यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव्यम्, क्ली, अवश्यभवितव्यम् । इति भूधातो- रवश्यम्भावार्थे भावे ध्यण्प्रत्ययेन निष्पन्नम् । यथा । विप्रेण शुचिना भाव्यम् । इति मुन्ध- बोधव्याकरणम् ॥ प्रयोगदर्शनात् कर्त्तरि च तत्र त्रि । यथा, -- “कृतस्य करणं नास्ति दैवाधिष्ठितकर्म्मणः । भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यवाधकः ॥” इति कालिकापुराणे ३८ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव्य¦ न॰ भू--आवश्यके भावे ण्यत्।

१ अवश्यभवितव्ये। भू-कर्त्तरि यत् भव्य स्वार्थे अण्।

२ भव्यशब्दार्थे
“भावीत्य-वश्यं यत् भाव्यं तत्र ब्रह्मा न बाधकः” कालि॰ पु॰

३८ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव्य¦ mfn. (-व्यः-व्या-व्यं)
1. What must, will, or ought to be.
2. To be in- vestigated or determined. E. भू to be, aff. ण्यत् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव्य [bhāvya], a. [भू-ण्यत्]

About to be or happen; मनुस्त्रयो- दशो भाव्यः Bhāg.8.13.3; oft. used impersonally like भवितव्यम् q. v.; किं तैर्भाव्यं मम सुदिवसैः Bh.3.41.

Future.

To be performed or accomplished.

To be conceived or imagined.

To be proved or demonstrated.

To be determined or investigated.

To be convicted; त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ Ms.8.6.

व्यम् What is destined or sure to happen in the future; it is to be; सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया Ms.5.15.

Futurity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव्य mfn. (fr. भूor its Caus. ) future , about to be or what ought to be or become RV. etc. etc. (in later language often used as fut. tense of भू; See. भाविन्)

भाव्य mfn. to be effected or accomplished or performed Kum. BhP.

भाव्य mfn. to be apprehended or perceived Katha1s.

भाव्य mfn. to be (or being) imagined or conceived Asht2a1vS. (See. दुर्-भ्)

भाव्य mfn. easy to guess or understand Va1m.

भाव्य mfn. to be (or being) argued or demonstrated or admitted or approved Ya1jn5. Ka1v.

भाव्य mfn. to be convicted Mn. viii , 60

भाव्य m. N. of a man(= भावयव्यNir. ) RV. i , 126 , 1 (others " to be worshipped " , others " future ")

भाव्य m. of a king(= भाव्य-रथor भानु-रथ) VP.

भाव्य n. ( impers. )it is to be by (instr , ) Mn. v , 150

भाव्य n. it should be understood Mr2icch. Sch.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāvya is the name of a patron, as it seems, in the Rigveda.[१] In the Śāṅkhāyana Śrauta Sūtra[२] the form given is Bhāvayavya, being a patronymic of Svanaya, who is the patron of Kakṣīvant. This combination is borne out by the Rigveda, where Kakṣīvant and Svanaya are mentioned in the same verse,[३] while Svanaya must be meant in the verse of the same hymn,[४] where Bhāvya is mentioned as ‘living on the Sindhu’ (Indus). Roth's[५] view that Bhāvya here is perhaps a gerundive meaning to be ‘reverenced’ is not probable. Ludwig[६] thinks Svanaya was connected with the Nahuṣas.

  1. i. 126, 1;
    Nirukta, ix. 10.
  2. xvi. 11, 5. Cf. Bṛhaddevatā, iii. 140.
  3. i. 126, 3.
  4. i. 126, 1.
  5. St. Petersburg Dictionary, s.v. 1 f.
  6. Translation of the Rigveda, 3, 151.

    Cf. Weber, Episches im Vedischen Ritual, 22;
    Oldenberg, Ṛgveda-Noten, 1, 128.
"https://sa.wiktionary.org/w/index.php?title=भाव्य&oldid=474130" इत्यस्माद् प्रतिप्राप्तम्