यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या । दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि- णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा ३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥ निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९ गौः १० । इति शब्दरत्नावली ॥ अपि च । आताः १ आशाः २ उपराः ३ आष्ठाः ४ काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८ इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १ अध्यायः ॥ अस्या व्युत्पत्तिर्यथा, -- “कृत्वैवमवधिं तस्मादिदं पूर्ब्बञ्च पश्चिमम् । इति देशो निदिश्येत यया सा दिगिति स्मृता ॥” तस्या वायोर्गुणाः । “विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” इति राजवल्लभः ॥ * ॥ सा दशधा यथा । पूर्ब्बा १ आग्नेयी २ दक्षिणा ३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७ ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥ तासां उत्पत्तिर्यथा, -- महातपा उवाच । “शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् । यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥ ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥ एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह । प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥ पूर्ब्बा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥ तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः । याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥ ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् । अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥ यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥ ब्रह्मोवाच । ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥ भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥ एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा । ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा- बलान् ॥ दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं कारयामास ब्रह्मा लोकपितामहः ॥ एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निरृ ताय च देवाय वरुणाय महात्मने ॥ वायवे धनदेशाय ईशानाय च सुव्रत ! । ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥ एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः । दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥ ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परि- कीर्त्तिताः ॥” इति वराहपुराणम् ॥ * ॥ न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व- परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य- त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप- देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि- मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा, सुश्रुते । १ । ४३ । “वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।1

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश्¦ स्त्री दिशति ददात्यवकाशं दिश--क्विन्।

१ आशायाम्प्राच्यादिव्यवहारहेतौ काष्ठायाम्।
“कृत्वैकमवधिंतस्मादिदं पूर्वञ्च पश्चिमम्। इति निर्दिश्यते देशोयया सा दिगिति स्मृतेति” उक्तेस्तस्या दैशिकपरत्वाप-रत्वा समवायिकारणत्वम्। सा चैका नित्या विभ्वी चेति
“कालखात्मदिशां सर्वगतत्वं परमं महत्” भाषा॰। दिक्परीक्षा च कलाद सूत्रोपस्करयोर्यथा(
“इत इदमिति यतस्तद्दिश्यं लिङ्गम्” सू॰।
“काल-लिङ्गप्रकरणं समाप्य इदानीं दिग्लिङ्गप्रकरणमारभ-माण आह। दिश इदं दिश्यं दिगनुमापकम् इतो-ऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधि-करणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदंसयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्दे-शयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सादिगित्यर्थः। न हि तादृश द्रव्यमन्तरेण भूयसां संयुक्त-संयोगानामल्पीयसां वा पिण्डयोरुपनयनायकमन्यदस्तिन च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्त-रेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्वि-शिष्टप्रत्ययव्यवहारौ। न च काल एव संयोगोपनाय-कोऽस्तु किं द्रव्यान्तरेणेति वाच्यं कालस्य नियतक्रियोप-नायकत्वेनैव सिद्धेः, अनियतपरधर्मोपनायकत्वकल्पना-यान्तु काश्मीरकुङ्कुमपङ्करागं कार्णाटकामिनीकुचकलसंप्रत्युपनयेत् आकाशात्मनोरपि तथा परधर्म्मोपसंक्रा-मकत्वे म एव प्रसङ्गः, दिशस्तु अनियतपरधर्म्मोपसंक्रा-सकतयैव सिद्धत्वान्नातिप्रसङ्गः एवञ्च क्रियोपनायकात्कालात् संयोगोपनायिका दिक् पृथगेव। किञ्चास्मात्[Page3598-b+ 38] पूर्वमिदम् अस्माद्दक्षिणमिदम् अस्मात्पश्चिममिदम् अस्मा-दुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिम-मिदम् अस्म त्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम्अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्ययाइत इदमितीत्यनेन संगृहीताः एतेषां प्रत्ययानां निमि-त्तान्तरासम्भवात्। किञ्च नियतोपाध्युन्नायकः कालःअनियतोपाध्युन्नायिका दिक्, भवति हि यदपेक्षया योवर्त्तमानः स तदपेक्षया वर्त्तमान एव, दिगुपाधौ तु नैवंनियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याःप्रतीचीत्वात् एवमुदीच्यादिष्वपि वाच्यम्, यदपेक्षयासूर्य्योदयाचलसन्निहिता या दिक् सा तदपेक्षया प्राचीयदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा तद-पेक्षया प्रतीची, सन्निधानन्तु संयुक्तसंयोगाल्पीयस्त्वं तेच सूर्य्यसंयोगा अल्पीयांशो भूयांसो वा दिगुपनेयाः। एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची, ता-दृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा, वामत्व-दक्षिणत्वे तु शरीरावयववृत्तिजातिविशेषौ। गुरुत्वा-समवायिकारणकक्रियाजन्यसंयोगाश्रयोदिक् अधः। अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयोदिगूर्द्ध्वा। एवञ्चेन्द्राग्नियमनिरृतिवरुणवायुसोमेशाननागब्रह्माधि-ष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादि-व्यपदेशात्” उप॰ वृ॰।
“द्रव्यत्वनित्यत्वे वायुना व्याख्याते” सू॰। दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह।
“गुणवत्त्वाद्द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः” वृ॰। एकत्वमतिदिशन्नाह।
“तत्त्वम्भावेन” सू॰।
“दिग्-लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्त्वावदेकत्वं तदनुवि-धानादेकपृथक्त्वम्” वृ॰। ननु यद्येकैव दिक् कथं तर्हिदश दिशं इति प्रतीतिव्यवहारावित्यत आह।
“कार्य्य-विशेषेण नानात्वम्” सू॰।
“कार्य्यविशेषः कार्य्यभेदस्तेननानात्वोपचार इत्यर्थः” वृ॰। तमेव कार्य्यभेदं दर्शय-न्नाह।
“आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची” सू॰।
“प्राक् अस्यां सविता अञ्चतीति प्राची तथाचयस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमंसंयोगो भूतपूर्वो भविष्यन् वा सा दिक् प्राची अत्र पुरु-षाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हिकस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमंवृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्यचिदपरेद्युरस्यांआदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः[Page3599-a+ 38] कस्यचिदिदानीं अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभि-सन्धाय प्राचीव्यवहारः, भूतादिति आदिकर्म्मणि क्तप्र-त्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्तिरात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्ध्य-तीति भावः” उप॰ वृ॰। दिगन्तरव्यवहारेऽपीममेव प्रकार-मतिदिशन्नाह
“तथा दक्षिणा प्रतीची उदिची च” सू॰।
“तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद्भूत-पूर्वाद्भविष्यतो भूताद्वा दक्षिणव्यवहारः एवं प्रतीच्युदि-च्योरपि व्यवहार उन्नेयः। वामत्वदक्षिणत्वे निरुक्तेएव” उप॰ वृ॰। दिगन्तरालव्यवहारेऽपीममेव प्रकार-मतिदिशन्नाह
“एतेन दिगन्तरालानि व्याख्यातानि” सू॰।
“प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्य्येण दक्षिणपूर्वादिगितिव्यवहारः एवं दक्षिणपश्चिमा पश्चिमोत्तरोत्तरपूर्वेत्यूह्यम्एते चादित्यसंयोगा येन विभुना द्रव्येणोपनीयन्ते सादिगिति कणादरहस्ये व्युत्पादितं विस्तरतः” उप॰ वृ॰। झलि पदान्ते च कुः। दिक्।
“दिग्दक्षिणा गन्धवहं मुखेन”।
“प्रसन्नदिक् पांशुविविक्तवातम्” कुमा॰। सा चोपाधिभेदात्दशधा
“पूर्वाग्नेयी दक्षिणा च नैरृती पश्चिना तथा। वायवी चोत्तरैशानी ऊर्द्धा चाधोदिशोदशेति” वराह-पुराणम्। आशाशब्दे तत्सत्त्वे प्रमाणं प्राच्यादिभेदे उपा-धिस्वरूपञ्च

८३

५ पृ॰ दृश्यम्।
“यया दिशा धावति वेधसःस्पृहा” नैष॰
“परस्परालापमिवामला दिशः” किरा॰भागुरिमते वा टाप् दिशाप्यत्र। दिशागज दिशापाल-शब्दे दृश्यम् दिशाञ्च यात्राद्युपपयोगिसंज्ञाभेदः ज्यो॰ त॰उक्तो यथा
“अङ्गारिणी दिग्रविविप्रयुक्ता यस्यांरविस्तिष्ठति सा प्रदीप्ता। प्रधूमिता यास्यति यांदिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः”।
“यत्रपूर्वादिकाष्ठायां वृषराश्यादिगोरबिः। सा दिगस्तमिताज्ञेया शेषास्तिस्रः सदोदिताः। यात्रा युद्धं विवादश्च द्वारंप्रासादहर्म्ययोः। न कर्तव्यं शुभं चान्यदस्ताशाभिमुखंनरैः”।
“अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम्। स आर्त्तः सर्वकार्येषु ज्ञेयोदैवहतो नरः” ज्योति॰ त॰दिक्करशब्दोक्ते

२ दन्तक्षते च वैजयन्ती

३ दशसंख्यायाम्

४ तत्संख्यान्विते च।
“दिग्भिर्गुणैरष्टयमैः शरैवैः” नील॰ता॰।

५ श्रोत्राधिष्ठातृदेवताभेदे
“दिग्वातार्कप्रचेतोऽश्विब्रह्मेन्द्रोपेन्द्रमृत्युकाः” शारदातिलकम्। कः प्रजापतिःदिशि भवं दिगा॰ यत्। दिश्य दिग्भवे त्रि॰। दिशा निर्वृ-त्तम् ठञ्। दैशिक दिक्कृते त्रि॰ दैशिकपरत्वापरत्वे। [Page3599-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश्¦ f. (-दिक् दिशौ दिशः) Region, space, quarter, part. E. दिश् to show, affix क्विन्ः also with टाप् added, दिशा, f. (-शा) or with ङीप्, दिशी।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् [diś], 6 U. (दिशति-ते, दिष्ट; desid. दिदिक्षति-ते)

To point out, show, exhibit, produce (as a witness); साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः Ms.8.57,52,53.

To assign, allot; इष्टां गतिं तस्य सुरा दिशन्ति Mb.

To give, grant, bestow upon, deliver or make over to; बाणमत्रभवते निजं दिशन् Ki.13.68; R.5.3;11.2;16.72.

To pay (as tribute).

To consent to; भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति R.11.49.

To direct, order, command.

To allow, permit; स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः Ki.5.28. -Caus. (देशयति-ते)

To show, point out, allot, assign.

To teach, communicate, tell, inform.

To direct, order.

To confer, bestow.

दिश् [diś], f. [दिशति ददात्यवकाशं दिश्-क्विप्] (Nom. sing. दिक्- ग्)

A direction, cardinal point, point of the compass, quarter of the sky; दिशः प्रसेदुर्मरुतो वबुः सुखाः R.3.14; दिशि दिशि किरति सजलकणजालम् Gīt.4.

(a) The mere direction of a thing, hint, indication (of the general lines); इति दिक् (often used by commentators &c.); इत्थं लौकिक- शब्दानां दिङ्मात्रमिह दर्शितम् Sk. (b) (Hence) Mode, manner, method; मुनेः पाठोक्तदिशा S. D.; दिगियं सूत्रकृता प्रदर्शिता; दासीसभं नृपसभं रक्षःसभमिमा दिशः Ak.

Region, space, place in general.

A foreign or distant region.

A point of view, manner of considering a subject.

A precept, order.

The number 'ten'.

A side or party.

The mark of a bite. 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती; परिणतदिक्करिकास्तटीर्बिभर्ति Śi.4.29. [N. B. In comp. दिश् becomes दिग् before words beginning with vowels and soft consonants, and दिक् before words beginning with hard consonants; e. g. दिगम्बर, दिग्गज, दिक्पथ, दिक्करिन्, &c.] -Comp. -अन्तः end of the direction or horizon, remote distance, remote place; दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः Bv.1.2; Māl.2.9; R.3.4;5.67; 16.87. नानादिगन्तागता राजानः &c.

अन्तरम् another direction.

the intermediate space, atmosphere, space.

a distant quarter, another or foreign country; संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् R.2.15.-अम्बर, -वासस् a. having only the directions for his clothing, stark naked, unclothed; दिगम्बरत्वेन निवेदितं वसु Ku.5.72; एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः Pt.5.15; Ms.11.21.

(रः) a naked mendicant (of the Jaina or Buddha sect.)

a mendicant, an ascetic.

an epithet of (1) Śiva; (2) Skanda.

darkness. (-री) an epithet of Durgā. -अम्बरकः a naked mendicant (of the Jaina sect). -अवस्थानम् the air -आगतa. Come from a distance; Y.2.254. -इभः See दिक्करिन् &c. दिगिभाः पूर्णकलशैः Bhāg.8.8.14;5.14.4. -ईशः -ईश्वरः regent of a quarter; चतुर्दिगीशानवमत्य मानिनी Ku.5.53; see अष्टदिक्पाल. -कन्या, -कान्ता, -कामिनी, -वधू a region of the sky (considered as a virgin).

करः a youth, youthful man.

an epithet of Śiva. -करिका, -करी a young girl or woman. -करिन्, -गज, -दन्तिन्, -वारणः m. one of the eight elephants said to guard and preside over the eight cardinal points; (see अष्टदिग्गज); दिग्दन्तिशेषाः ककुभश्चकार Vikr.7.1. -ग्रहणम्, -बन्धः observation of the quarters of the compass; Bṛi. S.24.9. संपूज्य शारिकांदेवीं दिग्बन्धादिपुरःसरम् Ks.73.116.

चक्रम् the horizon; Ratn.3.5.

the whole world.-जयः, -विजयः 'conquest of the directions, the conquest of various countries in all directions, conquest of the world; सुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः Rāj. T. 4.183; स दिग्विजयमव्याजवीरः स्मरः इवाकरोत् Vikr.4.1.-तटम् the horizon.

दर्शनम् showing merely the direction, pointing out only the general mode or manner.

a general outline or survey.

a compass.-दर्शिन् a. looking on all sides, having a general view.-दाहः preternatural redness of the horizon; दैग्दाहः 'a conflagration of the regions of the sky' (regarded as an evil omen) N.12.92; cf. Ms.4.115.

देशः a distant region or country; दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ Rāj. T.4.38,417.

region, country; H.1.

नागः an elephant of the quarter of the compass; see दिग्गज.

N. of a poet said to be a contemporary of Kālidāsa. (This interpretation is based on Mallinātha's gloss on दिङ्नागानां पथि परिहरन् स्थूल- हस्तावलेपान् Me.14; which is, however, very doubtful.) -पतिः, -पालः the regent or guardian of a quarter; Rāj. T.4.225 (for the names of the several regents, see अष्टदिक्पालः cf. Ms.5.96;7.33 also); सूर्यः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥ -Jyotistattvam. -पथः the surrounding region; सैन्यैर्नाना- पथायातैर्नदद्भिर्व्याप्तदिक्पथः Rāj. T.5.342. -भागः a point of the compass, direction. -भ्रमः perplexity about points of the compass, mistaking the way or direction; Vikr.5.66. -मण्डलम् = दिक्चक्रम् q.v. -मात्रम् the mere direction or indication. -मुखम् any quarter or part of the sky; हरति मे हरिवाहनदिङ्मुखम् V.3.6; Amaru.5.-मोहः mistaking the way or direction. -यात्रा a procession in different directions. -वसन, -वस्त्र a. stark naked, unclothed.

(स्त्रः) a Jaina or Buddhist mendicant of the दिगम्बर class.

an epithet of Śiva. -विभा- वित a. renowned or celebrated in all quarters. -शूलम् a bad yoga in Astronomy; cf. शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् । शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शुक्रेण तुल्या अपि ॥ Jyotissārasaṅgraha. -साधनम् a means to make the journey in various quarters successful.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् cl.3 P. दिदेष्टि(Imper. दिदेष्टुRV. ; cl.6. दिशति, ते[later the only Pres. stem] ; pf. दिदेश, दिदिशे; fut. देक्ष्यति, ते[ देष्टाSiddh. ] ; aor. अदिक्षत्S3Br. etc. ; अदिक्षि, अदिष्टRV. ; inf. देष्टुम्MBh. etc. ; दिशेRV. )to point out , show , exhibit RV. viii , 82 , 15 ; to produce , bring forward (as a witness in a court of justice) Mn. viii ; to promote , effect , accomplish Kir. , i , 18 ; to assign , grant , bestow upon( dat. RV. ii , 41 , 17 AV. xiv , 2 , 13 ; gen. MBh. iii , 14278 ; xiii , 1843 ; loc. R. i , 2 , 28 ); to pay (tribute) Hariv. 16061 ; to order , command , bid( inf. ) Kir. v , 28 : Pass. दिश्यतेMBh. etc. : Caus. देशयति, ते; aor. अदीदिशत्, to show , point out , assign MBh. R. ; to direct , order , command ib. ; teach , communicate , tell , inform confess Buddh. : Desid. दिदिक्षति, ते, to wish to show etc. : Intens. देदिष्टे, 3. pl. शते, ( p. f. pl. शतीस्)to show , exhibit , manifest RV. ; to order , command ib. : Pass. देदिश्यते, to show or approve one's self. AV. VS. [ cf. Z. dis ; Gk. ? ; Lat. di1co , in-dr2care etc. ; Goth. teihan ; O. E. te4on (fr. ti4han).]

दिश् f. quarter or region pointed at , direction , cardinal point RV. AV. S3Br. etc. (four in number , viz. प्राची, east ; दक्षिणा, south ; प्रतिचि, west ; and उदीची, north AV. xv , 2 , 1 A1s3vGr2. iv , 8 etc. ; Sometimes a 5th , ध्रुवाAV. iii , 9 , 15 S3Br. ix , 4 , 3 , 10 ; and a 6th , ऊर्ध्वाAV. iii , 27 , 1 S3Br. xiv , 6 , 11 , 5 ; and a 7th , व्य्-अध्वाAV. iv , 40 , l S3Br. ix , 5 , 2 , 8 ; but oftener 8 are given i.e. the 4 cardinal and the 4 intermediate quarters , S. E. , S. W. , N. W. , and N. E. Mn. i , 13 [See. उप-] ; and even a 9th , and 10th , तिर्यक्or अधस्and ऊर्ध्वम्S3Br. vi , 2 , 2 , 34 MBh. i , 729 ; दिशाम् पति[See. दिक्-पतिbelow] = सोमRV. ix , 113 , 2 , or = रुद्रVS. xvi , 17 )

दिश् f. quarter , region , direction , place , part( pl. , rarely eg. the whole world e.g. दिशि, दिशि, in all directions , everywhere Bhartr2. i , 86 ; दिग्भ्यस्, from every -qquarter BhP. i , 15 , 8 Page480,2 ; दिशो दिशस्, hither and thither Pan5c. ii , 116/117 ; दिशोऽवलोक्य, looking into the -qquarter of the sky i.e. into the air Ratn. iv , 4/5 दिसो ऽन्तात्, from the extremities of the world ib. , Introd. 6 )

दिश् f. country , esp. foreign country , abroad(See. दिग्-आगतand -लाभ, below)

दिश् f. space (beside काल) Kap. ii , 12

दिश् f. the numeral 10(See. above ) S3rutab. Su1ryas.

दिश् f. a hint , reference , instance , example Sus3r. Sa1h. Sch. ; precept , order , manner RV. ([See. ? O. H.G. zeiga (See. also दिशा)])

दिश् f. mark of a bite L.

दिश् f. N. of a river MBh. vi , 327.

दिश् a vulgar form for दृश्, to see Pa1n2. i , 3 , 1 Va1rtt. 13 Pat.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 18, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in left half of page p362_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 18, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in left half of page p362_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś, ‘direction,’ is a word very frequently used in the Rigveda and later[१] to denote a quarter of the sky. As a general rule, four quarters are mentioned--east, south, west, north.[२] But the number of the ‘directions’ is sometimes increased up to ten by the addition to these four of various others. The five points include the zenith (ūrdhvā);[३] the six, the zenith and the nadir (ūrdhvā and avācī);[४] the seven, the zenith, the ground on which one stands (dhruvā), and the air (antarikṣa) between these two (vyadhvā);[५] the eight include the intermediate quarters (S.E., S.W., N.E., N.W.);[६] the nine add to these the zenith;[७] the ten, zenith and nadir.[८] The number five is sometimes made up by the ground beneath the observer's feet (dhruvā),[९] and the number six by that point (dhruvā) and the zenith (ūrdhvā);[१०] the ‘lofty’ (bṛhatī)[११] sometimes taking the place of the ‘vertical’ (ūrdhvā).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् स्त्री.
(दिश् सर्जने+क्विप्) दिशा, (प्रादेशेन) दिशो व्यास्थापयति (वह महावीर पात्र के उपर विभिन्न दिशाओं में वितस्ति-आकृति को दिखाता है), बौ.श्रौ.सू. 9.7; अपने हाथ के बीते बितस्ति से इसकी दिशा को चिह्नित करना, श्रौ.को. (सं.) II. पृ. 531

  1. Rv. i. 124, 3;
    183, 5;
    iii. 30, 12;
    Av. iii. 31, 4;
    xi. 2, 12, etc.
  2. Rv. vii. 72, 5;
    x. 36, 14;
    42, 11;
    Av. xv. 2, 1 et seq., etc.
  3. Taittirīya Saṃhitā, vii. 1, 15;
    Maitrāyaṇī Saṃhitā, ii. 8, 9.
  4. Maitrāyaṇī Saṃhitā, iii. 12, 8;
    Vājasaneyi Saṃhitā, xxii. 24;
    Bṛhadāraṇyaka Upaniṣad, iv. 2, 4.
  5. Rv. ix. 114, 3;
    Av. iv. 40, 1;
    Śatapatha Brāhmaṇa, vii. 4, 1, 20;
    ix. 5, 2, 8;
    Taittirīya Āraṇyaka, i. 7.
  6. Taittirīya Saṃhitā, vii. 1, 15;
    Satapatha Brāhmaṇa, i. 8, 1, 40, etc.
  7. Śāṅkhāyana Śrauta Sūtra, xvi. 28, 2.
  8. Rv. i. 164, 14;
    viii. 101, 13;
    Śatapatha Brāhmaṇa, vi. 2, 2, 34;
    viii. 4, 2, 13, etc.
  9. Av. viii. 9, 15;
    xiii. 3, 6;
    xv. 14, 1-5;
    Vājasaneyi Saṃhitā, ix. 32;
    Śatapatha Brāhmaṇa, ix. 4, 3, 10, and cf. Dhruvā.
  10. Av. iii. 27, 1;
    iv. 14, 8;
    xii. 3, 55;
    xv. 4, 1 et seq.;
    xviii. 3, 34;
    Aitareya Brāhmaṇa, viii. 14, etc. Cf. Rv. x. 14, 16.
  11. Vājasaneyi Saṃhitā, xiv. 13, Kāṭhaka Saṃhitā, xvii. 8.

    Cf. Zimmer, Altindisches Leben, 359;
    Weber, Proceedings of the Berlin Academy, 1895, 846;
    Indische Studien, 17, 293. 294;
    18, 153;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=दिश्&oldid=478683" इत्यस्माद् प्रतिप्राप्तम्