यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलः, पुं, (मातुर्भ्राता । “पितृव्यमातुलेति ।” ४ । २ । ३६ । इति निपात्यते । तत्र “मातुर्डुलच् ।” इति वार्त्तिकात् डुलच् ।) मातृभ्राता । पितृश्यालकः । इत्यमरः । २ । ६ । ३१ । मामा इति भाषा ॥ तन्मरणे भागिनेयस्य पक्षिण्यशौचम् । यथा, शुद्धितत्त्वे । “मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च ।” स च मातामहपर्य्यन्तरहितस्य मृतस्य प्रेत- क्रियाद्यधिकारी । यथा, -- “मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।” इति शातातपीयपाठक्रमात् । इति शुद्धितत्त्वम् ॥ (मात्यते खार्य्यादिना मीयते । मात + बाहु- लकात् डुलच् ।) ब्रीहिभेदः । मदनद्रुमः । (मादयतीति । मद + णिच् + बाहुलकात् उलच् पृषोदराद् दस्य तकारत्वञ्च ।) धुस्तूरः । इति मेदिनी । ले, १२३ ॥ पर्य्यायो यथा, -- “धत्तूर धूर्त्त धुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः । मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ मा विद्यते तुला तुलना यस्य ।) सर्पविशेषः । इति हेमचन्द्रः । ३ । २१६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।78।1।1

मातुलो मदनश्चास्य फले मातुलपुत्रकः। फलपूरो बीजपूरो रुचको मातुलुङ्गके॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

मातुल पुं।

मातुर्भ्राता

समानार्थक:मातुल

2।6।31।2।2

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः॥

पत्नी : मातुलभार्या

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल¦ पु॰ मातुर्भ्राता मातृ--डुलच्।

१ मातुर्भ्रातरि अमरः

२ तत्पत्न्यां वा ङीष् वा आनुक् च। मातुलानी मातुलीमातुला च। मद--णिच्--उलच् पृषो॰ दस्य तः।

३ धुस्तूरे

४ व्रीहिभेदे

५ मदनवृक्षे च मेदि॰।

६ सर्पभेदे हेम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल¦ m. (-लः)
1. A maternal uncle.
2. Thorn-apple, (Dhutura4 metal.)
3. A sort of grain.
4. A variegated snake. f. (-ला-ली or -लानी)
1. The wife of a maternal uncle, &c.
2. Hemp, (Cannabis sativa.)
3. Common Bengal San, a sort of Crotolaria, (C. juncea.) f. (-लानी) Pulse of various kinds. E. मातृ a mother, and डुलच् aff., fem. aff. टाप् or ङीष् with आनुक् optionally inserted before the latter.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलः [mātulḥ], [मातुर्भ्राता मातृ-डुलच्]

A maternal uncle; (तत्रापश्यत्) आचार्यान् मातुलान् भ्रातॄन् Bg.1.26; Ms.2.13; 5.81.

The Dhattūra plant.

An epithet of the solar year.

A kind of rice.

A kind of snake.-Comp. -अहिः a kind of snake.

पुत्रकः the son of a maternal uncle.

the fruit of the Dhattūra plant; उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कष्टकित्वम्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल etc. See. col. 3.

मातुल m. a maternal uncle (often in respectful or familiar address , esp. in fables) Gr2S. Mn. MBh. etc.

मातुल m. N. of the solar year L.

मातुल m. the thorn-apple tree L.

मातुल m. a species of grain L.

मातुल m. a kind of snake L.

मातुल mf( आor ई)n. belonging to or existing in a -matmaternal uncle S3ukas. ( v.l. )

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātula,[१] ‘maternal uncle,’ is found only in the Sūtras[२] and later.

  1. This peculiarly formed word was presumably a dialectic form which made its way into the written speech.
  2. Āśvalāyana Gṛhya Sūtra, i. 24, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=मातुल&oldid=474237" इत्यस्माद् प्रतिप्राप्तम्