बिडालः

संस्कृतम् सम्पाद्यताम्

  • बिडालः, बिडालकः, मार्जारः, मार्जारीयः, मार्जालः, सूचकः, आखुभुज्, आखुहन्, काहलः, कुन्दमः, क्रन्दनः, त्रिशङ्कुः, दिप्ताक्षः, दीनलोचनः, दीप्तलोचनः, नेत्रपिण्डः, पयस्पः, बिडारकः, बिलालः, बिरालः, मन्दिरपशुः, मारजातकः, मार्जारकः, मूषकारातिः, विलालः, विरालः, वृषाहारः, व्याघ्रास्यः, शालावृकः, ह्रीकुः, दीप्ताक्षः, वृषदंशः।

लिङ्ग सम्पाद्यताम्

नामम् सम्पाद्यताम्

  • बिडालः नाम मार्जालः, मन्दिरपशुः। मनुजैः पाल्यमानः पशुः।

अन्यपदानि सम्पाद्यताम्

  1. अखुभुक्
  2. मार्जारः
  3. वृषदम्शकम्
  4. ओतु

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडालः [biḍālḥ], 1 A cat.

The eyeball. -ली A female cat. -Comp. -पदः, -पदकम् a measure of weight equal to sixteen Māṣas. -व्रतिक a. false, hypocritical.

"https://sa.wiktionary.org/w/index.php?title=बिडालः&oldid=506850" इत्यस्माद् प्रतिप्राप्तम्