यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवा, स्त्री, (ध्रुवत्यनयेति । ध्रु स्थैर्य्ये + बाहुलकात् कः । ततष्टाप् ।) जुहूः । वटपत्राकृतियज्ञ- पात्रम् । इत्यमरः । २ । ७ । २५ ॥ मूर्व्वा । आढी । शालपर्णी । गीतभेदः । इति मेदिनी । वे, १४ ॥ धुया इति भाषा ॥ साध्वी स्त्री । इति शब्द- रत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवा स्त्री।

सालपर्णी

समानार्थक:विदारिगन्धा,अंशुमती,सालपर्णी,स्थिरा,ध्रुवा

2।4।115।2।5

नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा। विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

ध्रुवा स्त्री।

यज्ञपात्रम्

समानार्थक:ध्रुवा,उपभृत्,जहू,स्रुव,स्रुच्

2।7।25।1।1

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः। उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः॥

सम्बन्धि1 : यज्ञः

 : स्रुवादियज्ञपात्राणि

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवा¦ स्त्री कु॰ ध्रु--अच्।

१ यज्ञपात्रभेदे
“साधारण्यान्नध्रुवायां स्यात्” जै॰

३ ।

५ ।

६ सू॰।
“उपांशुयाजार्थंजुहूतो यत् ध्रुवायां शिष्टं तच्छेषभूतम्” भा॰
“अव-त्तत्वाच्च जुह्वां तस्य च होमसंयोगात्”

७ जै॰
“ध्रुवायांतस्य नास्ति शेषः” भाष्यम्। ध्रुवा च जुहूतोभिन्ना
“तस्येयमेव जुहूरियमुपभृदात्मैव ध्रुवा आत्मनएवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवायाएव सर्वो यज्ञः प्रभवति। प्राण एव स्रुवः। सोऽयंप्राणः सर्वाण्यङ्गान्यनुसञ्चरति तस्मादुस्रवः सर्वा अनुस्रुचः सञ्चरति। तस्यासावेव द्यौर्जुहूः। अयेदमन्त-रिक्षमुपभृदियमेव ध्रुवा तद्वा अस्या एवेमे सर्वे लोकाःप्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति” शत॰ ब्रा॰

१ ।

३ ।

२ ।


“अथ जुहूपभृद्ध्रुवास्वेतस्याज्यस्यस्रुवेण ग्रहणं विधित्सुस्तत्समुदायस्य पुरुषावयवकल्प-नया स्तुत्यर्थं तत्साध्यस्य यज्ञस्य पुरुषतादात्म्यमाहतादृगवयवकॢप्तिमभिनयेन दर्शयति। या जुहूः सेयमर्यदक्षिणो बाहुः योपभृत् सेयं वामबाहुः ध्रुःवा आत्मादेहमध्वः। तस्मादु ध्रुवास्यस्याज्यस्य सर्वयागसाधा-रण्यम्” मा॰। अत्र जुहूतो ध्रुवाया भिन्नत्वं स्पष्ट-मवगम्यते
“ध्रुवालक्षणमाह आपस्तम्बः
“स्वादिरःस्रुवः पर्णमयी जुहूराश्वत्थ्युपभृछैकङ्कती ध्रुवा” मानवे
“खादिरं स्फ्यस्रुवं पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कतीध्रुवा”। काठके अरत्निमात्री स्रुगग्निहोत्रहवणी पा-लाशी सामान्यतया निर्वपणमितरासाम् बाहुमात्राःस्रुग्दण्डाः प्रहस्तमात्राणि प्रसवनान्यर्थपरिमाणानिपात्राणि पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवाशमीभूर्जमथ्यो वा त्वक्तोबिला हंसमुख्यो भवन्तीति” कान्या॰ श्रौ॰

१ ।

३ ।

३५ कर्कस्तु
“ध्रुवा तु वैकङ्कती भवतिवैकङ्कतानि पत्राणीत्यनेनैव अपवादाभावात् होमसा-[Page3919-a+ 38] वनत्वाच्च तया हि समिष्टयजुर्हूयते
“तिष्ठन् ध्रुवयासमिष्टयजुर्जुहोतीति” शाखान्तरश्रुतेः अवएव मैत्र-कठापस्तम्बसूत्रेषु
“वैकङ्कती ध्रुवेति” पठ्यते तेषां हिवैकङ्कतानि पत्राणीति सामान्यवचनं नास्ति” कर्क॰। अतः कोषान्तरे अस्य जुह्वर्थकताकथनं प्रामादिकमेव।

३ मूर्वायां

४ आढ्यां

५ शालपर्ण्यां (धुया) ख्याते

६ गी-तिभेदे च मेदि॰।

७ साध्व्यां स्त्रियां शब्दर॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवा f. the largest of the 3 sacrificial ladles AV. xviii , 4 , 5 , 6 (with जुहूand उपभृत्) VS. S3Br. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhruvā, ‘fixed,’ as an epithet of Diś, ‘cardinal point,’ denotes the ground under one's feet.(** 1) Av. iii. 27, 5; xii. 3, 59; xv. 6, 1; Aitareya Brāhmaṇa, viii. 14 (cf. Madhyadeśa); Bṛhadāraṇyaka Upaniṣad, iii. 9, 25, etc.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवा स्त्री.
(ध्रुव+टाप्) एक विशेष प्रकार की (आहुति देने वाली) करहुल, ‘इष्टि’ में इससे ‘समिष्टयजुस्’आहुतियां प्रदान की जाती हैं, भा.श्रौ.सू. 3.11.1; आप.श्रौ.सू. 3.13.2; विकङ्कत-काष्ठ से निर्मित (वैकङ्कती ध्रुवा प्रोक्ता) इसका सम्बन्ध स्रुक्-श्रेणी से है, आप.श्रौ.सू. 1.15.1०; सामान्यतः यह (ध्रुवा) वेदि में स्थिर रहती है (इसी लिए इसका नाम ध्रुवा है)। इसमें आहृत घृत ‘ध्रौव’ कहलाता है, शां.श्रौ.सू. 5.8.2 भाष्य। इसका प्रयोग विशेष रूप से ‘आज्यभाग’ आहुति प्रदान करने में होता है, तुल.आप.श्रौ.सू. 8.1०.4; श्रौ.प.नि.8.49

"https://sa.wiktionary.org/w/index.php?title=ध्रुवा&oldid=478813" इत्यस्माद् प्रतिप्राप्तम्