यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्व¦ पु॰ धन्वदेशे भवः अण् वोपधत्वेऽपि वेदे नि॰ टिलोपः। धन्वदेशोद्भवे।
“असितो धान्वो राजेत्याह” शत॰ व्रा॰

१६ ।

४ ।

१४ । लोके तु धान्वन इत्येव
“उदकं पार्वतं वार्क्ष-मैरिणं धान्वनं तथा” कामन्दकी॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्व mf( ई)n. (fr. धन्वन्)= धन्व-जCar.

धान्व m. patr. of असित(chief of the असुरs) S3Br.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhānva is the patronymic of Asita in the Śatapatha Brāhmaṇa.[१] In the Śāṅkhāyana Śrauta Sūtra[२] the form of the name is Dhānvana.

  1. xiii. 4, 3, 11;
    Āśvalāyana Śrauta Sūtra, x. 7.
  2. xvi. 2, 20.
"https://sa.wiktionary.org/w/index.php?title=धान्व&oldid=473710" इत्यस्माद् प्रतिप्राप्तम्