सम्स्क्र्तम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

महि भुमि उर्वि धरणि धरा

अनुवादाः सम्पाद्यताम्

आङलम्-the earth मलयालम्-ഭൂമി हिन्दि-धरति

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही, स्त्री, (मह्यते इति । मह् + अच् । मह + “गौरादिभ्यश्च । ४ । १ । ४१ । इति ङीष् । यद्वा, महि । कृदिकारादिति ङीष् ।) पृथिवी । इत्यमरः । २ । १ । ३ । (यथा विष्णुपुराणे । १ । ४ । २९ । “उत्तिष्ठतस्तस्य जलार्द्रकुक्षे र्महावराहस्य महीं विधार्य्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयो जुषन्ति ॥”) नदीविशेषः । सा च मालवदेशे वर्त्तते । इति मेदिनी । हे, । ७ ॥ तज्जलगुणाः । “महीजलन्तु सुस्वादु बल्यं पित्तहरं गुरु ।” इति राजनिर्घण्टः ॥ गौः । इति जटाधरः ॥ हिलमोचिका । इति त्रिकाण्डशेषः ॥ (लोकः । यथा, ऋग्वेदे । ३ । ५६ । २ । “तिस्रो महीरुपरास्तस्थुः ॥” “महीः लोकाः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।8

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही¦ f. (-ही)
1. The earth.
2. A river, the Mahi which rises in the pro- vince of Ma4lwa4, and after pursuing a westerly course of about 280 miles, falls into the upper part of the gulf of Cambay.
3. A cow.
4. A potherb, (Hingtsha repens.)
5. The base of a plain figure, (in geometry.) E. मह् to worship or be worshipped, aff. इ, and ङीष् added; also without the addition महि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही [mahī], 1 Earth; as in महीपाल, महीमृत् &c.; मही रम्या शय्या Bh.3.79.

Ground, soil; चेरतुः संयुगमहीं सासारौ जलदाविव Rām.6.17.34.

Landed property or estate, land.

A country, kingdom.

N. of a river falling into the gulf of Cambay.

(In geom.) The base of any plane figure.

A large army (Ved).

A cow; ŚB. on MS.1.3.49.

Earth (as a substance, stones, bricks &c.); Ms.7.7.

Space.-Comp. -इनः, -ईश्वरः a king; न न महीनमहीनपराक्रमम् R.9. 5. -कम्पः an earthquake. -क्षित् m. a king, sovereign; भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् Bg.1.25; R.1.11,85; 19.2.

जः the planet Mars; इयं महीजे विधुजे शराष्टौ Samayapradīpa.

N. of Narakāsura.

a tree. (-जा) N. of Sītā. (-जम्) wet ginger. -जीवा the horizon.-तलम् surface of the earth. -दुर्गम् an earth fort; Ms. 7.7.

धरः a mountain; महीधरं मार्गवशादुपेतम् R.6.52; Ku.6.89.

an epithet of Viṣṇu.

ध्रः a mountain; महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् Bh.2.1; Śi.15.54; R.3.6;13.7.

a symbolical expression for the number, 'seven'.

an epithet of Viṣṇu -नाथः, -पः, -पतिः, -पालः, -पुरन्दरः, -भुज् m., -मघवन् m., -महेन्द्रः a king; अलं महीपाल तव श्रमेण R.2.34; तां प्रत्यभिव्यक्तमनो- रथानां महीपतीनां प्रणयाग्रदूत्यः 6.12; प्रविश्य कृष्णासदनं महीभुजा Ki.1.26; also Śāhendra.2.82. -पतनम् humble obeisance (as by falling on the ground.) -पुत्रः, -सुतः,

सूनुः the planet Mars; तनयकृताश्च शुचो महीसुते Bṛi. S.

epithets of the demon Naraka. -पुत्री, -सुता an epithet of Sītā. -पृष्ठम् the surface of the earth.-प्रकम्पः an earthquake. -प्ररोहः, -रुह् m., -रुहः a tree; अकुसुमान् दधतं न महीरुहः Ki.5.1; Śi.2.49.-प्राचीरम्, -प्रावरः the sea. -भर्तृ m. a king. -भृत् m.

a mountain; अथ जयाय नु मेरुमहीभृतः Ki.5.1.

a king, sovereign.

मण्डलम् the circumference of the earth.

the whole earth. -लता an earthworm. -सुरः a Brāhmaṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही f. See. मही, p. 803 , col. 2.

मही f. (See. 2. मह्) , " the great world " , the earth(See. उर्वी, पृथिवी) RV. etc. etc. (in later language also = ground , soil , land , country)

मही f. earth (as a substance) Mn. vii , 70

मही f. the base of a triangle or other plane figure Col.

मही f. space RV. iii , 56 , 2 ; v , 44 , 6 etc.

मही f. a host , army ib. iii , 1 , 12 ; vii , 93 , 5 etc.

मही f. a cow RV. VS. ( Naigh. ii , 11 )

मही f. du. heaven and earth RV. i , 80 , 11 ; 159 , 1 etc. ( Naigh. iii , 30 )

मही f. pl. waters , streams RV. ii.11 , 2;v , 45 , 3etc.

मही f. Hingtsha Repens L.

मही f. a kind of metre Col.

मही f. N. of a divine being (associated with इडाand सरस्वतीRV. i , 13 , 9 Sa1y. ; See. Naigh. i , 11 )

मही f. of a river MBh. Hariv.

मही f. of the number " one " Gan2it.

मही in comp. for मह.

मही मही-कम्पetc. See. p. 803 , col. 2.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in कुशद्वीप. Br. II. १९. ६२; M. १६३. ६४; Vi. II. 4. ४३.
(II)--माधवी, (वसुन्धरा); फलकम्:F1:  Vi. I. 4. 7, २५-28.फलकम्:/F rescued by the Lord in वाराह disguise from पाताल; earth addressed the Lord in words of praise of his greatness; फलकम्:F2:  Ib. I. 4. १२-24.फलकम्:/F addressed by Sananda and other sages; the earth was rescued with mountains; and was divided into seven islands and created the four; भू and other worlds; फलकम्:F3:  Ib. I. 4. २७-44.फलकम्:/F see भूमी. फलकम्:F4:  Ib. V. 1. ५७.फलकम्:/F
(III)--with विकेशी: a स्थान of Rudra; फलकम्:F1:  Vi. I. 8. 7.फलकम्:/F his son was लोहितान्ग. फलकम्:F2:  Ib. I. 8. ११.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahī : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya; all these rivers are famous as mothers of firehearths i. e. on the banks of which sacrifices were performed 3. 212. 22 (for citation and Nī. see Kapilā ).


_______________________________
*3rd word in left half of page p411_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahī : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya; all these rivers are famous as mothers of firehearths i. e. on the banks of which sacrifices were performed 3. 212. 22 (for citation and Nī. see Kapilā ).


_______________________________
*3rd word in left half of page p411_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मही&oldid=503469" इत्यस्माद् प्रतिप्राप्तम्