यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रयः, पुं, (क्री + भावे अच् ।) पणपूरणादिमूल्य- दानेन विक्रेतुः स्वत्वापनयनेन स्वत्वापादनव्या- पारविशेषः । मूल्येन द्रव्यग्रहणम् । केना इति भाषा । यथा, -- “प्रकाशं वा क्रयं कुर्य्यात् मूल्यं वापि समर्पयेत्” ॥ इति प्रायश्चित्ततत्त्वे वृहस्पतिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय¦ पु॰ क्री--भावे अच्। पणपूरणादिमूल्यदानेन विक्रेतुःस्वत्वापनयनेन स्वत्वापादनव्यापारे (केना)। प्रतिरूपद्रव्य-दानेन तथाचरणे तु न क्रयव्यवहारः इत्यतः द्रव्यपद-मनूक्त्वा पणपूरणेत्युक्तम्। क्रयस्य स्वत्वहेतुत्वञ्च पूर्ब्ब-स्वामिस्वत्वनाशादेव भवति सति तत्स्वत्वे सजातीयस्वत्वंप्रति संजातीयस्वत्वस्य प्रतिबन्धकत्वेन क्रेतुः खतोत्पत्त्यभावात् अतोमूल्यदानेन तत्स्वत्वापाकरणम्। तस्य च स्व-त्वहेतुत्वम्
“सप्त वित्तागमा धर्म्याः दायोलाभः क्रयो-जयः। विभागः संप्रयोगश्च सत्प्रतिग्रहएव च” स्मृतेः
“स्यामी ॠक्थक्रयसंविभागपरिग्रहाधिगमेषु” गोतमस्मरणाच्च। क्रयादिरूपागमसहितभोगस्यैव स्वत्वेप्रामाण्यं वीरमि॰ व्यवस्थापितं यथा
“सप्त स्थावरागमोपायान् प्रदर्शयं स्तत्र भुक्तेः प्रामाण्य-माह वृहस्पतिः। विद्यया क्रयबन्धेन शौर्य्यभार्य्या-न्वयागतम्। सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा मतम्। पित्र्यलब्धक्रयाधाने रिक्थशौर्य्यप्रवेदनात्। प्राप्ते सप्त-विधे भोगः सागमः सिद्धिमाप्नुयात्”। विद्यया प्रातग्रहादिकप्रयोजिकया, खत्वोपाथःक्रयःप्र-सिद्धः बन्धो बन्धकं सोपाधिकस्वत्वहेतुनष्टावधौ[Page2305-b+ 38] चात्यन्तिकस्वत्वहेतुस्तदप्युत्तरत्र विवेचनीयम्। क्रय-बन्धेनेति समाहारद्वन्द्व एकत्वम्। शौर्य्यागतं युद्धार्जि-तम्। भार्य्यागतं विवाहकाले प्राप्तम्। अत्वयागतं पित्रादिक्रमोपात्तम्। अप्रजस्य सपिण्डस्यांशं रिक्थहरा-न्तराभावे पिण्डदानाद्यधिकारितया प्राप्तम्। पित्र्ये-त्यादिना प्रागुक्तानेव सप्तस्थावरागमोपायाननूद्य तत्र भो-गस्य प्रामाण्यं विधीयते। तत्र प्रवेदनं विवाहः। स एव
“क्रमागतः शासनिकः क्रयाधानागमान्वितः। एवं विधस्तुयो भोगः स तु सिद्धिभवाप्नुयात्। संविभागक्रयप्राप्तंपिवृलब्धञ्च राजतः। स्थावरं सिद्धिमाप्नोति भुक्त्याहानिमुपेक्षया। प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिप-न्थिनम्। तस्य तत्सिद्धिमाप्नोति हानिश्चोपेक्षया तथा। अध्यासनात् समारभ्य भुक्तिर्य्यस्याविघातिनी। त्रिंश-द्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत्”। मूल्यं दास्यामीति मियमं कृत्वाऽपि ग्रहणादपि क्रयसि-द्धिः यथाह विवादचि॰ कात्या॰
“पण्यं गृहीत्वा योमू-ल्यमदत्त्वैव दिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिवाप्लुयात्” अत्र विषये लेख्यपत्रकरणमाह वृहस्पतिः
“गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम्। पत्रं का-यते यत्तुक्रयलेख्यं तदुच्यते”। तस्यानुशयकालश्च अनुशयशब्देदर्शितः”। वैदिककर्म्माङ्गपरिक्रयादौ प्रायेण यज-मानस्यैवाधिकारः यथाह क्रयाधिकरणे जै॰ सू॰ भा॰(
“स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात्”

३ ।

८ ।

१ सू॰। (
“अस्ति परिक्रयः ज्योतिष्टोमे
“द्वादशशतं दर्शपूर्ण-मासयोः अन्वाहार्यम्”। तत्र सन्देहः किम् अध्वर्युणापरिक्रेतव्या ऋत्विजः, उत स्वामिना? इति। किंप्राप्तम्? समाख्यानात् अध्वर्युणा, इति प्राप्ते ब्रूमः,--‘ स्वा-मिकर्म परिक्रयः’ कस्मात्? कर्मणः तदर्थत्वात्, फलकामोहि यजमानः यश्च फलकामः, तेन स्वयं कर्त्तव्यम्, सयदि परिक्रीणीते, ततः स्वयं सर्वं करोति इति गम्यते,अथ न परिक्रीणीते, न सर्व्वं कुर्यात्। तस्मात् स्वामीपरिक्रीणीते इति” शवरभाष्यम्(
“वचनादितरेषां स्यात्”

२ सू॰(
“किम् एष एबोत्सर्गः? न--इत्युच्यते,--‘ वचनात्इतरेषां स्यात्’। यत्र बचनं भवति, तत्र बचनप्रा-माण्यात् भबति परिक्रयः,--‘ य एतामिष्टकाम् उपदध्यात्स त्रीन् वरान् दद्यात्’ --इति” भा॰। सोमादिक्रयस्य द्रव्यसाध्यतया स्त्रीणां पित्रा विक्रीतत्वात्[Page2306-a+ 38] स्वामिना च क्रीतत्वात् द्रव्यस्वामित्वाभावे यज्ञाधिकारित्वंनास्तीत्याशङ्कायां सहपत्याऽधिकार इत्येतत् जै॰

६ ।

१ ।

१० सूत्रादौ भाष्येच व्यवस्थापितं यथा(
“द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तं, क्रयविक्रया-भ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्”

१० सू॰ (पू॰)(
“पुंसां तु स्यात् अधिकारः, द्रव्यवत्त्वात्, द्रव्य-वन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्त, च एतत् कर्म्म‘ व्रीहिहिर्यजेत, यवैर्यजेतं’ --इत्येवमादि। कथम्?अद्रव्यत्वं स्त्रीणां’ ‘ क्रयविक्रयाभ्यां क्रयविक्रयसंयुक्ताहि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्त्रा च--क्रीयन्ते, विक्रीतत्वाच्चपितृधनानामनीशिन्यः क्रीतत्वाच्च भर्तृधनानाम्। विक्रयो हि श्रूयते,‘ शतमधिरथं दुहितृमते दद्यात्,
“आर्षे गोमिथुनम्” --इति च। न च, एतत् दृष्टार्थे--सतिआनमनेऽदृष्टार्थं भवितुमर्हति। एवं द्रव्यैः समानयोगित्वं स्त्रीणाम्” भा॰
“तथाच अन्यार्थदर्शनम्”

११ सू॰(‘ या पत्या क्रीता सती
“अथान्यैश्चरतिं--इति क्रीततांदर्शयति” भा॰(
“तादर्थ्यात् कर्मतादर्थ्यम्”

१२ सू॰ (आ॰ नि॰)‘ आ-ह, यदनया भक्तोपसर्पणेन वा कर्त्तनेन वा धनम् उपा-र्जितं, तेन यक्ष्यते,--इति। उच्यते,--तदप्यस्वा न स्वं,यदा हि सा अन्यस्य स्वभूता, तदा यत् तदीयं, तदपिनस्यैव। अपिच, स्वामिनस्तया कर्म कर्त्तव्यं न तंपरित्यज्य स्वकर्मार्हति कर्तुम्। यत् तया अन्येन प्रका-रेण उपार्ज्यते, तत् पत्युरेब स्वं भवितुमर्हति--इति। एवं च स्मरति,
“भार्य्या दासश्च पुत्रश्च निर्द्धनाः सर्वएव ते। यत्ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम्” इति’ भा॰(
“फलेत्साहाविशेषत्तु” (

१३ सू॰ सि॰) तुशब्दःपक्षंव्यावर्त्तयति। न च एतदस्ति,--निर्द्धना स्त्री--इति, द्र-व्यवनी हि सा, फलोत्साहाविशेषात्, स्मृतिप्रमाण्यात्अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्फलार्थिन्या यष्टव्यम्, यदि स्मृतिमनुरुध्यमाना परवशानिर्द्धना च स्यात्,‘ यजेतं--इत्युक्ते सति न यजेत, तत्रस्मृत्या श्रुतिर्बाध्येत। न च एतत्--न्याय्यम्। तस्मात्फलार्थिनी सती स्मृतिमप्रगाणीकृत्य द्रव्यं परिगृह्णी-यात् यजेत च--इति’ भा॰(
“अर्थेन च समवेतत्वात्”

१४ सू॰( अर्थेन च अस्याः समवेतत्रं भवति, एवं दानकाले[Page2306-b+ 38] संवादः क्रियते,--
“धर्म्मे च अर्थे च कामे च न अतिचरितव्यः’ --इति। यत्तु उच्यते,--‘ भार्यादयो निर्द्धनाः’ -इति स्मर्य्यमाणमपि निर्द्धनत्वम् अन्याय्यमेव, श्रुतिवि-रोधात्। तस्मात् अस्वातन्त्र्यम् अनेन प्रकारेण उच्यते,संव्यवहारप्रसिद्ध्यर्थम्” भा॰(
“क्रयस्य धर्म्ममात्रत्वम्”

१५ सू॰। (आ॰ नि॰)यत्तुक्रयः श्रूयते,--धर्म्ममात्रं तु तत्, नासौ क्रयः--इति,क्रयो हि उच्चनीचपण्यपणो भवति। नियतं त्विदं दानंशतमधिरथं, शोभनाम् अशोभनाञ्च कन्यां प्रति। स्मार्त्तंच श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते। तस्मात् अवि-क्रयोऽयम्--इति भा॰(
“स्ववतामपि दर्शयति”

१६ सू॰‘ पत्नी वै पारिणय्यस्य ईष्टे--पत्यैव गतमनुमतं क्रियते। तथा
“भसदा पत्नीः सयाजयन्ति, भसद्वीर्या हि पत्नयःभसदावा एताः परगृहाणाम् ऐश्वर्य्यमवरुन्धते” भा॰।
“स्ववतोस्तु वचनादैककर्म्यं स्यात्”

१७ सू॰स्ववन्तावुभावपि दम्पती--इत्येवं तावत् स्थितम्। तत्र स-न्देहः,--किं पृथक् पत्नी यजेत, पृथक् यजमानः उत-सम्भूय यजेयाताम्! --इति। किं प्राप्तम्?--पृथक्त्वेन। कुतः?। एकवचनस्य विवक्षितत्यात्, उपादेयत्वेन कर्त्ता‘ यजेत’ --इति श्रूयते तस्मात् एकवचनं विवक्ष्यते,--यथान द्वौ पुरुषौ सम्भूय यजेयाताम्, तथा अत्रापि द्रष्टव्यम्। एवं प्राप्ते व्रूमः,--
“स्ववतोस्तु वचनात्तयोः सहक्रियाएवं स्मरन्ति,--‘ धर्म्मे चार्थे च कामे च नातिचरि-तव्यः’ --इति, तथा‘ सह धर्म्मश्चरितव्यः, सहापत्यम् उत्पादयितव्यम्’ --इत्युच्यते,--स्मृतिवचनेन श्रुतिवचनं युक्तंबाधितुम्’। न--इति व्रूमः,--इह किञ्चित् कर्म, स्त्रीपुं-सवर्तृकमेव, यथा दर्शपूर्णमासौ--ज्योतिष्टोमः--इति,यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन च ऋतज्येन होमउच्यते, तत्र अन्यतराभावे वैगुण्यम्।
“ननु पुंसो यजमानस्य यजमानावेक्षितमाज्यं, स्त्रियायजमानायाः पत्न्यवेक्षितं भविष्यति’ --इति। न--इतिआह,--नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारोयदि, तदैवं स्यात्, आज्यसंस्कारश्च अयं, गुणभूतौ ईक्षि-तारौ, तत्र अन्यतरापाये नियतं वैगुण्यं, सर्वाङ्गोपसंहारी च प्रयोगवचनः। तत्र एतत् स्यात्,--स्त्रीयज-माना पुमांसं परक्रेष्यात आज्यस्य ईक्षितारं पुमांश्चस्त्रियन्त्ववेक्षित्रीम्--इति। तच्च न, पत्नीति हि यज्ञस्य[Page2307-a+ 38] स्वामिनी इत्युच्यते, न क्रीता पत्नी--इति सम्बन्धिशब्दोऽयं यजमानः--इति च स्वामी, क्रीतः। तस्मात्स्त्रीपुंसयोरेकम् एवञ्जातीयकं कर्म्म--इति। (
“तत्र श्रुतिसामर्थ्यात्--‘ यः--कश्चित्, यया कयाचित्सह सम्भूय यजेत’ --इति प्राप्ते इदम् उच्यते,--‘ यस्त्वयाकश्चित् धर्म्मः कयाचित् सह कर्त्तव्यः, सीऽनया सह--इति, तेन न श्रुतिविरोधः स्मृतेः--इति गम्यते। अथयदुक्तं,--केबलस्य पुंसोऽधिकारः केवलायाश्च स्त्रियाः,‘ यजेतं--इत्येकवचनस्य विवक्षितत्वात्--इति, तत्परिहर्तव्यम्। इदं तावदयं प्रष्टव्यः--‘ यजेत’ --इत्ये-कवचने विवक्षिते, षोडशभिरृत्विग्भिः सहयागोभवति इत्येवम् उच्यते, प्रतिकारकं क्रियाभेदः, याजमा-नानेव पदार्थान् परिक्रयादीन् कुर्वन्‘ यजते’ इत्युच्यतेयजमानः, आध्वर्यवानेव कुर्वन् अध्वर्युर्यजति--इत्येवम्उच्यते, यथा सम्भरणमेव कुर्वती स्थाली पक्तिं करोति--इत्युच्यते, यस्य च कारकस्य य आत्मीयोव्यापारः, सएकवचने विवक्षिते एकेन कर्त्तव्यो भवति--इति। एवंचेत् यावान् व्यापारो यजमानस्य, स तावान् न सम्भूयकर्त्तव्यः, एकेनैको याजमानेऽपरेणापरः। द्वादशे वा शतेएकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशत्--इति। इहतु पत्नीव्यापारः अन्थ एव, न तत्र पत्नी प्रवर्त्तमानायजमानस्य एकत्वं विहन्ति, यथा अध्वर्युराध्वर्यवेषु प्रवर्त्त-मानः। अवश्यं च सह पत्न्या यष्टव्यं, मध्यगं हि इदंदम्पत्योर्धनं तत्र यागोऽवश्यं सह पन्न्या कर्त्तव्यः, इतरथाअन्यतरानिच्छयां त्याग एव न संवर्त्तेत, तथाहि द्वितीययापत्न्या विना त्यागौनैवावकल्पते, यस्य द्वितीया पत्न्यस्ति,तत्र क्रत्वर्थान् एका करिष्यति। कर्ष्टसंस्कारार्थेषु नैवदोषः, सम्भवन्ति हि तानि सर्वत्र--इति” भा॰(
“लिङ्गदर्शनाच्च”

१८ सू॰।
“लिङ्गं खल्वपि दृश्यते,‘ योक्त्रेण पत्नीं सन्नह्यति मेख-लया यजमानं निथुनत्वाय” --इति। यदि स्त्रीपुंसा-येकब, योक्त्रस्य मेखलायाश्च विभागो वाक्यात् गम्यते,मियुनसम्भषश्च, तदेतत् स्त्रीपुंससाधनके कर्म्मण्युपपद्य-ते, न अन्यथा” भा॰(
“क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते”

१९ सू॰
“स्थितादुत्तरनुच्यते। तुशब्दः पक्षं व्यावर्त्तयति। नैतदस्ति,यदुकं स्ववती स्त्री--इति, क्रीता हि सा, दृष्टार्थत्वात्अधिरथशतदानस्य, अतो यदस्याः स्वामित्वम् उच्यते, तत्[Page2307-b+ 38] भक्त्या यथा पूर्ण्णकोऽस्माकं वलीबर्द्दाताम् ईष्टे--इति,एवं पत्न्यपि पारिणय्यस्य ईष्टे--इति” भा॰
“फलार्थित्वातु स्वामित्वेनाभिसम्बन्धः”

२० सू॰(
“नैतदस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति, फ-लार्थिनी हि सा, स्मृतिर्नादरिष्यते, स्मृत्यनुरोधात्अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्” भा॰(
“फलवत्तां च दर्शयति”

२१ सू॰(
“सं पत्नी पन्या सुकृतेन गच्छतां यज्ञस्य धुर्यायु-क्तावभूताम्, सञ्जानानौ विजहताम् अरातीर्दिविज्यतिरजरमारभेताम्” इति दम्पत्योः फलं दर्शयति। तस्मात् अप्युभावधिकृतौ--इति सिद्धम्” शवरभाष्यम्।
“शूद्रानीपैः क्रयक्रीतैः कर्म्म कुर्वन् पतत्यधः” स्मृतिः। क्रयनक्षपाणि मु॰ चि॰ पी॰ धा॰ त{??}तानि यथा।
“क्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्ष क्रयोऽपि न। पौष्णाम्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः” मु॰ चि॰।
“अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन्क्रयवि-क्रयनक्षत्राण्यनुष्टभाह क्रयर्क्षेइति। क्रयनक्षत्रे विक्रयोन कार्यः, तथा विक्रयर्क्षे क्रयोऽपि न कार्यः,नन्विदमयुक्तं विक्रयोनाम मौल्यं गृहीत्वा वस्तुदानं क्र-योनाम मौल्यं दत्त्वा स्वग्रहणं यदा येन क्रयः कर्त्तव्यःतदान्येग विक्रयोऽपि कर्त्तव्यस्तत्र क्रयविक्रयनक्षत्राणांमहाभेदादुभयविधमुहूर्त्तानुपपत्तिः उच्यते विक्रेत्रा य-दा मुहूर्तोविक्रयार्थं गृह्यते तदा क्रयिणोऽनुज्ञां लब्ध्वा या-वदिष्टं वस्तु स्वगृहात्पृथक् क्रियते, तत्कर्भ विक्रयशब्द-वाच्यं यदा तु क्रयिणा क्रयमुहूर्त्तंप्राप्यते तदा विक्रेत्रेमू-ल्यद्रव्यंदत्त्वा पृथक् कृतविक्रेतृवस्त गृह्यते तर्त्कमक्र य-शब्दवाच्यमिति मत्वात्र समाधिः। अथवा क्रयिविक्रेत्रो-रन्यतरस्य कदाचित्मुहूर्तसम्भवोदुयोवनावश्य-कत्वे। आवश्यकत्वे तु मुहूर्त्तगवेषणायां कालविलम्बनिष्पत्तावन्येन तृतीयेन मुहूर्त्तविचारमनङ्गीकृत्य सम-वस्तुप्राप्त्या वस्तुग्रहणसिद्धिसम्भवात् तदा विव्रेतु-रेव मुहूर्त्तविचारः। एवं च क्रेतुरप्यवश्यविक्रेतव्यस्य व-स्तुतो यदा गृहीता सम्भवेतदैव मुक्षूर्तमनालोच्य वस्तु-दानमावश्यकम् मुहूर्त्तविचारतः कालविलम्बे तावद्र-व्यपाप्यनुपपत्तेः। तदा तु क्रयण एव मुहूर्त्तविचारः। मन्वेनमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधाना-त्तयोः परस्परगतनिषेधो न युज्यते यथा राजदर्शनविहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमि-[Page2308-a+ 38] त्यर्थाद्गम्यते, सर्वं
“वाक्यं सावधारणं भवतीति” न्यायात्उच्यते। क्रयनक्षत्रे क्रयः कार्य इत्युक्तेः बिक्रयस्य स्वतन्त्रकर्मत्वात् तत्र क्रयर्क्षेनिषेधाभावः एवं विक्रयर्क्षेष्वपिक्रयनिषेधाभावः तत्र निषेधे सत्यन्यनक्षत्राणां मध्यम-त्वावगतेः कदाचित् क्रयनक्षत्राणां मध्यमत्वमङ्गीकृत्यविक्रयस्य विहितमुहूर्त्तानुपलब्धौ तत्र मुहूर्त्तोमध्यमोऽपि-ग्राह्यस्तदथेमपि वाचनिकस्तन्निषेधः अतः। क्रयविक्रयनक्षत्रेभ्योभिन्ननक्षत्रेषु क्रयविक्रयौ मध्यमावित्य नुमिमःनिषेधस्य वाचनिकत्वमुक्तं दीपिकायाम्
“यमादिशक्रा-दिहुताशपूर्वावेष्टाः क्रये विक्रयणेऽतिशस्ताः। पौष्णाऽश्वि-चित्राम्बुषवातकर्ण्णाः शस्ताः क्रये विक्रयणे निषिद्धाः” इतिअथ क्रयमुहूर्त्त उच्यते। तत्र पौष्णंरेवती अम्बुपः शत-तारका अश्विनी वातः स्वाती श्रवणः चित्रा एतानि भानि-क्रये शुभानि विक्रये निषिद्धानि च सम्मतिरत्रोक्तैव”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय¦ m. (-यः) Buying, purchase. E. क्री to buy, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रयः [krayḥ], [क्री भावे अच्] Buying, purchasing. -Comp. -आरोहः a market, fair. -क्रीत a. bought. -लेख्यम् a deed of sale, conveyance &c. (गृहं क्षेत्रादिकं क्रीत्वा तुल्यमूल्या- क्षरान्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते Bṛihaspati). विक्रयौ (du.) trade, traffic, buying and selling; Ms.8. 5;7.127. cf. also क्रयविक्रयवेलायां काचः काचो मणिर्मणिः Udb.-विक्रयिकः a trader, merchant. -विक्रयिन् a.

buying or selling, striking a bargain; Ms.5.41;8.4; Y.2.262.

One who buys an article at a lower rate and sells it at a higher rate; दानसागर, Bibliotheca Indica 274. Face. I, p.27. -शीर्षम् the coping of a wall.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय etc. See. क्री.

क्रय m. buying , purchase VS. TS. S3Br. Ka1tyS3r. Mn. etc.

क्रय m. the purchase-price VarBr2S. lxxxii , 9.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kraya, ‘sale,’ is a word which does not actually occur in the Rigveda, though the verb krī, from which this noun is derived, is found there.[१] Both noun and verb are common in the later Saṃhitās.[२] Sale appears to have regularly consisted in barter in the Rigveda:[३] ten cows are regarded as a possible price for an (image of) Indra to be used as a fetish, while elsewhere not a hundred, nor a thousand, nor a myriad are considered as an adequate price (śulka) for the purchase of Indra.[४] The Atharvaveda[५] mentions, as possible objects of commerce, garments (dūrśa), coverlets (pavasta), and goatskins (ajina). The haggling of the market was already familiar in the days of the Rigveda,[६] and a characteristic hymn of the Atharvaveda[७] is directed to procuring success in trade. The ‘price’ was called Vasna, and the ‘merchant’ Vaṇij. his greed being well known.[८]

There is little evidence of a standard of value in currency having been adopted. When no specific mention is made of the standard, the unit was probably the cow.[९] In a considerable number of passages of the Śatapatha Brāhmaṇa[१०] and elsewhere,[११] however, the expression hiraṇyaṃ śata-mānam suggests that there must have been some standard other than cows, though it might in all these passages be rendered as ‘gold worth a hundred cows.’ But the use of the Kṛṣṇala as a measure of weight[१२] suggests that the meaning is ‘gold weighing a hundred Kṛṣṇalas,’ and this seems the more probable explanation. This unit seems not to be known in the Rigveda, where the meaning of the term Manā, which occurs once, is mysterious, and where necklets (Niṣka) seem to have been one of the more portable forms of wealth, like jewellery in modern India, and may perhaps have served as a means of exchange.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय पु.
(क्री+अच्) सोम लता को खरीदना, का.श्रौ.सू. 7.1.25 (पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्)।

  1. iv. 24, 10.
  2. Kraya: Taittirīya Saṃhitā, iii. 1, 2, 1;
    vi. 1, 3, 3;
    Vājasaneyi Saṃhitā, viii. 55;
    xix. 13;
    Śatapatha Brāhmaṇa, iii. 3, 2, 10, etc.;
    krī: Av. iii. 15, 2;
    Taittirīya Saṃhitā, vi. 1, 10, 3;
    vii. 1, 6, 2, etc.;
    apa-krī: Av. viii. 7, 11;
    pari-krī: Av. iv. 7, 6, etc.;
    vi-krī: Vājasaneyi Saṃhitā, iii. 49, etc.
  3. iv. 24, 10.
  4. Rv. viii. 1, 5.
  5. iv. 7, 6.
  6. iv. 24, 9. See Oldenberg, ṚgvedaNoten, 1, 419, 420, correcting Sieg, Die Sagenstoffe des Ṛgveda, 91, and Geldner's Kommentar on iv. 24.
  7. iii. 15. See Bloomfield, Hymns of the Atharvaveda, 352;
    Whitney, Translation of the Atharvaveda, 111, 112.
  8. Rv. i. 33, 3, and See Paṇi.
  9. Cf. Harisvāmin on Satapatha Brāhmaṇa, xiii. 4, 2, 1, where he renders sahasrārha as equal to ‘worth a thousand cows,’ in which Eggeling follows him;
    Saṃkṣiptasāra on Kātyāyana Śrauta Sūtra, xxii. 10, 33.
  10. xii. 7, 2, 13;
    9, 1, 4;
    xiii. 1, 1, 4;
    2, 3, 2;
    4, 1, 13;
    xiv. 3, 1, 32. Cf. v. 5, 5, 16;
    xiii. 4, 1, 6.
  11. Pañcaviṃśa Brāhmaṇa, xviii. 3, 2, where a long series of compounds of numerals with -māna occurs;
    Kāṭhaka Saṃhitā, viii. 5;
    xiv. 8;
    xxii. 8.
  12. Cf. Kāṭhaka Saṃhitā, xi. 4;
    Taittirīya Brāhmaṇa, i. 3, 6, 7;
    Anupada Sūtra, ix. 6: Weber, Indische Streifen, 1, 99-103.

    Cf. Zimmer, Altindisches Leben, 255260. Barter had for the most part passed away by the time of the Jātakas, an illustration of the modern character of the society they represent. See Mrs. Rhys Davids, Journal of the Royal Asiatic Society, 1901, 874 et seq.
"https://sa.wiktionary.org/w/index.php?title=क्रय&oldid=497664" इत्यस्माद् प्रतिप्राप्तम्