यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मन् पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।1।1

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

ब्रह्मन् नपुं।

ब्राह्मणः

समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्

3।3।114।2।1

मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥

 : यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ब्रह्मन् नपुं।

प्रजापतिः

समानार्थक:ब्रह्मन्

3।3।114।2।1

मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

ब्रह्मन् नपुं।

वेदतत्त्वम्

समानार्थक:ब्रह्मन्

3।3।114।2।1

मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥

पदार्थ-विभागः : , अपौरुषेयः

ब्रह्मन् नपुं।

तपः

समानार्थक:ब्रह्मन्

3।3।114।2।1

मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मन्¦ न॰ वृं ह--मनिन्
“वृंहेर्नोऽच्चेति” उणा॰ नकारस्या-कारे ऋतो रत्वम्।

१ देवे
“तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्चजायते श्रुतिः”।
“तेन ब्रह्म हृदा” भाग॰

१ ।

१ ।

१ ।

२ तषसि,

३ सत्ये

४ तत्त्वे यथार्थे अमरः। सर्वगुणा-तीते विशुद्धे तुरीये

५ चित्स्वरूपे च।

६ हिर-ण्यगर्भे

७ विप्रे

८ ऋत्विग्विशेषे च पु॰ अमरः। विष्कम्भा-दिषु पञ्चविंशे

९ योगे मेदि॰। लज्जवलदत्तेन दन्तोष्ठ्यादित्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथा-मपि। ब्रह्म च सच्चिदानन्दात्मकम्। तच्च तस्य स्वरू-पलक्षणम्। विवरणानुसारिणस्तु
“आनन्दो विषयानु-भवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवाव-भासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभाव-श्चित्त्वम्। दुःखाभाव आनन्द इत्याहुः। तेषामभावानाञ्चब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतयाब्रह्मरूपत्वमिति। तस्य तटस्थलक्षणञ्च जगज्जन्मस्थितिप्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन नव-लक्षणवत्त्वम्” वेदान्तप॰। अतएवोक्तं श्रीधरेण
“विश्वसर्ग-विसर्गादिनवलक्षणलक्षितमिति”। तच्च ब्रह्म द्विविधंनिर्गुणं सगुणञ्च। सच्चिदानन्दात्मकस्यै व निर्गुणत्वं जग-ज्जन्मादिकर्तुश्च सगुणत्वम्। जाग्रदाद्यवस्थात्रयसाक्षिणश्चसगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा
“शिवमद्वैतंचतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम्। तत्र तस्य तटस्थलक्ष-णाभिप्रायेण
“जन्माद्यस्य यतः” शा॰ स॰
“यतो वा इमानिभूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य स्व-रूपलक्षणाभिप्रायेण
“निर्गुणं निष्कलं शान्तं निरवद्यंनिरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः। आत्मबोधे तु तस्यब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा
“यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम्। यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्। यद्दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः। यज्ज्ञात्वानापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत्। तिर्य्यगूर्द्धमधःपूर्णं सचिदानन्दमद्वयम्। अनन्तं नित्यमेकं यत्तदिब्रह्मे-त्यबधारयेत्। अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम्। अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत्। दृश्यते श्रूयतेयद्यद्ब्रह्मणोऽन्यन्न तद्भवेत्। तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि-दानन्दमद्वयम्। सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते। अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्”। तच्च निर्गुण-[Page4595-b+ 38] मपि गुणभेदेन नानारूपं यथोक्तम्
“ब्रह्मैकं मूर्त्तिभेदस्तुगुणभेदेन सन्ततम्। तद्ब्रह्म द्विविधं बस्तु सगुणंनिर्गुणं शिव!। मायाश्रितो यः सगुणो माया-तीतञ्च निर्गुणः। स्वेच्छामयश्च भगवानिच्छयाविकरोति च। इच्छाशक्तिश्च प्रकृतिः सर्वशक्ति-प्रसूः सदा। केचिदेकं वदन्त्येवं ब्रह्म ज्योतिःसनातनम्। केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपू-र्वकम्। शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम्। तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्”। अथवैकंपरं ब्रह्म द्विविधं भवतीच्छया। इच्छाशक्तिश्च प्रकृतिःसर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख॰

४३ अ॰। तस्य नवधा रूपं यथा
“योगिनो यं वदन्त्येवंज्योतीरूपं सनातनम्

१ । जयोतिरभ्यन्तरे नित्यरूपं

२ भक्ता वदन्ति यम्। वेदा वदन्ति सत्यं

३ यंनित्यमाद्यं

४ विचक्षणाः। यं वदन्ति सुराः सर्वे परंस्वेच्छामयं प्रभुम्

५ । सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं

६ वदन्तियम्। यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत्

७ । स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम्

८ । शेषोवदेदनन्तं

९ यं नवधारूपमीश्वरम्। तर्काणामेव षण्णांयं षड्विधं रूपमीश्वरम्। वैष्णानामेकरूपं वेदा-नामेकमेव च। पुराणानामेकरूपं तस्मान्नवविधं स्मृ-तम्। न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत्। नित्यंवैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः। सांख्यो वदतितं देवं ज्योतोरूपं सनातनम्। मीमांसा सर्वरूपञ्चवेदान्तः सर्वकारणम्। पातञ्चलोऽप्यनन्तञ्च वेदाः सत्य-स्वरूपकम्। स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्” इति तत्रैव

१२

८ अ॰। अन्यथाऽपि सत्त्वादिगुणभेदेनतस्य चतुर्धारूपं यथा
“चतुर्विभागः संसृष्टौ चतुर्धासंस्थितः स्थितौ। प्रलयञ्च करोत्यन्ते चतुर्भेदो जना-र्दनः। एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान्। मरीचिमिश्राः पतयः प्रजानामन्यभागतः। कालस्तृतीय-स्तस्यांश सर्वभूतानि चापरः। इत्यं चतुर्धा संसृष्टौवर्त्ततेऽसौ रजोगुणः। एकांशेन स्थितो विष्णुः करोतिपरिपालनम्। मन्वादिरूपी चान्येन कालरूपी परेण च। सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः। सत्त्वं गुण-मुपाश्रित्य जगतः पुरुषोत्तमः। आश्रित्य तमसो वृत्तिमन्तकाले तथा प्रभुः। रुद्रस्वरूपो भगवानेकांशेनभवत्यजः। अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते। [Page4596-a+ 38] कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः। विनाशंकुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु॰

१ अंशे

२१ अ॰। येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा। ऋत्विग्-भेदश्च अच्छावाकशब्दे

८५ पृ॰ दर्शितेषु प्रधानेषुचतुर्षु ऋत्विक्षु मध्ये एकतमः।
“त्रयाणामपराधे तु व्रह्मापरिहरेत् सदा” सामा॰ भाष्यधृतकारिका।
“त्रया-णामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्वि-गेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये अप-राधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारंप्रतीकारं कुर्य्यात्” इति तदर्थः।
“यज्ञस्य हैष भिषक्ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम्। अतएवास्य कृताकृता-वेक्षणार्थं वरणमन्यत्रोक्तम्।

१० वृहस्पतौ च ब्रह्मपुरो-हितशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मन्¦ m. (-ह्मा)
1. BRAHMA4, the first deity of the Hindu triad, and the operative creator of the world.
2. A Bra4hman.
3. The superin- tending or presiding priest at the sacrifice.
4. One of the astrono- mical Yo4gas.
5. One of the principal servants of the Jinas. n. (-ह्म)
1. The divine cause and essence of the world, from which all created things are supposed to emanate and to which they return; the unknown God.
2. The practice of austere devotion.
3. The Ve4das or scripture.
4. Holy knowledge. E. वृह् to increase, (man- kind) aff. मनिन् and the initial letter changed to ब |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मन् [brahman], n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.]

The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed; अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म Ś. B.); ... यत्प्रयन्त्यभिसंविशन्ति । तद् विजिज्ञा- सस्व । तद् ब्रह्मेति Tai. Up.3.1; समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते Bh.3.84; Ku.3.15; दर्शनं तस्य लाभः स्यात् त्वं हि ब्रह्ममयो निधिः Mb.

A hymn of praise.

A sacred text; मैवं स्याद् ब्रह्मविक्रिया Bhāg.9.1.17.

The Vedas; ब्रह्मणः प्रणवं कुर्यात् Ms.2.74; यद् ब्रह्म सम्यगाम्नातम् Ku.6.16; U.1.15; समस्तवदनोद्गीतब्रह्मणे ब्रह्मणे नमः Bm.1.1; Bg.3.15.

The sacred and mystic syllable om; एकाक्षरं परं ब्रह्म Ms.2.83.

The priestly of Brahmanical class (collectively); तदेतद् ब्रह्म क्षत्रं विट् शूद्रः Bṛi. Up.1.4.15; ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् Ms.9.32.

The power or energy of a Brāhmaṇa; पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा R.8.4.

Religious penance or austerities.

Celibacy, chastity; शाश्वते ब्रह्मणि वर्तते Ś.1.

Final emancipation or beatitude.

Theology, sacred learning, religious knowledge.

The Brāhmaṇa portion of the Veda.

Wealth.

Food.

A Brāhmaṇa.

Truth.

The Brāhmaṇahood (ब्राह्मणत्व); येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना Bhāg.6.2.26.

The soul (आत्मा); एतदेषां ब्रह्म Bṛi. Up.1.6.1-3.

See ब्रह्मास्त्र. अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदाचन Mb.12.3.31.

The गायत्री mantra; उभे सन्ध्ये च यतवाग्जपन् ब्रह्म समाहितः Bhāg.7. 12.2. -m.

The Supreme Being, the Creator, the first deity of the sacred Hindu Trinity, to whom is entrusted the work of creating the world. [The accounts of the creation of the world differ in many respects; but, according to Manu Smṛiti, the universe was enveloped in darkness, and the self-existent Lord manifested himself dispelling the gloom. He first created the waters and deposited in them a seed. This seed became a golden egg, in which he himself was born as Brahmā the progenitor of all the worlds. Then the Lord divided the egg into two parts, with which he constructed heaven and earth. He then created the ten Prajāpatis or mind-born sons who completed the work of creation. According to another account (Rāmāyaṇa) Brahmā sprang from ether; from him was descended marīchi, and his son was Kaśyapa. From Kaśyapa sprang Vivasvata, and Manu sprang from him. Thus Manu was the procreator of all human beings. According to a third account, the Supreme deity, after dividing the golden egg, separated himself into two parts, male and female, from which sprang Virāj and from him Manu; cf. Ku.2.7. and Ms.1.32 et seq. Mythologically Brahman is represented as being born in a lotus which sprang from the navel of Viṣṇu, and as creating the world by an illicit connection with his own daughter Sarasvatī. Brahman had originally five heads, but one of them was cut down by Śiva with the ring-finger or burnt down by the fire from his third eye. His vehicle is a swan. He has numerous epithets, most of which have reference to his birth, in a lotus.]

A Brāhmaṇa; Ś.4.4.

A devout man.

One of the four Ritvijas or priests employed at a Soma sacrifice.

One conversant with sacred knowledge.

The sun.

Intellect.

An epithet of the seven Prajāpatis: मरीचि, अत्रि, अङ्गिरस्, पुलस्त्य, पुलह, क्रतु and वसिष्ठ.

An epithet of Bṛihaspati; ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयताम् Hanumannāṭaka.

The planet Jupiter; ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः Mb. 3.6.18.

The world of Brahmā (ब्रह्मलोक); दमस्त्यागो- $प्रमादश्च ते त्रयो ब्रह्मणो हयाः Mb.11.7.23.

Of Śiva.-Comp. -अक्षरम् the sacred syllable om.

अङ्गभूः a horse.

one who has touched the several parts of his body by the repetition of Mantras; स च त्वदेकेषुनिपात- साध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा Ku.3.15 (see Malli. thereon).

अञ्जलिः respectful salutation with folded hands while repeating the Veda.

obeisance to a preceptor (at the beginning and conclusion of the repetition of the Veda); अपश्यद्यावतो वेदविदां ब्रह्माञ्जलीनसौ N.17.183; ब्रह्मारम्भे$वसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ Ms.2.71. -अण्डम् 'the egg of Brahman', the primordial egg from which the universe sprang, the world, universe; ब्रह्माण्डच्छत्रदण्डः Dk.1. ˚कपालः the hemisphere of the world. ˚भाण्डोदरम् the hollow of the universe; ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्ड- भाण्डोदरे Bh.2.95. ˚पुराणम् N. of one of the eighteen Purāṇas. -अदि(द्रि)जाता an epithet of the river Godāvarī. -अधिगमः, अधिगमनम् study of the Vedas.-अम्भस् n. the urine of a cow. -अभ्यासः the study of the Vedas. -अयणः, -नः an epithet of Nārāyaṇa.

अरण्यम् a place of religious study.

N. of a forest.

अर्पणम् the offering of sacred knowledge.

devoting oneself to the Supreme Spirit.

N. of a spell.

a mode of performing the Śrāddha in which no Piṇḍas or rice-balls are offered. -अस्त्रम् a missile presided over by Brahman. -आत्मभूः a horse.-आनन्दः bliss or rapture of absorption into Brahma; ब्रह्मानन्दसाक्षात्क्रियां Mv.7.31. -आरम्भः beginning to repeat the Vedas; Ms.2.71. -आवर्तः N. of the tract between the rivers Sarasvatī and Dṛiṣavatī (northwest of Hastināpura); सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते Ms.2.17,19; Me.5. -आश्रमः = ब्रह्मचर्याश्रमः; वेदाध्ययननित्यत्वं क्षमा$थाचार्यपूजनम् । अथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥ Mb.12.66.14. -आसनम् a particular position for profound meditation. -आहुतिः f.

the offering of prayers; see ब्रह्मयज्ञ.

the study of the Vedas. -उज्झता forgetting or neglecting the Vedas; Ms.11.57 (अधीतवेदस्यानभ्यासेन विस्मरणम् Kull.). -उत्तरa.

treating principally of Brahman.

consisting chiefly of Brāhmaṇas. -उद्यम् explaining the Veda, treatment or discussion of theological problems; ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद् ब्रह्मोद्यं जेतेति Bṛi. Up. -उपदेशः instruction in the Vedas or sacred knowledge. ˚नेतृ m. the Palāśa tree. -ऋषिः (ब्रह्मर्षिः or ब्रह्माऋषिः) a Brahmanical sage. ˚देशः N. of a district; (कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः Ms.2.19).-ओदनः, -नम् food given to the priests at a sacrifice.-कन्यका an epithet of Sarasvatī. -करः a tax paid to the priestly class. -कर्मन् n.

the religious duties of a Brāhmaṇa, the office of Brahman, one of the four principal priests at a sacrifice. -कला an epithet of Dākṣāyaṇī (who dwells in the heart of man). -कल्पः an age of Brahman. -काण्डम् the portion of the Veda relating to spiritual knowledge. -काष्ठः the mulberry tree. -किल्बिषम् an offence against Brāhmaṇas. -कूटः a thoroughly learned Brāhmaṇa. -कूर्चम् a kind of penance; अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्चमिति स्मृतम् ॥. -कृत् one who prays. (-m.) an epithet of Viṣṇu. -कोशः the treasure of the Vedas, the entire collection of the Vedas; क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै U.6.9. -गायत्री N. of a magical mantra composed after the model of गायत्री mantra.-गिरिः N. of a mountain. -गीता f. The preaching of Brahmā as included in the Anuśāsana parva of the Mahābhārata. -गुप्तः N. of an astronomer born in 598. A. D. -गोलः the universe. -गौरवम् respect for the missile presided over by Brahman; विष्कम्भितुं समर्थो$पि ना$चलद् ब्रह्मगौरवात् Bk.9.76 (मा भून्मोघो ब्राह्मः पाश इति).

ग्रन्थिः N. of a particular joint of the body.

N. of the knot which ties together the 3 threads of the यज्ञोपवीत. -ग्रहः, -पिशाचः, -पुरुषः, -रक्षस् n., -राक्षसः a kind of ghost, the ghost of a Brāhmaṇa, who during his life time indulges in a disdainful spirit and carries away the wives of others and the property of Brāhmaṇas; (परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ Y.3.212; cf. Ms.12.6 also).-ग्राहिन् a. worthy to receive that which is holy.-घातकः, -घातिन् m. the murderer of a Brāhmaṇa.-घातिनी a woman on the second day of her courses.

घोषः recital of the Veda.

the sacred word, the Vedas collectively; U.6.9 (v. l.). -घ्नः the murderer of a Brāhmaṇa.

चक्रम् The circle of the universe; Śvet. Up.

N. of a magical circle.

चर्यम् religious studentship, the life of celibacy passed by a Brāhmaṇa boy in studying the Vedas, the first stage or order of his life; अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाचरेत् Ms.3.2;2. 249; Mv.1.24; यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् Kaṭh.

religious study, self-restraint.

celibacy, chastity, abstinence, continence; also ब्रह्म- चर्याश्रम. (-र्यः) a religious student; see ब्रह्मचारिन्. (-र्या) chastity, celibacy. ˚व्रतम् a vow of chastity. ˚स्खलनम् falling off from chastity, incontinence. -चारिकम् the life of a religious student. -चारिन् a.

studying the Vedas.

practising continence of chastity. (-m.) a religious student, a Brāhmaṇa in the first order of his life, who continues to live with his spiritual guide from the investiture with sacred thread and performs the duties pertaining to his order till he settles in life; ब्रह्मचारी वेदमधीत्य वेदौ वेदान् वा चरेद् ब्रह्मचर्यम् Kaṭha- śrutyopaniṣad 17; Ms.2.41,175;6.87.

one who vows to lead the life of a celibate.

of Skanda.

चारिणी an epithet of Durgā.

a woman who observes the vow of chastity. -जः an epithet of Kārtikeya. -जन्मन् n.

spirtual birth.

investiture with the sacred thread; ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् Ms.2.146,17. -जारः the paramour of a Brāhmaṇa's wife; Rāmtā. Up. -जिज्ञासा desire to know Brahman; अयातो ब्रह्मजिज्ञासा Brahmasūtra. -जीविन् a. living by sacred knowledge. (-m.) a mercenary Brāhmaṇa (who converts his sacred knowledge into trade), a Brāhmaṇa who lives by sacred knowledge.-ज्ञानम् knowledge about Brahman; वेदान्तसाङ्ख्यसिद्धान्त- ब्रह्मज्ञानं वदाम्यहम् Garuḍa. P. -ज्ञ, -ज्ञानिन् a. one who knows Brahma.

(ज्ञः) an epithet of Kārtikeya.

of Viṣṇu. -ज्ञानम् true or divine knowledge, knowledge of the identity of the universe with Brahma; ब्रह्मज्ञान- प्रभासंध्याकालो गच्छति धीमताम् Paśupata. Up.7. -ज्येष्ठः the elder brother of Brahman; ब्रह्मज्येष्ठमुपासते T. Up.2.5. (-a.) having Brahmā as first or chief. -ज्योतिस् n.

the light of Brahma or the Supreme Being.

an epithet of Śiva. -तत्त्वम् the true knowledge of the Supreme Spirit. -तन्त्रम् all that is taught in the Veda.-तालः (in music) a kind of measure. -तेजस् n.

the glory of Brahman.

Brahmanic lustre, the lustre or glory supposed to surround a Brāhmaṇa. -दः a spiritual preceptor; Ms.4.232.

दण्डः the curse of a Brāhmaṇa; एकेन ब्रह्मदण्डेन बहवो नाशिता मम Rām.

a tribute paid to a Brāhmaṇa.

N. of a mythical weapon (ब्रह्मास्त्र); स्वरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् Rām.3.3.24.

magic, spells, incantation (अभिचार); ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् Mb.12. 13.27. -दर्मा Ptychotis Ajowan (Mar. ओवा).

दानम् the imparting of sacred knowledge.

sacred knowledge, received as an inheritance or hereditary gift; सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते Ms.4.233.

दायः instruction in the Vedas, the imparting of sacred knowledge.

sacred knowledge received as an inheritance; तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः Ms.3.3.

the earthly possession of a Brāhmaṇa.

दायादः one who receives the Vedas as his hereditary gift, a Brāhmaṇa.

the son of a Brāhmaṇa. -दारुः the mulberry tree. -दिनम् a day of Brahman. -दूषक a. falsifying the vedic texts; Hch. -देय a. married according to the Brāhma form of marriage; ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च Ms.3.185. (-यः) the Brāhma form of marriage.

(यम्) land granted to Brahmaṇas; श्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्यभिरूपदायकानि प्रयच्छेत् Kau. A.2.1.19.

instruction in the sacred knowledge.-दैत्यः a Brāhmaṇa changed into a demon; cf. ब्रह्मग्रह.-द्वारम् entrance into Brahmā; ब्रह्मद्वारमिदमित्येवैतदाह यस्त- पसाहतपाप्मा Maitra. Up.4.4. -द्विष्, -द्वेषिन् a.

hating Brāhmaṇas; Ms.3.154 (Kull.).

hostile to religious acts or devotion, impious, godless. -द्वेषः hatred of Brāhmaṇas. -धर a. possessing sacred knowledge. -नदी an epithet of the river Sarasvatī. -नाभः an epithet of Viṣṇu. -निर्वाणम् absorption into the Supreme Spirit; स्थित्वास्यामन्तकाले$पि ब्रह्मनिर्वाणमृच्छति Bg.2.72.

= ब्रह्मानन्द q. v.; तं ब्रह्मनिर्वाणसमाधिमाश्रितम् Bhāg.4.6.39.-निष्ठ a. absorbed in or intent on the contemplation of the Supreme Spirit; ब्रह्मनिष्ठस्तथा योगी पृथग्भावं न विन्दति Aman. Up.1.31. (-ष्ठः) the mulberry tree. -नीडम् the resting-place of Brahman.

पदम् the rank or position of a Brāhmaṇa.

the place of the Supreme Spirit. -पवित्रः the Kuśa grass. -परिषद् f. an assembly of Brāhmṇas. -पादपः, -पत्रः the Palāśa tree. -पारः the final object of all sacred knowledge. -पारायणम् a complete study of the Vedas, the entire Veda; याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ U.4.9; Mv.1.14.-पाशः N. of a missile presided over by Brahman; अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन् Bk.9.75. -पितृ m. an epithet of Viṣṇu.

पुत्रः a son of Brahman.

N. of a (male) river which rises in the eastern extremity of the Himālaya and falls with the Ganges into the Bay of Bengal.

(त्रा) a kind of vegetable poison.

See ब्रह्मपुत्रः (2). (-त्री) an epithet of the river Sarasvatī. -पुरम् the heart; दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः Muṇḍ.2.2.7.

the body; Ch. Up.

पुरम्, पुरी the city of Brahman (in heaven).

N. of Benares. -पुराणम् N. of one of the eighteen Purāṇas.-पुरुषः a minister of Brahman (the five vital airs).-प्रलयः the universal destruction at the end of one hundred years of Brahman in which even the Supreme Being is supposed to be swallowed up. -प्राप्तिः f. absorption into the Supreme spirit. -बलम् the Brahmanical power.

बन्धुः a contemptuous term for a Brāhmaṇa, an unworthy Brāhmaṇa (cf. Mar. भटुर्गा); वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनो$ननूज्य ब्रह्मबन्धुरिव भवतीति Ch. Up.6.1.1; ब्रह्मबन्धुरिति स्माहम् Bhāg.1.81.16; M.4; V.2.

one who is a Brāhmaṇa only by caste, a nominal Brāhmaṇa. -बिन्दुः a drop of saliva sputtered while reciting the Veda.

बीजम् the mystic syllableom; मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् Bhāg.2.1.17.

the mulberry tree. -ब्रुवः, -ब्रुवाणः one who pretends to be a Brāhmaṇa. -भवनम् the abode of Brahman.

भागः the mulberry tree.

the share of the chief priest; अथास्मै ब्रह्मभागं पर्याहरन्ति Śat. Br. -भावः absorption into the Supreme Spirit -भावनम् imparting religious knowledge; छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः Bhāg.3.24.4. -भिद् a. dividing the one Brahma into many. -भुवनम् the world of Brahman; आ ब्रह्म- भुवनाल्लोकाः पुनरावर्तिनो$र्जुन Bg.8.16. -भूत a. become one with Brahma, absorbed into the Supreme Spirit; आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः Mb.1.1.14. -भूतिः f. twilight. -भूमिजा a kind of pepper.

भूयम् identity with Brahma, absorption or dissolution into Brahma, final emancipation; स ब्रह्मभूयं गतिमागजाम R.18.28; ब्रह्मभूयाय कल्पते Bg.14.26; Ms.1.98.

Brahmanahood, the state or rank of a Brāhmaṇa. धृष्टाद्धार्ष्टमभूत् क्षत्र ब्रह्मभूयं गतं क्षितौ Bhāg.9.2.17. -भूयस n. absorption into Brahma. -मङ्गलदेवता an epithet of Lakshmī. -महः a festival in honour of Brāhmaṇas. -मित्र a. having Brāhmaṇas for friends. -मीमांसा the Vedānta philosophy which inquires into the nature of Brahma or Supreme Spirit. -मुहूर्तः a particular hour of the day. -मूर्ति a. having the form of Brahman. -मूर्धभृत्m. an epithet of Śiva. -मेखलः the Munja plant.-यज्ञः one of the five daily Yajñas or sacrifices (to be performed by a householder), teaching and reciting the Vedas; अध्यापनं ब्रह्मयज्ञः Ms.3.7 (अध्यापनशब्देन अध्य- यनमपि गृह्यते Kull.) -योगः cultivation or acquisition of spiritual knowledge. -योनि a.

sprung from Brahman; गुरुणा ब्रह्मयोनिना R.1.64. (-निः) f.

original source in Brahman.

the author of the Vedas or of Brahman; किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते Ku.6.18. ˚स्थ a. intent on the means of attaining sacred knowledge; ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः Ms.1.74. -रत्नम् a valuable present made to a Brāhmaṇa. -रन्ध्रम् an aperture in the crown of the head through which the soul is said to escape on its leaving the body; आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् Bhāg.11.15.24. -राक्षसः See ब्रह्मग्रह; छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः Rām. 1.8.17. -रवः muttering of prayers. -रसः Brahma's savour. ˚आसवः Brahma's nectar. -रातः an epithet of Śuka; Bhāg.1.9.8. -रात्रः early dawn. -रात्रिः an epithet of Yājñavalkya, (wrong for ब्रह्मरातिः)

राशिः the whole mass or circle of sacred knowledge.

an epithet of Paraśurāma.

a particular constellation. -रीतिः f. a kind of brass. -रे(ले)खा -लिखितम्, -लेखः lines written by the creator on the forehead of a man which indicate his destiny, the predestined lot of any man. -लोकः the world of Brahman. -लौकिक a. inhabiting the ब्रह्मलोक. -वक्तृ m. an expounder of the Vedas. -वद्यम् knowledge of Brahma. -वधः, -वध्या, -हत्या the murder of a Brāhmaṇa. -वर्चस् n.,

वर्चसम् divine glory or splendour, spiritual pre-eminence or holiness resulting from sacred knowledge; स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति Ch. Up.2.12.2; (तस्य) हेतुस्त्वद्ब्रह्मवर्चसम् R.1.63; Ms.2.37;4.94.

the inherent sanctity or power of a Brāhmaṇa; Ś.6. -वर्चसिन्, -वर्चस्विन् a. holy or sanctified by spiritual pre-eminence, holy; अपृथग्धीरुपा- सीत ब्रह्मवर्चस्व्यकल्मषः Bhāg.11.17.32. (-m.) an eminent or holy Brāhmaṇa; ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः Ms. 3.39. -वर्तः see ब्रह्मावर्त. -वर्धनम् copper. -वाच् f. the sacred text. -वादः a discourse on the sacred texts; ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते Bhāg.1.87.1. -वादिन्m.

one who teaches or expounds the Vedas; U.1; Māl.1.

a follower of the Vedānta philosophy; तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः Bhāg.4.15.11. (-नी) an epithet of Gāyatrī; आयाहि वरदे देवि त्र्यक्षरे ब्रह्मवादिनि Gāyatryāvāhanamantra. -वासः the abode of Brāhma- ṇas. -विद्, -विद a.

knowing the Supreme Spirit; ब्रह्मविद् ब्रह्मैव भवति. (-m.) a sage, theologian, philosopher. -विद्या, -वित्त्वम् knowledge of the Supreme Spirit. ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् Śuka. Up.3.1. -विन्दुः see ब्रह्मबिन्दु. -विवर्धनः an epithet of Indra. -विहारः a pious conduct, perfect state; Buddh. -वीणा a particular Vīṇā.

वृक्षः the Palāśa tree.

the Udumbara tree. -वृत्तिः f. livelihood of a Brāhmaṇa; ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् Tejobindu Up.1.42. -वृन्दम् an assemblage of Brāhmaṇas.

वेदः knowledge of the Vedas.

monotheism, knowledge of Brahma.

the Veda of the Brāhmaṇas (opp. क्षत्रवेद).

N. of the Atharvaveda; ब्रह्मवेदस्याथर्वर्णं शुक्रमत एव मन्त्राः प्रादु- र्बभूवुः Praṇava Up.4. -वेदिन् a. knowing the Vedas; cf. ब्रह्मविद्. -वैवर्तम् N. of one of the eighteen Purāṇas-व्रतम् a vow of chastity. -शल्यः Acacia Arabica (Mar. बाभळ).

शाला the hall of Brahman.

a place for reciting the Vedas.

शासनम् a decree addressed to Brāhmaṇas.

a command of Brahman.

the command of a Brāhmaṇa.

instruction about sacred duty. -शिरस्, -शीर्षन् n. N. of a particular missile; अस्त्रं ब्रह्मशिरस्तस्मै ततस्तोषाद्ददौ गुरुः Bm.1.649.-श्री N. of a Sāman. -संसद् f. an assembly of Brāhmaṇas. -संस्थ a. wholly devoted to the sacred knowledge (ब्रह्म); ब्रह्मसंस्थो$मृतत्वमेति Ch. Up.2.23.1. -सती an epithet of the river Sarasvatī.

सत्रम् repeating and teaching the Vedas (= ब्रह्मयज्ञ q. v.); ब्रह्मसत्रेण जीवति Ms.4.9; ब्रह्मसत्रे व्यवस्थितः Mb.12.243.4.

meditation of Brahma (ब्रह्मविचार); स्वायंभुव ब्रह्मसत्रं जनलोके$भवत् पुरा Bhāg.1.87.9.

absorption into the Supreme Spirit. -सत्रिन् a. offering the sacrifice of prayer.-सदस् n. the residence of Brahman. -सभा the hall or court of Brahman. -संभव a. sprung or coming from Brahman. (-वः) N. of Nārada. -सर्पः a kind of snake. -सवः distillation of Soma. -सायुज्यम् complete identification with the Supreme Spirit; cf. ब्रह्मभूय.-सार्ष्टिता identification or union or equality with Brahma; Ms.4.232. -सावर्णिः N. of the tenth Manu; दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् Bhāg.8.13.21.

सुतः N. of Nārada, Marīchi &c.

a kind of Ketu.-सुवर्चला f.

N. of a medicinal plant (ब्राह्मी ?).

an infusion (क्वथितमुदक); पिबेद् ब्रह्मसुवर्चलाम् Ms.11.159.

सूः N. of Aniruddha.

N. of the god of love.

सूत्रम् the sacred thread worn by the Brāhmaṇas or the twice-born (द्विज) over the shoulder; Bhāg. 1.39.51.

the aphorisms of the Vedānta philosophy by Bādarāyaṇa; ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः Bg.13.4.-सूत्रिन् a. invested with the sacred thread. -सृज् m. an epithet of Śiva. -स्तम्बः the world, universe; ब्रह्मस्तम्बनिकुञ्जपुञ्जितघनज्याघोषघोरं धनुः Mv.3.48. -स्तेयम् acquiring holy knowledge by unlawful means; स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते Ms.2.116. -स्थली a place for learning the Veda (पाठशाला); ...... ब्रह्मस्थलीषु च । सरी- सृपाणि दृश्यन्ते ... Rām.6.1.16. -स्थानः the mulberry tree.-स्वम् the property or possessions of a Brāhmaṇa; परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ Y.3.212. ˚हारिन् a. stealing a Brāhmaṇa's property. -स्वरूप a. of the nature of the Supreme Spirit. -हत्या, -वधः Brahmanicide, killing a Brāhmaṇa; ब्रह्महत्यां वा एते घ्नन्ति Trisuparṇa. हन् a. murderer of a Brāhmaṇa; ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् Ms.11.72. -हुतम् one of the five daily Yajñas or sacrifices, which consists in offering the rites of hospitality to guests; cf. Ms.3.74. -हृदयः, -यम् N. of a star (Capella).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मन् n. ( lit. " growth " , " expansion " , " evolution " , " development " " swelling of the spirit or soul " , fr. 2. बृह्)pious effusion or utterance , outpouring of the heart in worshipping the gods , prayer RV. AV. VS. TS.

ब्रह्मन् n. the sacred word (as opp. to वाच्, the word of man) , the वेद, a sacred text , a text or मन्त्रused as a spell (forming a distinct class from the ऋचस्, सामानिand यजूंषि; See. ब्रह्म-वेद) RV. AV. Br. Mn. Pur.

ब्रह्मन् n. the ब्राह्मणportion of the वेदMn. iv , 100

ब्रह्मन् n. the sacred syllable Om Prab. , Sch. , (See. Mn. ii , 83 )

ब्रह्मन् n. religious or spiritual knowledge ( opp. to religious observances and bodily mortification such as तपस्etc. ) AV. Br. Mn. R.

ब्रह्मन् n. holy life ( esp. continence , chastity ; See. ब्रह्म-चर्य) S3ak. i , 24/25 S3am2k. Sarvad.

ब्रह्मन् n. (exceptionally treated as m. )the ब्रह्मor one self-existent impersonal Spirit , the one universal Soul (or one divine essence and source from which all created things emanate or with which they are identified and to which they return) , the Self-existent , the Absolute , the Eternal (not generally an object of worship but rather of meditation and-knowledge Page738,1 ; also with ज्येष्ठ, प्रथम-ज, स्वयोम्-भु, अ-मूर्त, पर, परतर, परम, महत्, सनातन, शाश्वत; and = परमा-त्मन्, आत्मन्, अध्यात्म, प्रधान, क्षेत्र-ज्ञ, तत्त्व) AV. S3Br. Mn. MBh. etc. ( IW. 9 , 83 etc. )

ब्रह्मन् n. the class of men who are the repositories and communicators of sacred knowledge , the Brahmanical caste as a body (rarely an individual Brahman) AV. TS. VS. S3Br. Mn. BhP.

ब्रह्मन् n. food Naigh. ii , 7

ब्रह्मन् n. wealth ib. 10

ब्रह्मन् n. final emancipation L.

ब्रह्मन् m. ( ब्रह्मन्) , one who Prays , a devout or religious man , a Brahman who is a knower of Vedic texts or spells , one versed in sacred knowledge RV. etc. ([ cf. Lat. , fla1men])

ब्रह्मन् m. N. of बृहस्-पति(as the priest of the gods) RV. x , 141 , 3

ब्रह्मन् m. one of the 4 principal priests or ऋत्विज्s (the other three being the होतृ, अध्वर्युand उद्गातृ; the ब्रह्मन्was the most learned of them and was required to know the 3 वेदs , to supervise the , sacrifice and to set right mistakes ; at a later period his functions were based especially on the अथर्व- वेद) RV. etc.

ब्रह्मन् m. ब्रह्माor the one impersonal universal Spirit manifested as a personal Creator and as the first of the triad of personal gods (= प्रजा-पतिSee. ; he never appears to have become an object of general worship , though he has two temples in India See. RTL. 555 etc. ; his wife is सरस्वतीib. 48 ) TBr. etc.

ब्रह्मन् m. = ब्रह्मण आयुः, a lifetime of ब्रह्माPan5car.

ब्रह्मन् m. an inhabitant of ब्रह्मा's heaven Ja1takam.

ब्रह्मन् m. the sun L.

ब्रह्मन् m. N. of शिवPrab. Sch.

ब्रह्मन् m. the वेद(?) Pa1rGr2.

ब्रह्मन् m. the intellect(= बुद्धि) Tattvas.

ब्रह्मन् m. N. of a star , ? Aurigae , Su1ryat.

ब्रह्मन् m. a partic. astron. योगL.

ब्रह्मन् m. N. of the 9th मुहूर्तL.

ब्रह्मन् m. (with जैनs) a partic. कल्पDharmas3.

ब्रह्मन् m. N. of the servant of the 10th अर्हत्of the present अवसर्पिणीL.

ब्रह्मन् m. of a magician Ra1jat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the nature of, explained; फलकम्:F1: वा. ६१. १०७-12.फलकम्:/F प्रणव form; three-fold nature of ऋक्, साम and यजुस्; फलकम्:F2: Vi. III. 3. २३-30.फलकम्:/F with or without form and also पर and अपर; three-fold भावन of Brah- man--ब्रह्मा, कर्मसम्ज्ञ and of both; फलकम्:F3: Ib. VI. 7. ४७-8.फलकम्:/F worshipped by Sakarmaka-karman in पुष्करद्वीप. फलकम्:F4: भा. V. २०. ३२-3.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Brahman (neut.) denotes the priestly class as opposed to the warrior class and the people (Kṣatra and Viś). The term is found in the Atharvaveda,[१] and repeatedly later on.[२] For the position, etc., of this class, see Brāhmaṇa.

2. Brahman is found in many passages of the Rigveda and later in the sense of ‘priest.’ In many passages of the Rigveda[३] he is referred to as praising the gods; in others[४] the sense of ‘priest’ is adequate. In not a few cases[५] the priesthood as a profession is clearly alluded to, nor is there any reason to doubt[६] that in all cases the word has the technical sense of a member of the priesthood. There is, however, considerable doubt as to the number of cases in the Rigveda, where it has the technical sense of the priest who guides the sacrifice generally. It is undoubtedly found in that sense, both Muir[७] and Roth[८] recognizing instances of its being used thus. Geldner,[९] however, is anxious to find that sense in a large number of passages, and insists that the Purohita was normally a Brahman in the narrower sense. Oldenberg,[१०] on the other hand, holds with greater probability that in most of the passages adduced Brahman means simply ‘priest,’ and that the Purohita, who was essentially not a member of the ordinary body of sacrificing priests (Ṛtvij), was, when he officiated at the sacrifice, more usually the Hotṛ priest, and only later became the Brahman. This change he regards as having taken place when the importance of the hymns declined, and most weight was laid on the functions of the priest who superintended the sacrifice as a whole, and by his magic repaired the flaws in the sacrifice.[११] In the later literature both senses of the word are quite common.[१२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मन् पु.
श्रौत-यज्ञ में कार्य करने वाले प्रधान ऋत्विजों में एक ऋत्विज् का नाम। वह पलथी मारकर उच्च दाहिन जंघे को वाम एड़ी पर रखकर आहवनीय के दक्षिण की ओर बैठता है। उसके बायें हाथ की हथेली ऊपर की ओर मुद्रा में दाहिने अङ्क पर और दाहिने हाथ की हथेली इस पर नीचे की ओर मुद्रा में होती है। उसे अनुष्ठान की शुद्धता पर ध्यान देना होता है और ‘प्रणीता-प्रणयनादि’ जैसे कृत्यों के लिए वह ऊँची आवाज में सहमति प्रदान करता है। बौधायन के सम्प्रदाय के मतानुसार उसे कर्मकाण्डीय त्रुटियों के लिए गार्हपत्य, दक्षिण एवं आहवनीय अगिन् पर प्रायश्चित्तिक आहुतियां भी देनी पड़ती हैं। फिलहाल आपस्तम्ब, हिरण्यकेशी आदि इसका विधान नहीं करते। कातीय सम्प्रदाय के मतानुसार उसे ‘अनादिष्ट होम करना पड़ता है, श्रौ.प.नि.पृ. 2-3. वह सभी में सबसे अधिक विद्वान् होता है और उसे अपने पेशेवर कर्तव्यों के निर्वहण के लिए तीनों वेदों को जानने की आवश्यकता होती है, श.ब्रा. 11.5.8.7. वह अध्यक्ष के समान कार्य करता है, और; अधिकतर चुप ही रहता है; ‘स्तोत्र’ अथवा ‘शस्त्र’ में भाग नहीं लेता, भा.श्रौ.सू. 3.15.4.6. वह अध्वर्यु को विविध निर्देश देता है, 3.16.1-4; वह आथर्वण कृत्य में ‘अनुमन्त्रण’ का वाचन करता है। ब्रह्मा ही प्रायश्चित्त के प्रश्न् का निर्णय करता है, आश्व.श्रौ.सू. 1.1.16. यथावसर उसके सहायक भी ‘ब्रह्मा’ कहे जाते है; (यदि सर्पता प्रस्तोता विच्छिद्येत ब्रह्मणे वरं दत्त्वा, तमेव पुनर्वृणीते), मा.श्रौ.सू. 3.6.9; रथ-चक्र पर बैठते समय वह ‘वाजपेय साम’ का गायन करता है; द्रष्टव्य-श्रौतप.नि. 1.4; ० ब्रह्मचमस। (ब्रह्मन् ऋत्विज्) वाजपेय साम का गायन करता हुए बृहती ब्रह्मन् 323 ब्रह्मचमस

  1. ii. 15, 4;
    ix. 7, 9;
    xii. 5, 8;
    xv. 10, 3, 4.
  2. Taittirīya Saṃhitā, iii. 3, 1, 1, etc.;
    Vājasaneyi Saṃhitā, vi. 3;
    vii. 21, etc. See also Varṇa and Kṣatra.
  3. i. 80, 1;
    164, 34;
    ii. 2, 6;
    vi. 45, 7;
    vii. 33, 11;
    viii. 16, 7;
    x. 71, 11;
    77, 1;
    85, 3, 16. 34;
    107, 6;
    117, 7;
    125, 5;
    Muir, Sanskrit Texts, 12, 244-246.
  4. i. 10, 1;
    33, 9;
    101, 5;
    108, 7;
    158, 6;
    ii. 39, 1;
    iv. 50, 8, 9;
    58, 2;
    v. 29, 3;
    31, 4;
    32, 12;
    40, 8;
    vii. 7, 5;
    42, 1;
    viii. 7, 20;
    17, 2;
    31, 1;
    32, 16;
    33 19;
    45, 39;
    64, 7;
    77, 5;
    92, 30;
    96, 5;
    ix. 96, 6;
    112, 1;
    113, 6;
    x. 28 11;
    71, 11;
    85, 29;
    141, 3;
    Muir, op. cit., 12, 246-251.
  5. i. 108, 7;
    iv. 50, 8, 9;
    viii. 7, 20;
    45, 39;
    64, 7;
    92, 30;
    ix. 112, 1;
    x. 85, 29;
    Muir, 12, 258.
  6. Loc. cit. Cf. Zimmer, Altindisches Leben, 190 et seq.
  7. Op. cit., 12, 251, citing ii. 1, 2 (= ix. 91, 10);
    iv. 9, 4;
    x. 52, 2.
  8. St. Petersburg Dictionary, s.v. 2, citing ii. 1, 2;
    ix. 96, 6;
    x. 71, 11;
    107, 6. In none of the last three passages is the specific sense cogently required.
  9. Vedische Studien, 2, 145 et seq.;
    3, 155. He thinks that the sense of ‘superintending priest’ is the older, and sees it in i. 158, 6;
    iv. 9, 4;
    50, 7. 8;
    vii. 7, 5;
    33, 11;
    x. 141, 3, etc.
  10. Religion des Veda, 396, 397, who thinks that the Brahman priest known to the Rigveda was the Brāhmaṇācchaṃsin and who in most passages (e.g., iv. 50, 7. 8) sees only the sense of ‘priest.’ Cf. Weber, Indische Studien, 10, 376, 377.
  11. Cf. Pischel, Go7ttingische Gelehrte Anzeigen, 1894, 420;
    Hillebrandt, Rituallitteratur, 13;
    Bloomfield, Hymns of the Atharvaveda, lxviii;
    Atharvaveda, 32;
    and see Purohita.
  12. As ‘priest,’ Av. ii. 7, 2;
    iv. 35, 1. 2;
    v. 8, 5;
    17, 8;
    18, 7;
    19, 8;
    vi. 122, 5;
    viii. 9, 3;
    x. 1, 3;
    4, 30. 33;
    7, 24;
    xi. 1, 25;
    xii. 1, 38;
    xix. 32, 8;
    Taittirīya Saṃhitā, iv. 1, 7, 1;
    Vājasaneyi Saṃhitā, xxvi. 2;
    Aitareya Brāhmaṇa, v. 3, etc. As ‘superintending priest,’ Av. xviii. 4, 15;
    xx. 2, 3;
    Taittirīya Saṃhitā, i. 8, 9, 1;
    ii. 3, 11, 4;
    iii. 5, 2, 1, etc.;
    Kāṭhaka Saṃhitā, xxxvii. 17;
    and see Weber, Indische Studien, 10, 34, 35;
    114;
    135-138;
    327;
    330-337.
"https://sa.wiktionary.org/w/index.php?title=ब्रह्मन्&oldid=503155" इत्यस्माद् प्रतिप्राप्तम्