मार्जारः

संस्कृतम् सम्पाद्यताम्

  • मार्जारः, बिडालकः, मार्जारीयः, मार्जालः, सूचकः, काहलः, कुन्दमः, क्रन्दनः, त्रिशङ्कुः, दिप्ताक्षः, दीनलो़चनः, नेत्रपिण्डः, परस्पः, बिडारकः, बिलालः, बिरालः, मन्दिरपशुः, मारजातकः, मार्जारकः, मूषकारातिः, विलालः, विरालः, वृषाहारः, व्याघ्रास्यः, शालावृकः।

नामम् सम्पाद्यताम्

  • मार्जारः नाम मार्जालः, जन्तुः। मनुजैः पाल्यमानः पशुः।

अन्यपदानि सम्पाद्यताम्

  1. अखुभुक्
  2. बिडालः
  3. वृषदम्शकम्
  4. ओतु

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः, पुं, (मृज् + “कञ्जिमृजिभ्यां चित् ।” उणा० ३ । १३७ । इति आरन् चित् । “मृजे- र्वृद्धिः ।” इत्युज्ज्वलदत्तोक्तेर्वृद्धिश्च ।) रक्त- चित्रकः । इति राजनिर्घण्टः ॥ विडालः । इत्यमरः । २ । ५ । ६ ॥ (यथा, महाभारते । ५ । १५९ । १६ । “मार्ज्जारः किल दुष्टात्मा निश्चेष्टः सर्व्व- कर्म्मसु ॥”) खट्टासः । इति हेमचन्द्रः । ४ । ३६७ ॥ * ॥ मार्जारस्पर्शने दोषो यथा, -- “अभोज्यसूतिकाषण्डमार्जाराखुश्च कुक्कुरान् । पतितापविद्धचण्डालमृतहारांश्च धर्म्मवित् । संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ * ॥ पारिभाषिकमार्जारो यथा, -- “दम्भार्थं जपते यश्च तप्यते यजते तथा । न परत्रार्थमुद्युक्तो मार्जारः परिकीर्त्तितः ॥” तस्यान्नमभोज्यं यथा, -- ‘अभोज्याः सूतिकाषण्डमार्जाराख्वश्वकुक्कुटाः ॥’ इति वामनपुराणे १५ अध्यायः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः [mārjārḥ] लः [lḥ] , (लः) [मृज्-आरन् वा रस्य लः] A cat; कपाले मार्जारः पय इति कराँल्लेढि शशिनः K. P.1.

A pole-cat.

N. of some plants. -Comp. -कण्ठः a peacock.-करणम् a kind of coitus or mode of sexual enjoyment.-कर्णिका, -कर्णी N. of Chāmuṇḍā. -न्यायः a kind of doctrine held by a Vaiṣṇava sect. -लिङ्गिन् having the nature of a cat; ये च बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे Ms.4.197.

"https://sa.wiktionary.org/w/index.php?title=मार्जारः&oldid=506895" इत्यस्माद् प्रतिप्राप्तम्