यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनेयः, पुं, जनमेजयकृतवेदार्थग्रन्थः । स तु वैशम्पायनशापादुच्छन्नः । इति मत्स्यपुराणम् ॥ (वाजसनेः सूर्य्यस्य छात्रः । वाजसनि + ढक् । याज्ञवल्क्यः । यथा, बृहदारण्यके । “आदित्या- नीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञ- वल्क्येनाख्यायन्ते ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनेय¦ पु॰ वाजसनेः सूर्य्यस्य छात्रः ढक्। याज्ञ-वल्क्ये
“आदित्यानीमानि शुक्लानि यजूंपि वाजसने-येन याज्ञवल्क्येनाख्यायन्ते” वृहदारण्य॰ श्रुतिः। अस्यार्थः। आदित्यादधीतान्यादित्यानि शुक्लानिशुद्धानि। इयमत्र आख्यायिका। व्यासशिष्योवैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजु-र्वेदमध्यापयत्। तत्र दैवात् केनापि हेतुना क्रुद्धोवैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति। स योगसामर्थ्यान् मूर्तां विद्यां विधायोद्ववाम। वान्तानि यजूंपि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायन-शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षन्। तानि यजूषिवुद्धिमालिन्यात् कृष्णानि जातानि। ततो दुखितोयाज्ञवल्क्यः सूर्य्यमाराध्यान्यानि शक्लानि यजूषिपाप्तवान्। तानि च जाबालगौधेयकाण्वमाध्यन्दिनादिभ्यःपञ्चदशशिष्येभ्यः पाठितवान्” वेददी॰।
“एवंस्ततःस भगवाम् वाजिरूपधरो रविः। यजूंष्ययातयामानिसुनयेऽदात् प्रसादतः। यजुर्भिरकरोच्छाखा दशपञ्चशतै-र्विभुः। जगृहुर्वाजसन्यस्ताः। काण्वमाध्यन्दिनादयः” भाग॰

१२ ।

६ ।

६७ श्लो॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनेयः [vājasanēyḥ], N. of Yājñavalkya, the author of the Vājasaneyi Samhitā or the Śukla Yajurveda.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनेय/ वाज--सनेय etc. See. s.v.

वाजसनेय m. patr. of याज्ञवल्क्य( m. pl. the school of -V वाजसनेय) S3Br.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀJASANEYA : A religion or religious book (scripture). At the end of Kaliyuga, people will become thieves and lose all good qualities, and moreover fifteen branches of the Veda Vājasaneya alone will be accepted as Regulations of life. (Agni Purāṇa, Chapter 16).

_______________________________
*13th word in right half of page 820 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vājasaneya is the patronymic of Yājñavalkya in the Bṛhadāraṇyaka Upaniṣad[१] and the Jaiminīya Brāhmaṇa.[२] His school, the Vājasaneyins, are mentioned in the Sūtras.[३]

  1. vi. 3, 15;
    4, 33 (Mādhyaṃdina = vi. 3, 7;
    5, 3 Kāṇva).
  2. ii. 76 (Journal of the American Oriental Society, 15, 238).
  3. Anupada Sūtra, vii. 12;
    viii. 1. Cf. Weber, Indische Studien, 1, 44, 53, 83, 283;
    2, 9;
    4, 140, 257, 309;
    10, 37, 76, 393, etc.
"https://sa.wiktionary.org/w/index.php?title=वाजसनेय&oldid=508630" इत्यस्माद् प्रतिप्राप्तम्