यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गलम्, क्ली, (लङ्गतीति । लगि गतौ + बाहु- लकात् कलच् । वृद्धिश्च धातोः । इति उणादि- वृत्तौ उज्ज्वलदत्तः । १ । १०८ ।) स्वनामख्यात- भूमिकर्षणयन्त्रम् । तत्पर्य्यायः । हलम् २ गोदा- रणम् ३ सीरः ४ । इत्यमरः ॥ हलः ५ हालम् ६ हालः ७ शीरः ८ । इति भरतः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ७१ । “लाङ्गलं पवीरवत्सुशेवं£सोमपित्सरु ॥”) लिङ्गः । इति त्रिकाण्डशेषः ॥ पुष्पविशेषः । तालवृक्षः । गृहदारु । इति मेदिनी । ले, १२८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल नपुं।

हलम्

समानार्थक:लाङ्गल,हल,गोदारण,सीर,पोत्र

2।9।13।2।5

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

अवयव : लाङ्गलस्याधस्थलोहकाष्ठम्,युगस्य_कीलकः,हलयुगयोर्मध्यकाष्ठम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल¦ न॰ लगि--कलच् पृषो॰ वृद्धिः। स्वनामख्याते

१ भूमिकर्षके पदार्थे अमरः।

२ लिङ्गे त्रिका॰

३ पुष्पभेदे

४ तालवृक्षे

५ गृहदारुणि च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल¦ n. (-लं)
1. A plough.
2. The penis.
3. The palm tree.
4. A sort of flower.
5. The main beam of a house. f. (-ली)
1. An aquatic shrub, (Jussiaea repens.)
2. A creeping shrub, (Commelina salicifolia.)
3. Another creeper, (Nama repens.)
4. A plant, (Gloriosa superba.) E. लगि to go, to limp, &c., Una4di aff. कलच्, and the vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गलम् [lāṅgalam], [लङ्ग् कलच् पृषो˚ वृद्धिः भुवि गच्छति Uṇ.1.15]

A plough; लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः Rām.7.7. 47.

A plough-shaped beam or timber.

The palm tree.

The membrum virile.

A kind of flower.

A particular appearance of the moon.

A kind of timber (used in building houses).

A pole for gathering fruit from a tree; Rām. -लः A kind of rice.-ला The cocoa-nut tree. -Comp. -ग्रहः a ploughman, peasant. -दण्डः the pole of a plough. -ध्वजः N. of Balarāma. -पद्धतिः f. a furrow; also लाङ्गलकमार्ग. -फालः a ploughshare.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल n. (See. लग्and लङ्ग्)a plough RV. etc.

लाङ्गल n. a kind of pole used in gathering fruit from a tree R. Sch.

लाङ्गल n. a plough-shaped beam or timber (used in the construction of a house) L.

लाङ्गल n. a partic. appearance presented by the moon VarBr2S.

लाङ्गल n. the palm tree L.

लाङ्गल n. a kind of flower L.

लाङ्गल n. membrum virile L. (See. लाङ्गूल)

लाङ्गल m. a kind of rice Car.

लाङ्गल m. N. of a son of शुद्धोदand grandson of शाक्यBhP.

लाङ्गल m. pl. N. of a school Sam2hUp.

लाङ्गल m. of a people VP. ( v.l. for जाङ्गल).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala : nt.: Plough used as a weapon by Balarāma.

Hence Balarāma has epithets like lāṅgalin 1. 213. 49; 9. 36. 36; 9. 38. 2; 9. 45. 93, 94; 9. 46. 23; 9. 54. 4; lāṅgaladhvaja 5. 3. 4.


_______________________________
*2nd word in left half of page p131_mci (+offset) in original book.

Lāṅgala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (lāṅgalāḥ paravallakāḥ) 6. 10. 55.


_______________________________
*1st word in left half of page p855_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala : nt.: Plough used as a weapon by Balarāma.

Hence Balarāma has epithets like lāṅgalin 1. 213. 49; 9. 36. 36; 9. 38. 2; 9. 45. 93, 94; 9. 46. 23; 9. 54. 4; lāṅgaladhvaja 5. 3. 4.


_______________________________
*2nd word in left half of page p131_mci (+offset) in original book.

Lāṅgala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (lāṅgalāḥ paravallakāḥ) 6. 10. 55.


_______________________________
*1st word in left half of page p855_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala is the regular word for ‘plough’ in the Rigveda[१] and later.[२] It is described in a series of passages[३] as ‘lancepointed’ (pavīravat or pavīravam), ‘well-lying’ (susīmam),[४] and ‘having a well-smoothed handle’ (see Tsaru). See also Sīra.

  1. iv. 57, 4.
  2. Av. ii. 8, 4;
    Taittirīya Saṃhitā, vi. 6, 7, 4;
    Nirukta, vi. 26, etc.;
    lāṅgaleṣā, Āpastamba Śrauta Sūtra, xxii. 4, 7.
  3. Av. iii. 17, 3 = Taittirīya Saṃhitā, iv. 2, 5, 6 = Kāṭhaka Saṃhitā, xvi. 11 = Maitrāyaṇī Saṃhitā, ii. 7, 12 = Vājasaneyi Saṃhitā, xii. 71 = Vāsiṣṭha Dharma Sūtra, ii. 34. 35.
  4. The texts have suśevam;
    Roth conjectures susīmam. See Whitney, Translation of the Atharvaveda, 116.

    Cf. Zimmer, Altindisches Leben, 236.
"https://sa.wiktionary.org/w/index.php?title=लाङ्गल&oldid=503989" इत्यस्माद् प्रतिप्राप्तम्