यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूतः, त्रि, (मव मू मूर्व वा क्तः ।) बद्धः । इत्य- मरः । ३ । १ । ९५ ॥ (धान्यरक्षणार्थं तृणमय आधारविशेषः । यथा, शतपथब्राह्मणे । २ । ६ । २ । १७ । “तान् द्वयोर्मूतकयोरुपनह्य वेणुयष्ट्यां वा कुपे वोभयत आबध्योदं परेत्य यदि वृक्षं वा स्थाणुं वा वेणुं वा वल्मीकं वा विन्देत् ॥” ‘यत्र तृणमये आवपने धान्यं बध्यते तन्मूतं मूतमेव मूतकम् । वेणुमय्यां यष्ट्यामुभ- यतः बद्ध्वा ।’ इति तद्भाष्ये महीधरः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत वि।

बद्धः

समानार्थक:बद्ध,कीलित,संयत,बद्ध,सम्दनित,मूत,उद्दित,सम्दित,सित

3।1।95।1।3

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्. निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत¦ त्रि॰ मू + बन्धे क्त।

१ बद्धे

२ संयते च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत¦ mfn. (-तः-ता-तं)
1. Bound, tied.
2. Confined. E. मू to bind, aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत [mūta], a. [मू-क्त]

Bound, tied.

Confined.

Woven; P.VI.4.2.

तः, तम् A woven basket (Ved.).

A woven band of cloth.

A lump, collection.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत mfn. (for 2. See. 1. मू)moved(See. काम-मूत).

मूत mfn. (for 1. See. p. 819 , col. 1) bound , tied , woven Pa1n2. 6-4 , 20

मूत m. n. a woven basket TBr. Ka1t2h. S3rS.

मूत mn. pouring a little तक्रinto warm milk L.

मूत 1. 2. मूत. See. under1. मीव्and above.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūta in the later Saṃhitās and the Brāhmaṇas[१] denotes a ‘woven basket.’ Mūtaka means a ‘small basket.’[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत पु.
न. बुनी हुई टोकरी, मा.श्रौ.सू. 1.7.3.1० (त्र्यम्बकेष्टि); का.श्रौ.सू. 5.1०.21; जिसमें धान अथवा पका भोजन रखा जाता है, भा.श्रौ.सू. 8.22.3 (चातुर)।

  1. Kāṭhaka Saṃhitā, xxxvi. 14;
    Taittirīya Brāhmaṇa, i. 6, 10, 5;
    Lāṭyāyana Śrauta Sūtra, viii. 3, 8.
  2. Śatapatha Brāhmaṇa, ii. 6, 2, 17.
"https://sa.wiktionary.org/w/index.php?title=मूत&oldid=503565" इत्यस्माद् प्रतिप्राप्तम्