यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिणम्, क्ली, (रोहिणमेव । स्वार्थे अण् ।) दिनस्य नवममुहूर्त्तः । यथा । अत्र पूर्ब्बाह्णे श्राद्धमभिधाय रौहिणन्तु न लङ्घयेदित्यभि- धानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात् परो रौहिण- पर्य्यन्तगौणपूर्ब्बाह्णकालः प्रतीयते । तेन रौहिणं पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनोत्तरावधिः अप- राह्णश्राद्धस्य पूर्ब्बावधिरित्यवगम्यते ततश्च पूर्ब्बदिने सङ्गवात् परं रौहिणपर्य्यन्तं तिथे- र्लाभे परदिने मुहूर्त्तत्रयमात्रे तत्तिथिलाभे पूर्ब्बदिने श्राद्धम् । रौहिणान्तरूपगौणपूर्ब्बाह्ण- लाभात् न परदिने तथात्वाभावात् । उभय- दिने सङ्गवलाभे परदिने शुक्लपक्षे तिथिर्ग्राह्या इति वचनात् । रौहिणन्तु दिवसस्य नवम मुहूर्त्तस्तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्वमिति । इति श्राद्धतत्त्वम् ॥

रौहिणः, पुं, (रुह् + इनन् । स्वार्थे अण् ।) चन्दनवृक्षः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिण¦ पु॰ रुह--इनन् स्वार्थे अण्।

१ चन्दनवृक्षे त्रिका॰।

२ रोहिणशब्दार्थे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिण¦ m. (-णः) Sandal-wood.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिण [rauhiṇa], a. (-णी f.) Born under the Nakṣatra Rohiṇī.

णः The sandal tree.

The fig-tree; तमुवाच खगश्रेष्ठं तत्र रौहिणपादपःMb.1.29.42.

N. of Agni.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिण mf( ई)n. (fr. रोहिणी)connected with the नक्षत्ररोहिणी, born under it Pa1n2. 4-3 , 37 Sch.

रौहिण m. the sandal tree( accord. to others " the Indian fig-tree ") Suparn2. MBh. Hariv.

रौहिण m. N. of partic. Purodasas used in the प्रवर्ग्यceremony S3Br.

रौहिण m. N. of अग्निS3Br.

रौहिण m. of a demon slain by इन्द्रRV. AV.

रौहिण m. of a man (with the patr. वासिष्ठ) A1s3vS3r. TA1r.

रौहिण m. pl. N. of a grammatical school Pa1n2. 6-2 , 36 Sch.

रौहिण n. sandal-wood MW.

रौहिण n. the 9th मुहूर्तof the day L.

रौहिण n. N. of various सामन्s A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मुहूर्त fit for दानस्. M. १७. 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Rauhiṇa is mentioned in the Rigveda[१] and the Atharvaveda[२] as a demon foe of Indra's. Hillebrandt[३] is inclined to see in the word the name of a planet (cf. Rohiṇī), but without any clear reason.

2. Rauhiṇa (‘born under the Nakṣatra Rohiṇī’) Vāsiṣṭha (‘descendant of Vasiṣṭha’), is the name of a man in the Taittirīya Āraṇyaka (i. 12, 5).
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिण पु.
रौहिण-कपाल संज्ञक कपाल के दो गोलाकार अश्वाकृति खण्डों पर तैयार किये गये दो पुरोडाशों का नाम (आप.श्रौ.सू. 15.3.12)। इन पुरोडाशों की प्रातः अगिन् में दिवस के लिए एवं सायंकाल के समय रात्रि के लिए आहुति दी जाती है, 15.5.2० (प्रवर्ग्य)।

  1. i. 103, 2;
    ii. 12, 12.
  2. xx. 128, 13.
  3. Vedische Mythologie, 3, 207.
"https://sa.wiktionary.org/w/index.php?title=रौहिण&oldid=480047" इत्यस्माद् प्रतिप्राप्तम्