण्डनीतिशब्दे कामन्द॰। अस्य शब्दस्य शब्दकल्पद्रुम-दृष्ट्या शरणागतत्राणार्थतोक्तिः प्रामादिकी तत्प्रमा-णवाक्ये दत्तमित्यभिधीयते इत्येव पाठः साधुः। लिपि-करप्रमादात् दत्तमित्यत्र दण्डमिति पाठ इति बोध्यम्दत्तशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड¦ r. 10th cl. (दण्डयति-ते)
1. To punish, especially by fine.
2. To fine, to amerce. चुरा० उभ० सक० सेट् |

दण्ड¦ mn. (-ण्डः-ण्डं) A stick, a staff. m. (-ण्डः)
1. Punishment, castiga- tion, amercement, imprisonment or putting to death.
2. A name of Yama, regent of the dead.
3. An army.
4. A form of array, a line or column of troops.
5. A long measure, a pole of four cubits.
6. A churning stick.
7. A corner, an angle.
8. A horse.
9. A companion or attendant of the sun.
10. A stem or stick of a tree.
11. Subduing, subjecting.
12. Pride, arrogance.
13. A measure of time, a Danda, (1/60)th part of the day and night, or twenty- four minutes.
14. Standing upright or erect, being like a staff.
15. A son of IKSHWAKU. E. दम् to tame, and ड Unadi aff. or दण्ड to punish, affix अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डः [daṇḍḥ] ण्डम् [ṇḍam], ण्डम् [दण्ड्-अच्]

A stick, staff, rod, mace, club, cudgel; पततु शिरस्यकाण्डयमदण्ड इवैष भूजः Māl.5.31; काष्ठदण्डः.

The sceptre of a king, the rod as a symbol of authority and punishment; आत्तदण्डः Ś.5.8.

The staff given to a twice-born man at the time of investiture with the sacred thread; cf Ms.2.45-48.

The staff of a संन्यासिन् or ascetic.

The trunk of an elephant.

The stem or stalk as of a lotus, tree &c.; U.1.31; Māl.9.14; the handle as of an umbrella; ब्रह्माण्डच्छत्रदण्डः &c. Dk.1 (opening verse); राज्यं स्वहस्तधृतदण्डमिवातपत्रम् Ś.5.6; Ku.7.89; so कमल- दण्ड &c.

The oar of a boat.

An arm or leg (at the end of comp.)

The staff or pole of a banner, a tent &c.

The beam of a plough.

The cross-bar of a lute or a stringed instrument.

The stick with which an instrument is played.

A churning-stick.

Fine; Ms.8.341;9.229; Y.2.237.

Chastisement, corporal punishment, punishment in general; यथापराधदण्डानाम् R.1.6; एवं राजापथ्यकारिषु ती- क्ष्णदण्डो राजा Mu.1; दण्डं दण्ड्येषु पातयेत् Ms.8.126; कृतदण्ड स्वयं राज्ञा लेभे शूद्रः सतां गतिम् R.15.23. यथार्हदण्डो (राजा) पूज्यः Kau. A.1.4; सुविज्ञातप्रणीतो हि दण्डः प्रजां धर्मार्थकामै- र्योजयति Kau. A.1.4

Imprisonment.

Attack, assault, violence, punishment, the last of the four expedients; see उपाय; सामादीनामुपायानां चतुर्णामपि पण्डिताः । साम- दण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ Ms.7.19; cf. Śi.2.54.

An army; तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत R.17. 62; Ms.7.65;9.294; Ki.2.15.

A form of military array; Mb.12.59.4.

Subjection, control, restraint; वाग्दण्डो$थ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ Ms.12.1.

A measure of length equal to 4 Hastas; Bṛi. S.24.9.

The penis.

Pride; या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक Mb. 7.78.25.

The body.

An epithet of Yama.

N. of Viṣṇu.

N. of Śiva.

An attendant on the sun.

A horse (said to be m. only in this and the preceding four senses).

A particular appearance in the sky (similar to a stick).

An uninterrupted row or series, a line.

Standing upright or erect.

A corner, an angle.

The Science of Govt. विनयमूलो दण्डः, दण्डमूलास्तिस्त्रो विद्याः Kau. A.1.5.

Harm, injury; न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः Bhāg.7. 15.8.

Comp. अजिनम् staff and hide (as outer badges of devotion).

(fig.) hypocrisy, deceit. -अधिपः a chief magistrate. -अनीकम् a detachment or division of an army; तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियम् M.5.2. -अप (व) तानकः tetanus, lock-jaw. -अपूपन्यायः see under न्याय.-अर्ह a. fit to be chastised, deserving punishment.-अलसिका cholera. -आख्यम् a house with two wings, one facing the north and the other the east; Bṛi. S.53. 39. -आघातः a blow with a stick; पूर्वप्रविष्ठान्क्रोधात्तान्दण्डा- घातैरताडयन् Ks.54.23. -आज्ञा judicial sentence. -आश्रमः the condition of a pilgrim. -आश्रमिन् m. a devotee, an ascetic. -आसनम्, दण्डकासनम् lying prostrate on the ground, a kind of Āsana; Yoga S.2.46. -आहतम् buttermilk.

उद्यमः threatening.

(pl.) application of power; निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैः Pt.1.376. -कर्मन् n. infliction of punishment, chastisement; देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि Y.2.275.-कलितम् repetition like a measuring rod, i. e. doing a matter after it is done in full first and then repeating it like that a second time and so on; आवृत्तिन्यायानां दण्ड- कलितं न्याय्यम् । ŚB. on MS.1.5.83; ˚वत् ind. in the manner of a measuring rod. -कल्पः Infliction of punishment; शुद्धचित्रश्च दण्डकल्पः Kau. A.4. -काकः a raven. -काण्ठम् a wooden club or staff; दण्डकाष्ठमवलम्ब्य स्थितः Ś2. -ग्रहणम् assumption of the staff of an ascetic or pilgrim, becoming a mendicant. -घ्न a. striking with a stick, committing an assault; Ms.8.386. -चक्रः a division of an army. -छदनम् a room in which utensils of various kinds are kept. -ढक्का a kind of drum. -दासः one who has become a slave from non-payment of a debt; Ms.8.415. -देवकुलम् a court of justice. -धर, -धार a.

carrying a staff, staffbearer.

punishing, chastising; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11.

exercising judicial authority.

(रः) a king; श्रमनुदं मनुदण्डधरान्वयम् R.9.3; बलीयानबलं ग्रसते दण्डधराभावे Kau. A.1.4.

N. of Yama; यमो निहन्ता... ...दण्डधरश्च कालः

a judge, supreme magistrate.

a mendicant carrying a staff.

a general (of an army;) Dk.2.

धारणम् carrying a staff (as by a Brahmachārin).

following the order of a mendicant.

नायकः a judge, a head police-officer, a magistrate.

the leader of an army, a general.

a king. ˚पुरुषः a policeman, constable. -निधानम् pardoning, indulgence; Mb.12. -निपातनम् punishing, chastising. -नीतिः f.

administration of justice, judicature.

the system of civil and military administration, the science of politics, polity; Ms.7.43; Y.1.311; फलान्युपायुङ्क्त स दण्ड- नीतेः R.18.46; जरातुरः संप्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् Nāg.4.1.

an epithet of Durgā. -नेतृ m.

a king.

Yama; गृध्रा रुषा मम कृषन्त्यधिदण्डनेतुः Bhāg.3.16. 1.

a judge; Ms.12.1; Bhāg.4.22.45. -पः a king. -पांशुलः a porter, door-keeper.

पाणिः an epithet of Yama; करोमि चिकित्सां दण्डपाणिरिव जनतायाः Bhāg.5.1.7.

N. of the god Śiva at Benares.

a policeman; इति पश्चात्प्रविष्टास्ते पुरुषा दण्डपाणयः Ks.54.23.

पातः falling of a stick.

dropping one line in a manuscript. -पातनम् infliction of punishment, chastisement.

पारुष्यम् assault, violence.

hard or cruel infliction of punishment; अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् Ms.8.278.

पालः, पालकः a head magistrate.

a door-keeper, porter. Kau. A.1.12.

Ns. of two kinds of fishes; L. D. B.

पाशकः, पाशिकः a head police-officer; Pt.2; उच्यता- मस्मद्वचनात्कालपाशिको दण्डपाशिकश्च Mu.1.2-21.

a hangman, an executioner. -पोणम् a strainer furnished with a handle.

प्रणामः bowing by prostrating the body at full length (keeping it erect like a stick). cf. साष्टाङ्गनमस्कार.

falling flat or prostrate on the ground.-बालधिः an elephant. -भङ्गः non-execution of a sentence.-भृत् m.

माण (न)वः a staff-bearer

an ascetic bearing a staff; Rām.2.32.18.

a chief or leader. -माथः a principal road, highway. -मुखः a leader, general of an army.

यात्रा a solemn procession (particularly bridal).

warlike expedition, conquest (of a region).

यामः an epithet of Yama.

of Agastya.

a day.-लेशम् a small fine; Ms.8.51. -वधः capital punishment. -वाचिक a. actual or verbal (assault); Ms.8.6; cf. वाक्-पारुष्यम्. -वादिन् a. reprimanding, censuring, threatening with punishment; (also -m.).-वारित a. forbidden by threat of punishment. -वासिकः a door-keeper, warder. -वासिन् m.

a door-keeper.

a magistrate. -वाहिन् m. a police-officer. -विकल्पः discretion given to an officer in awarding punishment or fine; Ms.9.228.

विधिः rule of punishment; see दण्डोद्यमः

criminal law. -विष्कम्भः the post to which the string of a churning-stick is fastened. -व्यूहः a particular form of arranging troops, arranging them in long lines or columns; Ms.7.187. -शास्त्रम् the science of inflicting punishment, criminal law.

हस्तः a door-keeper, warder, porter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड m. ( = ? -v , hence cognate with दारुand दॄ)( n. [See. इक्षु-] g. अर्धर्चा-दि)a stick , staff , rod , pole , cudgel , club RV. etc. (staff given at investiture with the sacred thread S3Br. etc. ; " penis [with वैतस] " , xi , 5 , 1 , 1 ; " trunk " See. शुण्डा-; " arm " or " leg " See. दोर्-, बाहु-; " tusk " See. दंष्ट्रा-)

दण्ड m. = डका-सनBr2Na1rP. xxxi , 115 (n.)

दण्ड m. a stalk , stem (of a tree ; See. इक्षु-, उद्-, खर-) MBh. ii , 2390

दण्ड m. the staff of a banner , 2079 ; iv , xiv

दण्ड m. the handle (of a ladle , sauce-pan , fly-flap , parasol etc. ) AitBr. S3Br. etc.

दण्ड m. the steam of a plough L.

दण्ड m. " a mast "See. महादण्ड-धर

दण्ड m. the cross-bar of a lute which holds the strings S3a1n3khS3r. xvii

दण्ड m. the stick with which a lute is played L.

दण्ड m. a churning-stick(See. डा-हत) L.

दण्ड m. a pole as a measure of length (= 4 हस्तs) VarBr2S. xxiv , 9 Ma1rkP. il

दण्ड m. N. of a measure of time (= 60 वि-कलाs) BrahmaP. ii VarP. BhavP.

दण्ड m. N. of a staff-like appearance in the sky (" N. of a planet " L. ; See. -भास) VarBr2S.

दण्ड m. N. of a constellation , xx , 2 VarBr2. Laghuj.

दण्ड m. a form of military array(See. -व्युह) L.

दण्ड m. a line(See. -पात)

दण्ड m. a staff or sceptre as a symbol of power and sovereignty(See. न्यस्त-) , application of power , violence Mn. vii f. MBh.

दण्ड m. power over( gen. or in comp. ) , control , restraint(See. वाग्-, मनो-, काय-[ कर्म-Ma1rkP. xli , 22 ] ; त्रि-दण्डिन्) Subh.

दण्ड m. embodied power , army( कोश-, du " treasure and army " Mn. ix , 294 MBh. Kir. ii , 12 ) Mn. vii Ragh. xvii , 62

दण्ड m. the rod as a symbol of judicial authority and punishment , punishment (corporal , verbal , and fiscal ; chastisement and imprisonment , reprimand , fine) Ta1n2d2yaBr. xvii , 1 Mn. MBh. etc. (See. गुप्तand गूढ-)

दण्ड m. pride L.

दण्ड m. a horse L.

दण्ड m. Punishment (son of धर्मand क्रियाVP. i , 7 , 27 Ma1rkP. l )

दण्ड m. यमL.

दण्ड m. शिवMBh. xii , 10361

दण्ड m. N. of an attendant of the Sun iii , 198

दण्ड m. ( g. शिवा-दिand शौनका-दि)N. of a man with the patr. औपरMaitrS. iii , 8 , 7 TS. vi , 2 , 9 , 4

दण्ड m. of a prince slain by अर्जुन(brother of -धर, identified with the असुरक्रोध-हन्तृ) MBh. if. , viii

दण्ड m. of a रक्षस्R. vii , 5 , 39

दण्ड m. See. ओडक

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--(see also दण्डनीति): the rod of punish- ment, unknown in शाकद्वीप; फलकम्:F1:  Br. II. १९. १०६; वा. ४९. १०३.फलकम्:/F in पुष्करद्वीप; फलकम्:F2:  Br. II. १९. १२०.फलकम्:/F the duty of a क्षत्रिय; फलकम्:F3:  Br. II. 7. १६१ and १६८; III. २८. ५६.फलकम्:/F one of the उपायस् of a king; to be used if the first three fail; illegal punishments lead the king to hell; to be used according to time and the considered advice of men learned in ancient lore. फलकम्:F4:  M. १२२. ४४; १४८. ६६ and ७६; २२२. 2; २२५. 1-१८. २२७. २१७.फलकम्:/F
(III)--a Bhairava in ललिता's army. Br. IV. १७. 4.
(IV)--a son of आप. M. 5. २२. [page२-065+ २५]
(V)--a son of कुवलाश्व. M. १२. ३२.
(VI)--a son of क्रिया. वा. १०. ३५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍa : m.: A missile associated with Yama, Antaka, Mṛtyu, Kāla, Brahman and Rudra.


A. Creation: Indra got heavy Daṇḍas made (kārayām āsa…gurudaṃḍāṁś ca puṣkatān), and other heavenly missiles (like vajrāṇi and cakrāṇi) out of the bones of the sage Dadhīca 9. 50. 30; Śiva is called the creator of the Brahmadaṇḍa (brahmadaṇḍavinirmātā) 13. 17. 130.


B. Associations:

(1) It was looked upon as a weapon specially of Yama (cf. the expression Yamadaṇḍa in section


C. below); hence Yama called ‘holding daṇḍa in hand’ (daṇḍapāṇi) 3. 12. 46; 3. 42. 10; (daṇḍahasta) 8. 29. 28 (Vaivasvata); (daṇḍadhāra) 3. 40. 38; or ‘equipped with Daṇḍa’ (daṇḍin) 1. 180. 16; it was Yama who gave his irresistible (aprativāraṇa) Daṇḍa to Arjuna with proper rites (vidhivat), together with the mantras (samantram), and instruction regarding its full operation (sopacāram = setikartavyatākam according to Nī. on Bom. Ed. 3. 41. 26), its release (samokṣam), and withdrawl (sanivartanam); Arjuna was supposed to perform great deeds with it 3. 42. 23-24; 3. 89. 12; 4. 56. 14; 7. 53. 43; 12. 5. 13; Yama held it (kāladaṇḍa) when he wished to fight with Kṛṣṇa and Arjuna at the time of the Khāṇḍava fire 1. 218. 31, 37; some people afraid to commit sins due to their fear of Yama's Daṇḍa 12. 15. 5; (a king punishing the unrighteous with daṇḍa (punishment) acts like Yama 12. 68. 45);

(2) of Antaka (cf. the expression Antakadaṇḍa in section


C. below); hence Antaka called daṇḍapāṇi 4. 22. 19; 5. 50. 7; 6. 50. 2; 6. 58. 51; 6. 59. 11; 6. 78. 57; 6. 103. 68; 8. 43. 70; 9. 18. 46; 9. 24. 28; daṇḍahasta 2. 72. 31; 6. 98. 35; 7. 14. 5; 7. 131. 30; 9. 25. 2; 9. 31. 39;

(3) of Mṛtyu (cf. the expression Mṛtyudaṇḍa in section


C. below) who is equipped with fierce Daṇḍa 1. 167. 19;

(4) of Kāla (cf. the expression Kāladaṇḍa in section


C. below); Kāla called ‘equipped with daṇḍa’ (daṇḍin) 9. 60. 60; Yama held kāladaṇḍa 1. 218. 31; Antaka held kāladaṇḍa 7. 107. 87;

(5) of Brahman (cf. the expression Brahmadaṇḍa in section


C. below); angry Sudhanvan compared with the burning Brahmadaṇḍa 2. 61. 62; Vāsuki, afraid of his mother's curse, confused the directions as though he was tormented by Brahmadaṇḍa 1. 49. 22; Āstīka would destroy the Brahmadaṇḍa (mahāghora) of which Vāsuki was so much afraid 1. 49. 24; serpents, struck by Brahmadaṇḍa, fell into the snake sacrifice of Janamejaya 1. 52. 22; Brahmadaṇḍa mentioned among the missiles which should be known to a king 2. 5. 111; Brahmadaṇḍa and other missiles moved around the chariot of Śiva (pariskandāḥ) to guard it in all directions 8. 24. 79;

(6) of Rudra: Rudradaṇḍa among those missiles which moved round the chariot of Śiva (pariskandāḥ) to guard it in all directions 8. 24. 29.


C. Comparisons: Missiles like arrows, gadā, śakti, or even a tree or a stick used as a powerful weapon, compared with the daṇḍa (Yamadaṇḍa, Antakadaṇḍa, Mṛtyudaṇḍa, Kāladaṇḍa or Brahmadaṇḍa): (a) arrows:

(1) of Droṇa compared with Yamadaṇḍa 6. 102. 5 (śita); with Kāladaṇḍa 6. 43. 30 (mahāghora); with Mṛtyudaṇḍa 6. 49. 9; with Brahmadaṇḍa 7. 164. 122;

(2) of Arjuna compared with Yamadaṇḍa 6. 106. 39 (ghora); 9. 26. 42 (śita); with Antakadaṇḍa 8. 66. 31; with Brahmadaṇḍa 6. 114. 57;

(3) of Bhīma compared with Mṛtyudaṇḍa 6. 76. 5 (ghora); with Yamadaṇḍa 9. 25. 22 (śubha ‘shining’ ?); 7. 108. 25;

(4) of Karṇa compared with Mṛtyudaṇḍa 8. 42. 12;

(5) of Aśvatthāman compared with Yamadaṇḍa 7. 141. 34 (ghora); 9. 13. 38 (tīkṣṇa); with Antakadaṇḍa 8. 15. 39;

(6) of Sātyaki compared with Yamadaṇḍa 6. 70. 20 (ghora); 7. 92. 38;

(7) of Jayadratha compared with Yamadaṇḍa 6. 81. 30;

(8) of Abhimanyu compared with Yamadaṇḍa 6. 96. 4 (ghora);

(9) of Alaṁbusa compared with Yamadaṇḍa 6. 97. 18 (śita);

(10) of Nakula compared with Yamadaṇḍa 8. 17. 15;

(11) of Sahadeva compared with Yamadaṇḍa 8. 17. 38 (tviṣ);

(12) of Śrutarvan compared with Yamadaṇḍa 9. 25. 22 (śubha ‘shining’ ?);

(13) of Rāma compared with Brahmadaṇḍa 3. 274. 27; (b) gadā:

(1) of Bhīma compared with Yamadaṇḍa 3. 152. 15 (gurvī); 6. 58. 57 (gurvī); 6. 59. 16 (ugrā); 6. 81. 33; 6. 90. 21 (gurvī); 9. 10. 43; 9. 56. 12 (gurvī, raudrī, viśasanī); 9. 56. 24-25 (gurvī, ghorā); compared with the Daṇḍa of Antaka 2. 72. 31; 5. 50. 7 (ghorā); 6. 50. 2; 6. 58. 51; 6. 59. 11 (gurvī, mahatī); 6. 78. 57; 9. 18. 46 (mahatī); 9. 24. 28 (mahatī); 9. 25. 2 (gadā not mentioned); compared with the Daṇḍa of Kāla 7. 102. 87; 7. 104. 3; 7. 170. 46; with the Daṇḍa of Brahman 5. 50. 8;

(2) of Dhṛṣṭadyumna compared with Yamadaṇḍa 6. 112. 47;

(3) of Duryodhana: Duryodhana with his gadā compared with Antaka holding daṇḍa 9. 31. 39; Duryodhana with his gadā in hand cannot be killed even by Kāla armed with his Daṇḍa (kālenāpīha daṇḍinā) 9. 60. 60;

(4) Śalya with his gadā compared with Antaka holding daṇḍa 7. 14. 5; (c) śakti:

(1) of Rāma Jāmadagnya compared with Yamadaṇḍa 5. 185. 5 (prabhā);

(2) of Bhagadatta compared with Yamadaṇḍa 6. 107. 11 (dṛḍhā, ghorā);

(3) of Yudhiṣṭhira compared with Brahmadaṇḍa 9. 16. 42 (ugrarūpā); (d) śūla: of Rāvaṇa hurled against Rāma compared with Brahmadaṇḍa 3. 274. 19; cut off by Rāma 3. 274. 20; (e) tomara: Naiṣādi (not identified) armed with tomara compared with Antaka holding the daṇḍa 8. 43. 70; (f) Bow:

(1) Ghaṭotkaca with bow in his hand compared with Antaka holding daṇḍa in his hand 7. 131. 30; with Antaka holding Kāladaṇḍa in hand 7. 150. 33 (ugra);

(2) Aśvatthāman (bow not mentioned) compared with Kāla holding Daṇḍa 5. 164. 10; (g) a tusk of an elephant: Bhīma holding a tusk compared with Antaka holding his Daṇḍa 6. 98. 35; (h) a tree or a stick:

(1) the tree held by Bhīma compared with the Daṇḍa of Yama (Pitṛrāja) 1. 180. 16 (ugra); the tree of Bhīma to fight with Kirmīra compared with Yamadaṇḍa 3. 12. 43; Bhīma with tree in hand compared with Antaka holding his Daṇḍa 4. 22. 19;

(2) the tree of Kirmīra compared with the Daṇḍa of Yama (not named) 3. 12. 46;

(3) King Kalmāṣapāda with stick (kāṣṭha) in hand compared with Mṛtyu holding Daṇḍa 1. 167. 19 (ugra);

(4) the stick (daṇḍa) held by Ruru compared with Kāladaṇḍa 1. 9. 21;

(5) the tridaṇḍa held by Śunaḥsakha compared with Brahmadaṇḍa 13. 95. 48;

(6) Garuḍa: compared with a raised Brahmadaṇḍa 1. 26. 7. [See Kiṁkara ]


_______________________________
*1st word in left half of page p106_mci (+offset) in original book.

previous page p105_mci .......... next page p108_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍa : m.: A missile associated with Yama, Antaka, Mṛtyu, Kāla, Brahman and Rudra.


A. Creation: Indra got heavy Daṇḍas made (kārayām āsa…gurudaṃḍāṁś ca puṣkatān), and other heavenly missiles (like vajrāṇi and cakrāṇi) out of the bones of the sage Dadhīca 9. 50. 30; Śiva is called the creator of the Brahmadaṇḍa (brahmadaṇḍavinirmātā) 13. 17. 130.


B. Associations:

(1) It was looked upon as a weapon specially of Yama (cf. the expression Yamadaṇḍa in section


C. below); hence Yama called ‘holding daṇḍa in hand’ (daṇḍapāṇi) 3. 12. 46; 3. 42. 10; (daṇḍahasta) 8. 29. 28 (Vaivasvata); (daṇḍadhāra) 3. 40. 38; or ‘equipped with Daṇḍa’ (daṇḍin) 1. 180. 16; it was Yama who gave his irresistible (aprativāraṇa) Daṇḍa to Arjuna with proper rites (vidhivat), together with the mantras (samantram), and instruction regarding its full operation (sopacāram = setikartavyatākam according to Nī. on Bom. Ed. 3. 41. 26), its release (samokṣam), and withdrawl (sanivartanam); Arjuna was supposed to perform great deeds with it 3. 42. 23-24; 3. 89. 12; 4. 56. 14; 7. 53. 43; 12. 5. 13; Yama held it (kāladaṇḍa) when he wished to fight with Kṛṣṇa and Arjuna at the time of the Khāṇḍava fire 1. 218. 31, 37; some people afraid to commit sins due to their fear of Yama's Daṇḍa 12. 15. 5; (a king punishing the unrighteous with daṇḍa (punishment) acts like Yama 12. 68. 45);

(2) of Antaka (cf. the expression Antakadaṇḍa in section


C. below); hence Antaka called daṇḍapāṇi 4. 22. 19; 5. 50. 7; 6. 50. 2; 6. 58. 51; 6. 59. 11; 6. 78. 57; 6. 103. 68; 8. 43. 70; 9. 18. 46; 9. 24. 28; daṇḍahasta 2. 72. 31; 6. 98. 35; 7. 14. 5; 7. 131. 30; 9. 25. 2; 9. 31. 39;

(3) of Mṛtyu (cf. the expression Mṛtyudaṇḍa in section


C. below) who is equipped with fierce Daṇḍa 1. 167. 19;

(4) of Kāla (cf. the expression Kāladaṇḍa in section


C. below); Kāla called ‘equipped with daṇḍa’ (daṇḍin) 9. 60. 60; Yama held kāladaṇḍa 1. 218. 31; Antaka held kāladaṇḍa 7. 107. 87;

(5) of Brahman (cf. the expression Brahmadaṇḍa in section


C. below); angry Sudhanvan compared with the burning Brahmadaṇḍa 2. 61. 62; Vāsuki, afraid of his mother's curse, confused the directions as though he was tormented by Brahmadaṇḍa 1. 49. 22; Āstīka would destroy the Brahmadaṇḍa (mahāghora) of which Vāsuki was so much afraid 1. 49. 24; serpents, struck by Brahmadaṇḍa, fell into the snake sacrifice of Janamejaya 1. 52. 22; Brahmadaṇḍa mentioned among the missiles which should be known to a king 2. 5. 111; Brahmadaṇḍa and other missiles moved around the chariot of Śiva (pariskandāḥ) to guard it in all directions 8. 24. 79;

(6) of Rudra: Rudradaṇḍa among those missiles which moved round the chariot of Śiva (pariskandāḥ) to guard it in all directions 8. 24. 29.


C. Comparisons: Missiles like arrows, gadā, śakti, or even a tree or a stick used as a powerful weapon, compared with the daṇḍa (Yamadaṇḍa, Antakadaṇḍa, Mṛtyudaṇḍa, Kāladaṇḍa or Brahmadaṇḍa): (a) arrows:

(1) of Droṇa compared with Yamadaṇḍa 6. 102. 5 (śita); with Kāladaṇḍa 6. 43. 30 (mahāghora); with Mṛtyudaṇḍa 6. 49. 9; with Brahmadaṇḍa 7. 164. 122;

(2) of Arjuna compared with Yamadaṇḍa 6. 106. 39 (ghora); 9. 26. 42 (śita); with Antakadaṇḍa 8. 66. 31; with Brahmadaṇḍa 6. 114. 57;

(3) of Bhīma compared with Mṛtyudaṇḍa 6. 76. 5 (ghora); with Yamadaṇḍa 9. 25. 22 (śubha ‘shining’ ?); 7. 108. 25;

(4) of Karṇa compared with Mṛtyudaṇḍa 8. 42. 12;

(5) of Aśvatthāman compared with Yamadaṇḍa 7. 141. 34 (ghora); 9. 13. 38 (tīkṣṇa); with Antakadaṇḍa 8. 15. 39;

(6) of Sātyaki compared with Yamadaṇḍa 6. 70. 20 (ghora); 7. 92. 38;

(7) of Jayadratha compared with Yamadaṇḍa 6. 81. 30;

(8) of Abhimanyu compared with Yamadaṇḍa 6. 96. 4 (ghora);

(9) of Alaṁbusa compared with Yamadaṇḍa 6. 97. 18 (śita);

(10) of Nakula compared with Yamadaṇḍa 8. 17. 15;

(11) of Sahadeva compared with Yamadaṇḍa 8. 17. 38 (tviṣ);

(12) of Śrutarvan compared with Yamadaṇḍa 9. 25. 22 (śubha ‘shining’ ?);

(13) of Rāma compared with Brahmadaṇḍa 3. 274. 27; (b) gadā:

(1) of Bhīma compared with Yamadaṇḍa 3. 152. 15 (gurvī); 6. 58. 57 (gurvī); 6. 59. 16 (ugrā); 6. 81. 33; 6. 90. 21 (gurvī); 9. 10. 43; 9. 56. 12 (gurvī, raudrī, viśasanī); 9. 56. 24-25 (gurvī, ghorā); compared with the Daṇḍa of Antaka 2. 72. 31; 5. 50. 7 (ghorā); 6. 50. 2; 6. 58. 51; 6. 59. 11 (gurvī, mahatī); 6. 78. 57; 9. 18. 46 (mahatī); 9. 24. 28 (mahatī); 9. 25. 2 (gadā not mentioned); compared with the Daṇḍa of Kāla 7. 102. 87; 7. 104. 3; 7. 170. 46; with the Daṇḍa of Brahman 5. 50. 8;

(2) of Dhṛṣṭadyumna compared with Yamadaṇḍa 6. 112. 47;

(3) of Duryodhana: Duryodhana with his gadā compared with Antaka holding daṇḍa 9. 31. 39; Duryodhana with his gadā in hand cannot be killed even by Kāla armed with his Daṇḍa (kālenāpīha daṇḍinā) 9. 60. 60;

(4) Śalya with his gadā compared with Antaka holding daṇḍa 7. 14. 5; (c) śakti:

(1) of Rāma Jāmadagnya compared with Yamadaṇḍa 5. 185. 5 (prabhā);

(2) of Bhagadatta compared with Yamadaṇḍa 6. 107. 11 (dṛḍhā, ghorā);

(3) of Yudhiṣṭhira compared with Brahmadaṇḍa 9. 16. 42 (ugrarūpā); (d) śūla: of Rāvaṇa hurled against Rāma compared with Brahmadaṇḍa 3. 274. 19; cut off by Rāma 3. 274. 20; (e) tomara: Naiṣādi (not identified) armed with tomara compared with Antaka holding the daṇḍa 8. 43. 70; (f) Bow:

(1) Ghaṭotkaca with bow in his hand compared with Antaka holding daṇḍa in his hand 7. 131. 30; with Antaka holding Kāladaṇḍa in hand 7. 150. 33 (ugra);

(2) Aśvatthāman (bow not mentioned) compared with Kāla holding Daṇḍa 5. 164. 10; (g) a tusk of an elephant: Bhīma holding a tusk compared with Antaka holding his Daṇḍa 6. 98. 35; (h) a tree or a stick:

(1) the tree held by Bhīma compared with the Daṇḍa of Yama (Pitṛrāja) 1. 180. 16 (ugra); the tree of Bhīma to fight with Kirmīra compared with Yamadaṇḍa 3. 12. 43; Bhīma with tree in hand compared with Antaka holding his Daṇḍa 4. 22. 19;

(2) the tree of Kirmīra compared with the Daṇḍa of Yama (not named) 3. 12. 46;

(3) King Kalmāṣapāda with stick (kāṣṭha) in hand compared with Mṛtyu holding Daṇḍa 1. 167. 19 (ugra);

(4) the stick (daṇḍa) held by Ruru compared with Kāladaṇḍa 1. 9. 21;

(5) the tridaṇḍa held by Śunaḥsakha compared with Brahmadaṇḍa 13. 95. 48;

(6) Garuḍa: compared with a raised Brahmadaṇḍa 1. 26. 7. [See Kiṁkara ]


_______________________________
*1st word in left half of page p106_mci (+offset) in original book.

previous page p105_mci .......... next page p108_mci

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍa, ‘staff.’ (a) This word is often mentioned in the ordinary sense; for example, when used for driving cattle[१] (go-ajanāsaḥ), or as a weapon.[२] A staff was given to a man on consecration for driving away demons, according to the Satapatha Brāhmaṇa.[३] The staff also played a part in the initiation (upanayana) of a youth on attaining manhood.[४] In a modified sense the word is used to denote the handle of a ladle or similar implement.[५]

(b) The ‘staff’ as the symbol of temporal power, implying punishment, is applied by the king (rāja-preṣito daṇḍaḥ).[६] The king, in modern phraseology, was the source of criminal law; and he clearly retained this branch of law in his own hands even in later times.[७] The punishment of the non-guilty (a-daṇḍya) is given as one of the characteristics of the nonBrahminical Vrātyas in the Pañcaviṃśa Brāhmaṇa.[८] See also Dharma.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्ड पु.
करछुल का हत्था, मा.श्रौ.सू. 1.2.6.15 (मूलैर्दण्डान् करोति); मैत्रावरुण एवं यजमान का दण्ड, आप.श्रौ.सू. 7.8.3; का.श्रौ.सू. 7.4.1 (मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति); - ० ण्डोपानह्, जै.ब्रा. I.22.

  1. Rv. vii. 33, 6.
  2. Av. v. 5, 4. Cf. Aitareya Brāhmaṇa, ii. 35;
    Śatapatha Brāhmaṇa, i. 5, 4, 6, etc.
  3. iii. 2, 1, 32.
  4. Āśvalāyana Gṛhya Sūtra, i. 19;
    22;
    Sāṅkhāyana Gṛhya Sūtra, ii. 1, 6, 11, etc.
  5. Aitareya Brāhmaṇa, vii. 5;
    Śatapatha Brāhmaṇa, vii. 4, 1, 36. Of a musical instrument, Sāṅkhāyana Āraṇyaka, viii. 9;
    Śrauta Sūtra, xvii. 3, 1 et seq.
  6. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_1248 इत्यस्य आधारः अज्ञातः
  7. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx2b_ve1_1248 इत्यस्य आधारः अज्ञातः
  8. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx3b_ve1_1248 इत्यस्य आधारः अज्ञातः
"https://sa.wiktionary.org/w/index.php?title=दण्ड&oldid=500123" इत्यस्माद् प्रतिप्राप्तम्