यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवनम्, क्ली, (पूयते अग्निसंयोगेन यस्मिन् । पू + आधारे ल्युट् ।) कुम्भकारस्य आमघटादिपाक- स्थानम् । पोयान् इति भाषा । इति मेदिनी । ने, ८४ ॥ (यथा, -- “यः कुम्भकारपवनोपरिपङ्कलेप- स्तापाय केवलमसौ न तु तापशान्त्यै ॥”) इत्युद्भटः ॥) पयनमिति प्रमादपाठः । जलम् । इति शब्द- माला ॥ प्रयते त्रि । इति शब्दरत्नावली । (भावे ल्युट् ।) पवित्रीकरणञ्च ॥

पवनः, पुं, (पुनातीति । पू + बहुलमन्यत्रापीति युच् ।) निष्पावः । वायुः । इति मेदिनी । ने, ८४ ॥ (यथा, गीतायाम् । १० । ३१ । “पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥”) अष्टौ वाह्यपवना यथा, सिद्धान्तशिरोमणौ । “भूवायुरावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यः परोऽपि सुवहः परिपूर्ब्बकोऽस्मा- द्वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥” सप्त पवनाधिपा यथा, ज्योतिस्तत्त्वे । “शाकः शराब्धिसंयुक्तो मुनिभिर्भागहारितः । आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः ॥ आवहः प्रवहश्चैव सम्बहो निवहस्तथा । उद्वहो विवहो वायुः सप्त वाताः प्रकीर्त्तिताः ॥” अन्यद्वायुशब्दे द्रष्टव्यम् ॥ (प्राणवायुः । यथा, हठयोगदीपिकायाम् । ३ । ७५ । “अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्ज्जरारोगादिकं तथा ॥” उत्तममनुपुत्त्रविशेषः । यथा, भागवते । ८ । १ । २३ । “तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ! ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।63।1।3

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

पवन नपुं।

धान्यादीनाम्_बहुलीकरणम्

समानार्थक:निष्पाव,पवन,पव

3।2।24।1।5

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन¦ न॰ पू--ल्युट्।

१ निष्पावे शूर्पवातेन धान्यादेः शोधनेआधारे ल्युट्।

२ कुम्भकारस्य आमघटादिपाकस्थाने(पोयान) मेदि॰। करणे ल्युट्।

३ जले शब्दमा॰ कर्त्तरिल्यु।

४ वायौ पु॰ अमरः पवनाश्च आवहादयः सप्तअनिलशब्दे

१६

४ पृ॰ दर्शिताः। वत्सरभेदे तेषां क्रमेणै-केकवत्सराधिपतित्वम् तच्च ज्योतिस्तत्त्वे उक्तं यथा
“शाकः शराब्धिसंगुण्यो मुनिभिर्भाग हारितः। आव-हादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः” गुण्या शाकाङ्कः। गुण्यकः

४५ भाक्तकः



५ प्रयते त्रि॰ शब्दर॰।

६ विष्णौपु॰
“पवनः पावनोऽनिलः” विष्णुसं॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन¦ mfn. (-नः-ना-नं) Pure, clean. m. (-नः)
1. Air, wind, physical or personified, as a deity.
2. Winnowing grain.
3. The domestic fire. n. (-नं)
1. A potter's kiln.
2. Water.
3. Purifying, purification. E. पू to be or make pure, aff. ल्युट् or युच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन [pavana], a. Clean, pure; महतां पदपद्मजं परागं पवनानां पवनं ह्युपादिशन्ति Rām. Ch.2.3. -नः [पू-ल्यु]

Air, wind; सर्पाः पिबन्ति पवनं न च दुर्बलास्ते Subhāṣ; Bg.1.31; पवनपदवी, पवनसुतः &c.; The vital air, breath.

N. of Viṣṇu.

A householder's sacred fire.

A purifier (wind); परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते Ki.18.37.

N. of the number five (from the 5 vital airs).

नम् Purification.

Winnowing.

A sieve, strainer.

Water.

A potter's kiln (m. also).-नी A broom. -Comp. -अशनः, -भुज् m. a serpent.

आत्मजः an epithet of Hanumat.

of Bhīma.

fire. -आशः a serpent, snake. ˚नाशः

an epithet of Garuḍa.

a peacock. -चक्रम् Whirl-wind.

जः, तनयः, भूः, सुतः epithets of Hanumat; संक्षोभं पवनभुवा जवेन नीताः Śi.4.59.

of Bhīma. -पदवी The sky, air; त्वामारूढं पवनपदवीम् (प्रेक्षिष्यन्ते पथिकवनिताः) Me.8.-वाहनः fire. -विजयः a kind of book dealing with omens relating to breath exhaled and inhaled.

व्याधिः an epithet of Uddhava, a friend and counsellor of Kṛiṣṇa.

rheumatism.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन m. " purifier " , wind or the god of wind , breeze , air( ifc. f( आ). ) MBh. Ka1v. etc.

पवन m. vital air , breath Sus3r. Sarvad.

पवन m. the regent of the नक्षत्रस्वातिand the north-west region Var.

पवन m. N. of the number 5 (from the 5 vital airs) ib.

पवन m. a householder's sacred fire Ha1r.

पवन m. a species of grass L.

पवन m. N. of a son of मनुउत्तमBhP.

पवन m. of a mountain ib.

पवन m. of a country in भरत-क्षेत्रW.

पवन n. or m. purification , winnowing of corn L.

पवन n. a potter's kiln , S3r2in3ga1r.

पवन n. an instrument for purifying grain etc. , sieve , strainer AV. A1s3vGr2.

पवन n. blowing Kan2.

पवन n. water L.

पवन mfn. clean , pure L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Mt. on the west of Meru भा. V. १६. २७.
(II)--a name of वायु; फलकम्:F1:  भा. VI. 3. १४; Vi. V. २१. १६.फलकम्:/F in इन्द्रश् host, with अन्कुश for his weapon. फलकम्:F2:  M. १४८. ८३.फलकम्:/F [page२-304+ २५]
(III)--a son of Uttama Manu. भा. VIII. 1. २३.
(IV)--a son of वसिष्ठ and ऊर्जा. Br. II. ११. ४१.
(V)--the पार्थिव Agni. Br. II. २४. १०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pavana (‘purifier’) in the Atharvaveda[१] denotes an instrument for purifying grain from husks, etc.; either a ‘sieve’ or a ‘winnowing basket’ may be meant. In the Sūtras[२] it is mentioned as used for cleaning the bones of the dead after cremation.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन न.
(पू + ल्युट्) 21 दर्भपत्रों से (के साधन से) दीक्षा के समय यजमान के शरीर के पवित्रीकरण का कृत्य, आप.श्रौ.सू. 1०.7.5 (सोमयाग)।

  1. iv. 34, 2;
    xviii. 3, 11. Cf. Nirukta, vi. 9.
  2. Āśvalāyana Gṛhya Sūtra, iv. 5, 7.
"https://sa.wiktionary.org/w/index.php?title=पवन&oldid=500858" इत्यस्माद् प्रतिप्राप्तम्