यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश, लु स्पृहि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।) लु, वष्टि धनं लोकः । इति दुर्गादासः ॥

वशम्, क्ली, (वश + “वशिरण्योरुपसंख्यानम् ।” ३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या अप् ।) इच्छा । प्रभुत्वम् । आयत्तता । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । १३४ । ७ । “वशे बलवतां धर्म्मः सुखं भोगवतामिव ॥”)

वशः, त्रि, (वष्टीति । वश + अच् ।) आयत्तः । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । ८ । १७ । “गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशो- ऽभवत् ॥”)

वशः, पुं, (वश + भावे अप् ।) इच्छा । इति संकीर्णवर्गे अमरः ॥ (उश्यते इष्यते इति । वश + कर्म्मणि अप् ।) वेश्यागृहम् । आय- त्तता । प्रभुत्वम् । इति त्रिकाण्डशेषः ॥ जन्म । इति हेमचन्द्रः ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश पुं।

इच्छा

समानार्थक:वश,कान्त,इष्टि,काम

3।2।8।1।3

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

 : परद्रव्येच्छा, बुभुक्षा, पिपासा, जिज्ञासा

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश¦ स्पृहायाम् अदा॰ पर॰ सक॰ सेट। वष्टि उष्टः उशन्ति। अवट् अवाशीत् अवशीत् उवाश ऊशतुः।

वश¦ पुंन॰ वश--भावे अप्, कर्त्तरि अच् वा।

१ आयत्तत्वे

२ प्रभुत्वे च आयत्ते त्रि॰ शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश¦ mfn. (-शः-शा-शं)
1. Humbled, subdued, tamed, over-powered.
2. Enthralled, subdued by charms and incantations, fascinated, charmed, enchanted. mn. (-शः-शं) Wish, desire. n. (-शं)
1. Autho- rity, supremacy, mastership.
2. Subjection, submission, the state of being completely tamed and over-powered.
3. Birth. m. (-शः) The residence of harlots. f. (-शा)
1. A woman.
2. A wife.
3. A daughter.
4. A barren cow.
5. A barren woman.
6. A female ele- phant.
7. A husband's sister. E. वश् to desire, aff. अप् or अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश [vaśa], a. [वश् कर्तरि अच् भावे अप् वा]

Subject to, influenced by, under the influence or control of, usually in comp; शोकवशः, मृत्युवशः &c.

Obedient, submissive, compliant.

Humbled, tamed.

Charmed, fascinated.

Subdued by charms.

शः, शम् Wish, desire, wil; Ait. Up.5.2.

Power, influence, control, mastership, authority, subjection, submission; स्ववश 'subject to oneself', independent; परवश 'under the influence of others'; अनयत् प्रभुशक्तिसंपदा वशमेको नृपती- ननन्तरान् R.8.19; वशं नी, or आनी to reduce to subjection, subdue, win over; वशं गम्-इ-या &c. to become subject to, give way, yield, submit; विषमालोड्य पास्यामि मा कीचकवशं गमम् Mb.4.21.48; न शुचो वशं वशिनामुत्तम गन्तुमर्हसि R.8.9; वशे कृ or वशीकृ to subdue, overcome, win over; to fascinate, bewitch; वशात् (abl.) is frequently used adverbially in the sense of 'through the force, power or influence of', 'on account of', 'for the purpose of'; दैववशात्, वायुवशात्, कार्यवशात् &c.

Being tamed.

Birth. -शः The residence of harlots.-Comp. -अनुग, -ग, -वर्तिन् (so वशंगत) a. obedient to the will of another, submissive, subject; नमस्यामो देवान्ननु हतविधेस्ते$पि वशगाः Bh.2.94. (-m.) a servant. -आढ्यकः a porpoise. -इन्द्रिय a. one who has the command of his senses. -उपनयनम् an instrument to bring people under control; न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्डः Kau. A.1.4. -कारक a. leading to subjection. -क्रिया winning over, subjection. -ग a. subject, obedient; नमस्यामो देवान्ननु हतविधेस्ते$पि वशगाः Bh.2.94; Pt.1.139. (-गा) an obedient wife.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश m. will , wish , desire RV. etc. etc. (also pl. वशान् अनुor अनु वश, " according to wish or will , at pleasure ")

वश m. authority , power , control , dominion (in AV. personified) ib. ( acc. with verbs of going e.g. with इ, अनु-इ, गम्, आ-गम्, य, आ-पद्, आ-स्थाetc. , " to fall into a person's [gen.] power , become subject or give way to " ; acc. with नी, आ-नीand प्र-युज्, or loc. with कृ, लभ्or Caus. of स्थाor सं-स्था, " to reduce to subjection , subdue " ; loc. with भू, वृत्, स्थाand सं-स्था, " to be in a person's [gen.] power " ; वशेन, शात्,and श-तः, with gen. or ifc. , " by command of , by force of , on account of , by means of , according to ")

वश m. birth , origin L.

वश m. a brothel L. (See. वेश)

वश m. Carissa Carandas L.

वश m. the son of a वैश्यand a करणीL.

वश m. N. of a ऋषिpreserved by the अश्विन्s RV.

वश m. (with अश्व्य)of the supposed author of RV. viii , 46 (in S3Br. etc. also of this hymn itself)

वश m. = वाल्मीकिGal.

वश m. pl. N. of a people AitBr. MBh.

वश mf( आ)n. willing , submissive , obedient , subject to or dependent on( gen. ) Katha1s. BhP. Pan5cat.

वश mf( आ)n. docile L.

वश mf( आ)n. free , licentious L.

वश n. (See. वसा)liquid fat , grease AV. AitBr. Ka1t2h.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAŚA : A hermit who is praised in the Ṛgveda. (Ṛgveda, Maṇḍala 1, Sūkta 116).


_______________________________
*13th word in right half of page 833 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


2. Vaśa, plur., is the name of a tribe mentioned in the Aitareya Brāhmaṇa[१] as being in Madhyadeśa along with the Kurus, the Pañcālas, and the Uśīnaras. They are also connected with the Matsyas according to the Kauṣītaki Upaniṣad.[२] The Vaśas and Uśīnaras are spoken of as united in the Gopatha Brāhmaṇa:[३] the names[४] seem to indicate that the Vaśas and Uśīnaras were connected.

  1. viii. 14, 3.
  2. iv. 1 (reading sa-Vaśa-Matsyeṣu for the savasan-Matsyeṣu of the manuscripts, which is otherwise emended to SatvanMatsyeṣu, Keith, Śāṅkhāyana Āraṇyaka, 36, n. 2;
    Journal of the Royal Asiatic Society, 1908, 367).
  3. i. 2, 9, where the text has Śavasa-Uśīnareṣu, which is nonsense. Cf. Sa-Vaśa-Uśīnarāṇām in Aitareya Brāhmaṇa, viii. 14, 3. and n. 2.
  4. As both derived from the root vaś, ‘desire.’

    Cf. Oldenberg, Buddha, 393, n.;
    407, n.
"https://sa.wiktionary.org/w/index.php?title=वश&oldid=504173" इत्यस्माद् प्रतिप्राप्तम्