यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन्¦ mfn. (-न्थि-न्थिनी-न्थि)
1. Agitating, churning.
2. Paining, afflict- ing. m. (-न्थि) Semen virile. f. (-नी) A churning-vessel. E. मन्थ् to churn, णिनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन् [manthin], a. [मन्थ् णिनि]

Churning, stirring.

Afflicting, annoying. -m.

Semen virile.

Ved. Soma juice. -नी A churning-vessel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन् mfn. shaking , agitating Bhat2t2.

मन्थिन् mfn. paining , afflicting W.

मन्थिन् m. सोम-juice with meal mixed in it by stirring RV. TS. Br. S3rS.

मन्थिन् m. semen virile(See. ऊर्ध्व-म्)

मन्थिन् m. N. of one of the मातृs attending on स्कन्दMBh.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Manthin in the Rigveda[१] and later[२] denotes Soma juice mixed with meal (Saktu) by stirring.

  1. iii. 32, 2;
    ix. 46, 4. Tilak's conjecture that the planets are referred to here is absurd. See Orion, 162;
    Whitney, Journal of the American Oriental Society, 16, xciv.
  2. Taittirīya Saṃhitā, iii. 1, 6, 3;
    vi. 4, 10, 1;
    vii. 2, 7, 3;
    Vājasaneyi Saṃhitā, vii. 18;
    viii. 57;
    xiii. 57;
    xviii. 19;
    Aitareya Brāhmaṇa, iii. 1, 6, etc.
"https://sa.wiktionary.org/w/index.php?title=मन्थिन्&oldid=474192" इत्यस्माद् प्रतिप्राप्तम्