यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानवी, स्त्री, (मानव + स्त्रीत्वात् ङीप् ।) मनुष्य- स्त्रीजातिः । तत्पर्य्यायः । मानुष्यी २ मानुषी ३ नारी ४ । इति शब्दरत्नावली ॥ (यथा, नैषधे । ९ । ४१ । “दिवौकसं कामयत न मानवी नवीनमश्रावि तवाननादिदम् ।”) शासनदेवताविशेषः । इति हेमचन्द्रः । १ । ४५ ॥ स्वायम्भुवमनुकन्या । इति महाभारतम् ॥ (यथा, भागवते । ३ । २३ । ३ । “स वै देवर्षिवर्य्यस्तां मानवीं समनुव्रताम् ।”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानवी f. a daughter of man , a woman RV. etc.

मानवी f. Jasminum Auriculatum L.

मानवी f. N. of a विद्या- देवीL.

मानवी f. of a goddess (executing the commands of the 11th अर्हत्of the present अवसर्पिणी) L.

मानवी f. of a river MBh. ( v.l. तान्ससी)

मानवी f. pl. N. of partic. verses Gaut.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānavī  : adj.: of Arthavidyā proclaimed by Manu 7. 5. 34.

Droṇa, while accepting Duryodhana's proposal to lead the army after the fall of Bhīṣma, informed him that besides knowing the Veda with its six auxiliary sciences, he knew the Arthavidyā proclaimed by Manu (vedaṁ ṣaḍaṅgaṁ vedāhaṁ arthavidyāṁ ca mānavīm) 7. 5. 34.


_______________________________
*3rd word in right half of page p203_mci (+offset) in original book.

previous page p202_mci .......... next page p204_mci

Mānavī  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people use its water for drinking 6. 10. 31, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p413_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānavī  : adj.: of Arthavidyā proclaimed by Manu 7. 5. 34.

Droṇa, while accepting Duryodhana's proposal to lead the army after the fall of Bhīṣma, informed him that besides knowing the Veda with its six auxiliary sciences, he knew the Arthavidyā proclaimed by Manu (vedaṁ ṣaḍaṅgaṁ vedāhaṁ arthavidyāṁ ca mānavīm) 7. 5. 34.


_______________________________
*3rd word in right half of page p203_mci (+offset) in original book.

previous page p202_mci .......... next page p204_mci

Mānavī  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people use its water for drinking 6. 10. 31, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p413_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānavī, ‘descendant of Manu,’ is the patronymic of the mythical Iḍā (‘oblation’) in the Śatapatha Brāhmaṇa,[१] and of a woman named Parśu in the Rigveda.[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानवी स्त्री.
‘धाय्याओं’ के रूप में प्रयुक्त दो ऋचायें, श्रौ.को. (अं.) I.ii.542।

  1. i. 8, 1, 26;
    Taittirīya Saṃhitā, ii. 6, 7, 3.
  2. x. 86, 23.
"https://sa.wiktionary.org/w/index.php?title=मानवी&oldid=479806" इत्यस्माद् प्रतिप्राप्तम्