यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् पुं।

वणिक्

समानार्थक:वैदेहक,सार्थवाह,नैगम,वाणिज,वणिज्,पण्याजीव,आपणिक,क्रयविक्रयक

2।9।78।1।5

वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्. पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः॥

वृत्ति : वाणिज्यम्

 : नौकया_वाणिज्यकारी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् [vaṇij], m. [Uṇ.2.7]

A merchant, trader; यस्या- गमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति M.1.17.

The sign Libra of the zodiac. -f. Merchandise, trade.-Comp. -कटकः a caravan. -कर्मन् n., -क्रिया traffic, trade. -ग्रामः a guild of merchants.

जनः merchants (collectively).

a trader, merchant.

पथः trade, traffic; वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः Ms.1.47.

a merchant; Bhāg.11.12.6.

a merchants's shop, a stall.

the sign Libra of the zodiac. -बन्धुः the indigo plant. -वहः a camel. -वीथी a market street, bazaar.-वृत्तिः f. trade, traffic; business; (fig.) mercenary doing; मुक्त्वैकं भवबन्धदुःखरचनाविध्वंसकालानलं स्वात्मानन्दपद- प्रवेशकलनं शेषा वणिग्वृत्तयः Bh.3.81. -सार्थः a caravan.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् m. (also written बणिज्)a merchant , trader RV. etc.

वणिज् m. the zodiacal sign Libra VarBr2S.

वणिज् m. N. of a partic. करण(See. ) ib.

वणिज् m. trade , traffic , commerce Gaut. Mn.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṇij denotes ‘merchant’ in the Rigveda[१] and later.[२] See Paṇi and Kraya; cf. also Vāṇija.

  1. i. 112, 11;
    v. 45, 6.
  2. Av. iii. 15, 1, etc.

    Cf. Zimmer, Altindisches Leben, 257.
"https://sa.wiktionary.org/w/index.php?title=वणिज्&oldid=504074" इत्यस्माद् प्रतिप्राप्तम्