यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण, ण निःस्नेहे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) फेणतुः पफणतुः । निःस्नेहः अनायासेनोत्पत्तिः । फणति वाञ्छितं श्रीमताम् । अनायासेन जातम् । अस्यैव ञ्यन्तस्य निष्ठायां अनायासकृतं फाण्टं इत्यमरः ॥ अतएव रमानाथोऽपि घटादौ फण गतौ इत्यत्र गतेरन्यत्र । फाणयति जनोऽनायासेन जनयतीत्यर्थ इत्याह । इति दुर्गादासः ॥

फण, मि ण गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) मि, फणयति फाणयति । ण, फेणतुः पफणतुः । इति दुर्गादासः ॥

फणः, त्रि, (फनति विस्तृतिं गच्छतीति । फण + अच् ।) सर्पस्य विस्तृतमस्तकम् । यथा । फटा- यान्तु फणा द्वयोरित्यमरः ॥ शशोर्णं कारणं फणम् । इति क्लीवकाण्डे चन्द्रगोमी ॥ तत्- पर्य्यायः । फणा २ फणम् ३ फटा ४ फटः ५ स्फटः ६ स्फटा ७ । इत्यमरभरतौ ॥ दर्व्वी ८ भोगः ९ स्फुटः १० । इति हेमचन्द्रः । ४ । ३८१ ॥ स्फुटा ११ दर्व्विः १२ फटी १३ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । ११४ । १५ । “परिवादं ब्रुवाणो हि दुरात्मा वै महाजने । प्रकाशयति दोसांस्तु सर्पः फणमिवोच्छ्रितम् ॥” जत्रूर्द्ध्वस्थमर्म्मविशेषः । यथा, सुश्रुते । ३ । ६ । “जत्रूर्द्ध्वं मर्म्माणि चतस्रो धमन्योऽष्टौ मातृकाः द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्बावपाङ्गौ द्वावावर्त्तौ द्बावुत्क्षेपौ द्बौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपति- रिति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण¦ अनायासेनोत्पत्तौ भ्वा॰ पर॰ सक॰ सेट् फणति अफा-णीत्--अफणीत् पफाण। फणा॰ फेणतुः पफणतुः।

फण¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। फणति अफाणीत् अफणीत्मित् वा घटादि॰। णिचि फाणयति फणयति फणादि॰।

फण¦ पुंस्त्री॰ फण--अच्। दर्व्याकारे सङ्कोचविकाशवति सर्प-मस्तके अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण¦ r. 1st cl. (फणति)
1. To go.
2. To produce easily or readly.
3. To be unoily, Causal form, (फाणयति)
1. To dilute.
2. To shine. (फणयति) To cause to go.

फण¦ mfn. Subst. (-णः-णा-णं) The expanded hood or neck of the Cobra de capello, &c. E. फण् to go, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण [phaṇa] णा [ṇā] वत् [vat], (णा) वत् m. A snake in general.

फणः [phaṇḥ] णा [ṇā], णा [फण्-अच्]

The expanded hood of a cobra or any serpent; विप्रकृतः पन्नगः फणं (फणां) कुरुते Ś. 6.31; मणिभिः फणस्थैः R.13.12; Ku.6.68; वहति भुवनश्रेणिं शेषः फणाफलकस्थिताम् Bh.2.35.

The expanded side of the nostril, (also फणम् in this sense). -णः Ved Scum. -Comp. -आटोपः the expanded hood (v. l. for फटाटोप); Pt.1.24. -करः a serpent.

धरः a serpent.

N. of Śiva. -भरः A serpent; L. D. B. -भृत् m.

a serpent.

the number 'nine' (there being nine chief Nāgas); also eight. -मणिः a jewel said to be found in the hood of a serpent; वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् Śi.9.25. -मण्डलम् the rounded body of a serpent; करालफणमण्डलम् R.12.98; तत्फणामण्डलो- दर्चिर्मणिद्योतितविग्रहम् 1.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण m. scum , froth TBr. (See. फेन)

फण m. (also f( आ). )the expanded side of the nose , a nostril Sus3r.

फण m. (also f( आ). )the expanded hood or neck of a serpent ( esp. of the Coluber नाग) MBh. Ka1v. etc.

फण m. a stick shaped like a serpent's hood S3a1n3khGr2.

फण mfn. having the fingers shaped like a serpent's hood L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phaṇa occurs in some manuscripts of the Kauṣītaki Upaniṣad,[१] and is explained as meaning an ‘ornament.’ But it is merely a misreading of the correct word phala in the compound phalahastāḥ, ‘bearing fruits in their hands.’

  1. i. 4. Cf. Weber, Indische Studien, 1, 398;
    Keith, Śāṅkhāyana Āraṇyaka, 19, n. 1.
"https://sa.wiktionary.org/w/index.php?title=फण&oldid=474039" इत्यस्माद् प्रतिप्राप्तम्