यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रा, स्त्री, (मीयते अनया । मा + “हुयामाश्रुभ- सिभ्यस्त्रन् ।” उणा० ४ । १६८ । इति त्रन् टाप् ।) परिच्छदः । अल्पः । परिमाणम् । इत्यमरः । ३ । ३ । १७७ ॥ परिच्छदो हस्त्यश्वादिः । अल्पे यथा । शाकमात्रा । परिमाणे यथा । किं हस्तिमात्रोऽङ्कुशः । इति तट्टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । ५८ । २ ॥ “अङ्गुलमेकं भवति मात्रा ।”) कर्णभूषा । वित्तम् । अक्ष- रावयवः । इति मेदिनी । रे, ७५ ॥ * ॥ (छन्दसां ह्रस्वदीर्घादिप्रभेदः । यथा, श्रुतबोधे । “यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीये- ऽपि ॥”) कालविशेषः । यथा, -- “कालेन यावता पाणिः पर्य्येति जानुमण्डले । सा मात्रा कविभिः प्रोक्ता ह्रस्वदीर्घप्लुते मता ॥ इति प्राचीनाः ॥ अपि च । “वामजानुनि तद्धस्तभ्रमणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ॥” इति तन्त्रसारः ॥ इन्द्रियवृत्तिः । यथा, -- “मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ! ॥” इति भगवद्गीता ॥ “मीयन्ते आभिर्विषयाः मात्रा इन्द्रियवृत्तयः ।” इति तट्टीकायां श्रीधरस्वामी ॥ इन्द्रियम् । इति पूर्ब्बोक्तश्लोकटीकायां मधु- सूदनसरस्वती ॥ अंशः । यथा, -- “न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते । स्वभर्त्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ॥” इति श्राद्धतत्त्वम् ॥ (शिलोच्चयः । यथा, ऋग्वेदे । ३ । ४ । ६ । ३ । “प्र मात्राभी रिरिचे ।” “मात्राभिः मीयन्ते परिच्छिद्यन्त इति मात्राः शिलोच्चयाः ।” इति तद्भाष्ये सायनः ॥ शक्तिः । यथा, पञ्चतन्त्रे । १ । ३५९ । “का मात्रा समु- द्रस्य यो मम प्रसूतिं दूषयिष्यति ॥” अव- यवः । यथा, मनौ । ७ । ४ । “चन्द्रवित्तेशयोश्चैव मात्रानिर्हृत्य शाश्वतीः ॥” “मात्रा अवयवाः ।” इति तट्टीकायां मेधा- तिथिः ॥ रूपम् । यथा, भागवते । २ । ५ । २५ ॥ “तस्य मात्रा गुणः शब्दः ॥” “मात्रा सूक्ष्मं रूपम् ।” इति तट्टीकायां स्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रा स्त्री।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।1

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

मात्रा स्त्री।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।178।1।2

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

मात्रा स्त्री।

परिमाणः

समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा

3।3।178।1।2

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

 : मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः

पदार्थ-विभागः : , गुणः, परिमाणः

मात्रा स्त्री।

परिवारः

समानार्थक:परिकर,मात्रा,परिबर्ह

3।3।178।1।2

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रा [mātrā], 1 A measure; see मात्रम् above.

A standard of measure, standard, rule.

The correct measure; तस्य मात्रा न विद्यते Mb.13.93.45.

A unit of measure, a foot.

A moment.

A particle, an atom; पृथिवी च पृथिवीमात्रा &c. Praśna Up.4.8.

A part, portion; लभेमहि धनमात्रान् Ch. Up.1.1.6; सुरेन्द्रमात्राश्रितगर्भगौरवात् R.3.11.

A small portion, a little, trifle, a little quantity, a small measure only; see मात्र (3).

Account, consideration; राजेति कियती मात्रा Pt.1.4 'of what account or consideration is a king', i. e. I hold him of no account; कायस्थ इति लध्वी मात्रा Mu.1.

Money, wealth, property; शून्यमठिकायां मात्राः समवतार्य Dk.2.8; नक्तंदिनं कक्षा- न्तरात्तां मात्रां न मुञ्चति Pt.1; कथमस्यार्थमात्रा हर्तव्या ibid.

(In prosody) A prosodial or syllabic instant, the time required to pronounce a short vowel; गच्छेत् षोडशमात्राभिः Śukra.4.963; एकमात्रो भवेद् ह्रस्वः.

An element.

The material world, matter.

The upper part of the Nāgarī characters.

An ear-ring.

An ornament; a jewel.

A measure of time (in music.).

Function of the organs (इन्द्रियवृत्ति).

Change (विकार); सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे Ms.1.16.

= बुद्धिः; न मात्रामनुरुध्यन्ते Mb.12.27.12. (com. मीयते विषया अनयेति मात्रा बुद्धिः). -Comp. -अङ्गुलम् a measure equal to the middle digit of the middle finger in the right hand of the architect or priest, employed in measuring the sacrificial objects like the kuśa grass or seat, the spout of a ladle, and the ladle &c.; Suprabhedāgama 3.4/5,7/8. -अर्धम् half of a prosodial instant. -गुरु a. (food) heavy on account of its ingredients. -च्युतकम् a kind of artificial composition, getting out another meaning by the omission of a Mātrā;e. g. मूलस्थितिमधः कुर्वन् पात्रैर्जुष्टो गताक्षरैः । विटसेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥ (where the omission of the Mātrā in विट makes the sense applicable to a वट). -छन्दस्, -वृत्तम् a metre regulated by the number of prosodial instants it contains, e. g. the Āryā. -भस्त्रा a moneybag. -लाभ (pl.) acquisition of wealth. -वस्तिः an oily clyster. -संगः attachment to or regard for household possessions or property; प्राणयात्रिकमात्रः स्यान्मात्रासङ्गा- द्विनिर्गतः Ms.6.57. -समकः N. of a class of metres; see App. -स्पर्शः material contact, contact with material elements; मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः Bg.2.14; Bhāg.1.6.35.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रा f. See. s.v.

मात्रा f. measure (of any kind) , quantity , size , duration , number , degree etc. RV. etc. ( भूयस्या मात्रया, in a higher degree Lalit. )

मात्रा f. unit of measure , foot VarBr2S.

मात्रा f. unit of time , moment Sus3r. S3a1rn3gS. (= निमेषVP. ; ifc. = lasting so many moments Gaut. )

मात्रा f. metrical unit , a mora or prosodial instant i.e. the length of time required to pronounce a short vowel (a long vowel contains 2 मात्राs , and a prolated vowel 3) Pra1t.

मात्रा f. musical unit of time (3 in number) Pan5cat.

मात्रा f. (only once ifc. )the full measure of anything(= मात्र) Hariv. 7125

मात्रा f. right or correct measure , order RV. ChUp.

मात्रा f. a minute portion , particle , atom , trifle S3Br. etc. (661730 त्रया, ind. in small portions , in slight measure , moderately Das3. Sus3r. )

मात्रा f. राजे-ति कियती मात्रा, of what account is a king? a king is a mere trifle Pan5cat.

मात्रा f. का मात्रा समुद्रस्य, what is the importance of the sea? the sea will easily be managed ib.

मात्रा f. an element (5 in number) BhP.

मात्रा f. matter , the material world MaitrUp. MBh. BhP.

मात्रा f. materials , property , goods , household , furniture , money , wealth , substance , livelihood (also pl. ) Vas. Mn. MBh. etc.

मात्रा f. a mirror Vishn2.

मात्रा f. an ear-ring , jewel , ornament Ka1d.

मात्रा f. the upper or horizontal limb of the नागरीcharacters W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the shortest period of time. Vi. VI. 3. 6.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātrā in the Upaniṣads[१] denotes a mora, the length of a short vowel.

  1. Taittirīya Upaniṣad, i. 2, 1;
    Aitareya Āraṇyaka, iii. 1, 5;
    Śāṅkhāyana Āraṇyaka, vii. 15.
"https://sa.wiktionary.org/w/index.php?title=मात्रा&oldid=474239" इत्यस्माद् प्रतिप्राप्तम्