यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिज पुं।

वणिक्

समानार्थक:वैदेहक,सार्थवाह,नैगम,वाणिज,वणिज्,पण्याजीव,आपणिक,क्रयविक्रयक

2।9।78।1।4

वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्. पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः॥

वृत्ति : वाणिज्यम्

 : नौकया_वाणिज्यकारी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिजः [vāṇijḥ], 1 A merchant.

The submarine fire.

The Libra sign of the zodiac.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिज m. (also written बाणिज; fr. वणिज्)a merchant , trader TBr. MBh. (See. Pa1n2. 6-2 , 13 )the submarine fire (supposed to be at the south-pole) L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāṇija denotes a ‘merchant’ as a hereditary profession (‘son of a Vaṇij’) in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१]

  1. Vājasaneyi Saṃhitā, xxx. 17;
    Taittirīya Brāhmaṇa, iii. 4, 14, 1.
"https://sa.wiktionary.org/w/index.php?title=वाणिज&oldid=504227" इत्यस्माद् प्रतिप्राप्तम्