यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षः, [स्] क्ली, (पचतीति । “पचिवचिभ्यां सुट् च” । उणां । ४ । २१९ । इति असुन् सुट् च ।) गरुत् । यथा । पक्षसी च स्मृतौ पक्षौ । इति भरतधृतशुभाङ्कः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस्¦ न॰ पच--असुन् सुट् च। पक्षशब्दार्थे
“पक्षसी तुस्मृतौ पक्षौ” उत्तररत्नम्। यजु॰

२९ ।

५ उदा॰ दृश्यम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् [pakṣas], n.

A wing.

The side-part of a carriage.

The leaf of a door.

The wing of an army.

A half or division.

A half month.

The side or shore of a river.

A side in general.

Part, view, alternative; पूर्वस्मिन् पक्षसि त्र्यनीका विपरिवर्तते ŚB. on MS. 1.5.55.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् n. a wing Un2. iv , 219 Sch.

पक्षस् n. a side RV. vi , 47 , 19

पक्षस् n. the side part of a carriage AV. S3a1n3khBr. Gobh.

पक्षस् n. the leaf or side-post of a door VS. TBr. Ka1t2h.

पक्षस् n. the wing of an army , S3a1n3khBr. a half or any division S3rS.

पक्षस् n. a half month Ta1n2d2Br.

पक्षस् n. the side or shore of a river ib. S3a1n3khS3r.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakṣas is found in the Atharvaveda[१] and the Kauṣītaki Brāhmaṇa[२] meaning the ‘sides’[३] of a chariot. In the Kāṭhaka Saṃhitā[४] and the Taittirīya Brāhmaṇa[५] it is used of the sides of a hut or chamber (Śālā). In the Vājasaneyi Saṃhitā[६] it means the ‘wing’ of a door. In the Kauṣītaki Brāhmaṇa[७] the ‘half’ of an army is so named, and in the Pañcaviṃśa Brāhmaṇa[८] it means the ‘half’ of a month, or ‘fortnight.’ Cf. Pakṣa.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् न.
(द्वि.व.) रथ के दो पक्ष (बगल का भाग), आप.श्रौ.सू. 18.4.6; वर्ष का प्रथम (अनुभाग, संविभाग), शां.श्रौ.सू. 13.29.11 (सारस्वतानाम् अयनम्); निदा.सू. 5.9.12।

  1. viii. 8, 22.
  2. vii. 7.
  3. Whitney, Translation of the Atharvaveda, 506;
    Bloomfield, Hymns of the Atharvaveda, 117.
  4. xxx. 5.
  5. i. 2, 3, 1.
  6. xxix. 5.
  7. ii. 9.
  8. xxiii. 6, 6.
"https://sa.wiktionary.org/w/index.php?title=पक्षस्&oldid=478966" इत्यस्माद् प्रतिप्राप्तम्