यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तुः, पुं, (सच्यते सिच्यते इति । सच सेचने + “सितनिगमिमसिसचीति ।” उणा० १ । ७० । इति तुन् ।) भृष्टयवादिचूर्णः । छातु इति भाषा । यथा, -- “भृष्टा यवाः पुनर्धाना धानाचूर्णन्तु सक्तवः ॥” इति हेमचन्द्रः ॥ अस्य गुणादिः तालव्यादिशक्तुशब्दे द्रष्टव्यः ॥ (यथा, कथासरित्सागरे । ४ । १२२ । “एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः । शकटालस्य तत्रान्तः सपुत्त्रस्य न्यधीयत ॥” अर्द्धर्च्चादित्वात् क्लीवलिङ्गेऽपि दृश्यते ॥ प्रायशो ऽयं शब्दः बहुवचने प्रयुज्यते ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु¦ पु॰ सन्ज--तुन् किच्च। भ्रष्टयवादिचूर्णे (छातु) शब्दच॰
“मेषादौ सक्तवी देया वारिपूर्णा च गर्गरी” ति॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु¦ m. Plu. (-क्तुः) The flour fried and then ground. E. षच् to moisten, Una4di aff. तुन्; also read शक्तु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु [saktu], m. pl. [सञ्ज्-तुन् किच्च] The flour of barley first fried and then ground, barley-meal; भिक्षासक्तुभिरेव संप्रति वयं वृत्तिं समीहामहे Bh.3.64. -Comp. -फला, -ली the Śamī tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु m. (or n. g. अर्धर्चा-दि; also written शक्तु)coarsely ground meal , grit , groats ( esp. of barley-meal) RV. etc. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the flour of grain not to be taken during nights. M. १३१. ४३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saktu in the later Saṃhitās and the Brāhmaṇas[१] denotes ‘coarsely ground meal,’ ‘groats,’ especially ‘barley meal.’ In the Rigveda,[२] where the word occurs only once, it seems rather to mean grain before it is winnowed by the Titaü. If the latter word, however, designates a ‘sieve,’ Saktu might still mean ‘groats,’ as opposed to fine meal.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु पु.
आटा, सत्तू, आप.श्रौ.सू. 18.9.16 (अपामार्गान्---- सक्तून् कृत्वा); भुने हुए सत्तू का चूर्ण, जिसका उपभोग यजमान व्रत-आहार के रूप में करता है, भा.श्रौ.सू. 1०.1०.3 (सोम०); एक होम में इसकी आहुति दी जाती है, बौ.श्रौ.सू. 4.11 (सोमयाग के अन्त में); चयन में भी, आप.श्रौ.सू. 17.23.11। सक्तून् कृत्वा (कृत्वा = कृ + क्त्वा) (अपामार्ग के बीज को) भून कर एवं पीसकर, मा.श्रौ.सू. 9.1.1.22।

  1. Taittirīya Saṃhitā, vi. 4, 10, 6;
    Vājasaneyi Saṃhitā, xix. 21 et seq.;
    Śatapatha Brāhmaṇa, i. 6, 3, 16;
    ix. 1, 1, 8 (cf. Gavedhukā), etc.;
    Kāṭhaka Saṃhitā, xv. 2 (cf. Apāmārga). Cf. Kuvala, Karkandhu, Badara: Śatapatha Brāhmaṇa, v. 5, 4, 22, etc.
  2. x. 71, 2.

    Cf. Zimmer, Altindisches Leben, 238.
"https://sa.wiktionary.org/w/index.php?title=सक्तु&oldid=480667" इत्यस्माद् प्रतिप्राप्तम्