यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातकम्, क्ली, (पृषन्तं पृषदाज्यम् आतकते हस- तीति । तक + अच् । पृषोदरादित्वात् साधुः ।) दधियुक्तघृतम् । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक¦ न॰ पृषन्तं पृषदाज्यं तकते हसति तक--अच्। पृषो॰। दधियुक्तघृते हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक¦ n. (-कं) An oblation of Ghee and curds. E. पृष् sprinkling, अत् to go or be, अच् and कन् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातकम् [pṛṣātakam], Mixture of ghee and coagulated milk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक mn. a mixture of ghee and coagulated milk or some similar compound(See. पृषद्-आज्य) AV. Gr2S3rS.

पृषातक m. ( pl. )a kind of ceremony Pa1rGr2.

पृषातक m. N. of रुद्रMa1nGr2.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛṣātaka is the name of a mixture like Pṛṣadājya, and consisting, according to the late Gṛhyasaṃgraha,[१] of curds (Dadhi), honey (Madhu), and Ajya. It is mentioned in a late passage of the Atharvaveda[२] and in the Sūtras.[३]

  1. ii. 59.
  2. xx. 134, 2.
  3. Mānava Gṛhya Sūtra, ii. 3, etc.

    Cf. Bloomfield, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 580.
"https://sa.wiktionary.org/w/index.php?title=पृषातक&oldid=473987" इत्यस्माद् प्रतिप्राप्तम्