यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका, स्त्री, (नियतं जहाति भुवमिति । नि + हा त्यागे + “नौ हः ।” उणां ३ । ४४ । इति कन् ।) गोधिका । इत्यमरः । १ । १० । २२ ॥ (यथा, ऋग्वेदे । १० । ९७ । १३ । “साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका स्त्री।

'गोह'_'जलगोधिका'_इति_विख्यातजन्तुविशेषः

समानार्थक:निहाका,गोधिका

1।10।22।1।3

गण्डूपदः किञ्चुलको निहाका गोधिका समे। रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका¦ स्त्री नियतं जहाति भुवं हा--कन् ह्रस्वः। गो-धिकायाम् अमरः
“साकं नश्य निहाकया” ऋ॰

१० ।

९७

१३
“नीहाराय स्वाहा निहाकायै स्वाहा” तैत्ति॰सू॰





११

११

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका¦ f. (-का) An iguana or the Gangetic alligator. E. नि before, हा to quit, Una4di aff. कन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका [nihākā], 1 The Gangetic alligator.

A storm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका f. " coming down " , a storm , whirlwind RV.

निहाका f. an iguana , the Gangetic alligator L. (according to , Un2. iii , 42 fr. next) .

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nihākā in the Rigveda[१] and the Taittirīya Saṃhitā[२] appears to denote some phenomenon of a storm, perhaps the ‘whirlwind.’

  1. x. 97, 13.
  2. vii. 5, 11, 1 (following nīhāra).
"https://sa.wiktionary.org/w/index.php?title=निहाका&oldid=473790" इत्यस्माद् प्रतिप्राप्तम्