यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु, क्ली, पुं, (दीर्य्यते इति । दॄ + “दॄसनिजनीति ।” उणां । १ । ३ । इति ञुण् ।) काष्ठम् । इत्य- मरभरतौ ॥ (यथा, महाभारते । १ । १४५ । ११ । “शणं तैलं घृतञ्चैव जतु दारूणि चैव हि । तस्मिन् वेश्मनि सर्व्वानि निक्षिपेथाः समन्ततः ॥”)

दारु, क्ली, (दॄ + ञुण् ।) देवदारु । (यथा, सुश्रुते उत्तरतन्त्रे । १७ । “दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ॥” अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “सुरदारु द्रुकिलिमं सुराह्वं भद्रदारु च । देवकाष्ठं पीतदारु देवदारु च दारु च ॥”) पित्तलम् । इति मेदिनी । रे, ४७ ॥

दारुः, क्षि, (दॄ + ञुण् ।) शिल्पी । दारकः । इति धरणी ॥ (यथा, ऋग्वेदे । ७ । ६ । १ । “इन्द्रस्येवप्र तवसस्कृतानि वन्देदारुं वन्दमानो विवविभ ॥” “दारुं पुरां भेत्तारं वन्दे ।” इति तत्र सायनः ॥) दाता । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु पुं-नपुं।

काष्ठम्

समानार्थक:काष्ठ,दारु

2।4।13।1।2

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

 : नौमध्यस्थरज्जुबन्धनकाष्ठम्, नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्, नौपृष्ठस्थचालनकाष्ठम्, नौकाबन्धनार्थः_काष्ठकुद्दालः, द्वारस्तम्भाधःस्थितकाष्ठम्, कवाटबन्धनकाष्ठम्, अग्निसन्दीपनकाष्ठम्, यागादौ_हूयमानकाष्ठम्, लोष्टभेदनकाष्ठम्, लाङ्गलस्याधस्थलोहकाष्ठम्, हलयुगयोर्मध्यकाष्ठम्, प्रज्वलकाष्ठम्, अर्धदग्धकाष्ठम्, पशुबन्धनकाष्ठम्, मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

दारु नपुं।

देवदारुवृक्षः

समानार्थक:शक्रपादप,पारिभद्रक,भद्रदारु,द्रुकिलिम,पीतदारु,दारु,पूतिकाष्ठ,देवदारु

2।4।53।2।4

शल्यश्च मदने शक्रपादपः पारिभद्रकः। भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु¦ पु॰ न॰ दीर्य्यते दॄ--ऊण्। काष्ठे अमरः
“प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत्”।
“वानस्पत्यं मूलफलंदार्वग्न्यर्थं तथैव च” मनुः
“शैक्यं कमण्डलुञ्चैव द्विदलंदारुमेव च” हरिवं॰

२०

१ अ॰।

१ पित्तले

२ देवदारुणिमेदि॰।

३ शिल्पिनि

४ दारके त्रि॰ धरणिः। दा--दानेदो--खण्डने वा रु।

५ दानशीले

६ खण्डनशीले च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु¦ mfn. (-रुः-र्वी-रु)
1. Liberal, munificent, a giver, a donor.
2. An artist.
3. Tearing, rending, a tearer. mn. (-रुः-रु) Wood, timber. n. (-रु)
1. A sort of pine, (Pinus devadaru.)
2. Brass. E. दॄ to tear or split, Unadi affix उण्, or दा to give, रु Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु [dāru], a. [दीर्यते दॄ-उण्]

Tearing, rending.

Liberal.

Kind.

रुः A liberal or munificent man.

A donor.

An artist. -रु n. (said to be m. also)

Wood, a piece of wood, timber.

A block.

A lever.

A bolt.

The pine or Devadāru tree.

Ore.

Brass. -Comp. -अण़्डः the peacock. -आघाटः the woodpecker. -कर्मन्, -कृत्यम् wood-work; Pt.1.96. -गर्भा a wooden-puppet. -जः a kind of drum. -निशा, -पिता, -हरिद्रा N. of a plant, a species of curcuma (Mar. दारुहळद, आंबेहळद). -पात्रम् a wooden vessel, such as a trough. -पुत्रिका, -पुत्री a wooden doll. -फलः, -लम् Pistachio (Mar. पिस्ता). -मत्स्याह्वयः a lizard; also मुख्याह्वय. -मुख्याह्वया, -मुख्याह्वा a lizard.

यन्त्रम् a wooden puppet moved by strings.

any machinery of wood. -वधूः a wooden doll. -सारः sandal. -सिता Cinnamon in sticks (Mar. दालचिनी). -हस्तकः a wooden spoon. -हारः a wood-cutter, procurer of wood; नैष्कर्तृको दारुहारः ॥ ŚB. on Ms.1.2.28.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु mfn. liberal L. (See. Pa1n2. 3-2 , 159 )

दारु m. See. 2. दारु.

दारु mfn. breaking , splitting ( इन्द्र) RV. vii , 6 , 1

दारु m. an artist L.

दारु m. n. ( g. अर्धर्चा-दि)a piece of wood , wood , timber RV. AV. TS. Br. Up. MBh. R. etc. (usually n. , m. only Hariv. 15522 )

दारु n. Pinus देवदारुSus3r.

दारु n. ore L. [connected with 4. द्रुand तरु; cf. also Zd. dauru ; Gk. ? , ? ; Goth. triu ; Germ. trewo ; Eng. tree].

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāru, ‘wood,’ is frequently mentioned in the Rigveda and later,[१] denoting amongst other things the pole of a chariot,[२] logs as fuel,[३] the wooden parts of a car,[४] possibly wooden stocks,[५] and so forth.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारु न.
इध्म-काष्ठ (त्रयोविंशतिदारुमयं इध्मं करोति), भा.श्रौ.सू.7.6.4.

  1. Rv. vi. 3, 4;
    x. 145, 4, etc.;
    Av. x. 4, 3;
    Taittirīya Saṃhitā, ii. 5, 8, 3, etc.
  2. Rv. x. 102, 8.
  3. Rv. viii. 102, 20.
  4. Śatapatha Brāhmaṇa, vi. 6, 2, 14.
  5. Av. vi. 121, 2. But this is doubtful. Cf. Tāya and Drupada.
"https://sa.wiktionary.org/w/index.php?title=दारु&oldid=500212" इत्यस्माद् प्रतिप्राप्तम्