यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकम्, क्ली, (मणिरेवेति मणि + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् । अलिञ्जरः । इत्यमरः । २ । ९ । ३१ ॥ (यथा, मात्स्ये । १ । २१ । “स तमादाय मणिके प्राक्षिपज्जलचारि- णम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक पुं।

महाकुम्भः

समानार्थक:अलिञ्जर,मणिक

2।9।31।1।2

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक¦ n. (-कं) A small water-jar, a pitcher. m. (-कः) A jewel. E. मणि the same, aff. कन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकः [maṇikḥ] कम् [kam], कम् 1 A water-jar; विवृद्धमूषिका रथ्या विभिन्न- मणिकास्तथा Mb.16.2.5; तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्ध- नामाजनि कुम्भकारः N.7.75.

= अजागलस्तन q. v.

The front part of the male organ of generation.

कः A crystal palace.

A jewel, gem.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक m. a jewel , gem , precious stone MW.

मणिक m. ( ifc. f: आ)a water-jar or pitcher AdbhBr. Gr2S. Ka1tyS3r. Sch. MBh.

मणिक m. pl. ( accord. to Sa1y. )globular formations of flesh on an animal's shoulder AitBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a big water vessel into which Manu threw the growing fish. M. 1. २०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇika in the late Adbhuta Brāhmaṇa[१] and the Sūtras[२] denotes a large ‘water bottle.’

  1. Weber, Omina und Portenta, 316.
  2. Āśvalāyana Gṛhya Sūtra, ii. 9, 3;
    iv. 6, 4;
    Gobhila Gṛhya Sūtra, i. 1, 26;
    iii. 9, 6. 7, etc.;
    Sāṅkhāyana Gṛhya Sūtra, ii. 14.
"https://sa.wiktionary.org/w/index.php?title=मणिक&oldid=474173" इत्यस्माद् प्रतिप्राप्तम्