यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिक्, [ज्] स्त्री, (भरति सर्व्वं धरतीति । भृञ् + “भृञ उच्च ।” उणा० २ । ७२ । इति इजिः । धातोरुकारान्तादेशः ।) पृथिवी । इत्युणादिकोषः ॥ (द्विवचनान्तत्वे । बाहू । द्यावापृथिव्यौ च । यथा, ऋग्वेदे । ४ । २ । १४ । “रथं न क्रन्तो अपसा भुरिजो रृतं येमुः सुध्य आशुषाणाः ॥” “भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान् वेति भुरिजौ बाहू तयोः । यद्वा, भुरिजोः देवान् मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज्¦ स्त्री
“भृञ उच्च” उणा॰ भृ--इजि किच्च धातोरुका-रादेशः। वसुन्धरायाम् उज्ज्वल॰।

२ बाह्वोः द्वि॰ व॰निघण्टुः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज् [bhurij], f. Ved.

The two arms.

Earth and heaven.

The earth itself.

A hypermetre.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज् f. du. the arms or hands (as " quick in moving ") RV. iv , 2 , 14 etc. AV. xx , 127 , 4 (this meaning , given Naigh. ii , 4 , seems to suit all passages ; others translate " scissors " or " a carpenter's vice ")

भुरिज् f. heaven and earth Sa1y.

भुरिज् f. sg. the earth Un2. ii , 72 Sch.

भुरिज् f. a metre with one or two superfluous syllables , hypermeter RPra1t. S3a1n3khS3r. etc. ( opp. to नि-चृत्See. )

भुरिज् f. N. of partic. insertions in liturgical formularies Pan5cavBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhurij (used in the dual only) is a word of somewhat doubtful sense. Roth[१] regarded it as meaning in some passages[२] ‘scissors,’ and in others[३] an apparatus consisting of two arms used by the chariot-maker for fixing the wood at which he worked, being of the nature of a carpenter's vice. See also Ksura

  1. St. Petersburg Dictionary, s.v. Cf. Muir, Sanskrit Texts, 5, 466.
  2. Rv. viii. 4, 16;
    Av. xx. 127, 4.
  3. Rv. iv. 2, 14;
    ix. 26, 4;
    71, 5. where Pischel, Vedische Studien, 1, 239243, considers that the shafts of the chariot are meant (cf. Gobhila Gṛhya Sūtra, iii. 4, 31, whence it appears that the chariot-pole, spoken of as having two arms, was forked). The same view regarding the passages cited in n. 2 gives the sense of a stropping apparatus, consisting of two pieces of wood, between which a grindstone moves.

    Cf. Zimmer, Altindisches Leben, 252, 255.
"https://sa.wiktionary.org/w/index.php?title=भुरिज्&oldid=474138" इत्यस्माद् प्रतिप्राप्तम्