pu:കുതിര pra:കുതിര

वाजिन्

संस्कृतम् सम्पाद्यताम्

  • वाजिन्, अश्र्वः, घोटकः, तिरगः, तुरङ्गः, पालकः, वाहः, रत्थ्यः, हयः, तुरंगमः, हरिः, सु्पर्णः, अक्रः, अमृतबन्धुः, अमृतसहोदरः, अरावन्, अर्वत्, अर्हसानः, अविष्ठुः, किङ्किरः, किन्विन्, किन्धिन्, कीकटः, कीकटकः, कुण्डिन्, कुरुटिन्, केशरिन्, क्रमणः, क्रान्तः, ॠतुपशुः, खरुः, ग्रहभोजनः, गुहः, चामरिन्, घोटः, टारः, तुरंगः, दुर्मुखः, धाराटः, धुर्यः, निगालवत्, पिञ्जरः, पीथिः, प्रकीर्णः, बाहः, ब्रह्माग्रभूः, प्रचेलः, प्रमथः, प्रयागः, मरुद्रथः, माषाशः, मयः, राजस्कन्धः, राजवाहः, रामः, रसिकः, यज्ञपशुः, ययुः, युद्धसारः, लक्ष्मीपुत्रः, वाहनश्रेष्ठः, वारुः,वीक्ष्यः, वोरुखानः, वृषलः, व्यतिः, श्रीभ्रातृः, श्रीपुत्रः।

नामः सम्पाद्यताम्

  • वाजिन् नाम अश्र्वः, तुरंगमः।
  • वाजिन् नाम शरः । - वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः - माघ १२-६२।
  • वाजिन् नाम पक्षिः । वाजिबाणाश्वपक्षिषु - मेदिनी ।

पर्यायपदानि सम्पाद्यताम्

  1. अर्वा
  2. अश्वः
  3. गन्धर्वम्
  4. घोटकः
  5. तुरम्गमः
  6. पीती
  7. सैन्धवम्
  8. हयम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजी [न्] पुं, (वाजी वेगोऽस्त्यस्येति । वाज + इनिः ।) घोटकः । (यथा, रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः ॥” वाजः पक्षोऽस्त्यस्येति ।) बाणः । पक्षी । इत्य- मरः ॥ वासकः । इति शब्दरत्नावली ॥ (वजति गच्छतीति । वज् + णिनिः । त्रि, चलनवान् यथा, वाजसनेयसंहितायाम् । २९ । १ । “वाजी वहन्वाजिनं जातवेदो देवानां वक्षि- प्रियमासधस्थम् ॥” “वजति वाजी । वजगतौ चलनवान् ।” इति तद्भाष्ये महीधरः ॥ * ॥ वाजमन्नमस्यास्तीति अन्नवान् । यथा, ऋग्वेदे । ३ । २ । १४ । “तमीमहे नमसा वाजिनं बृहत् ॥” “वाजिनं अन्नवन्तम् ।” इति तद्धाष्ये सायणः ॥ वाजः पक्षोऽस्त्यस्येति । पक्षविशिष्टः । यथा, भागवते । ४ । ७ । १६ । “मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र- बाजिना ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।33।2।2

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः। नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाजिन् पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।1

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाजिन् पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।107।2।1

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ। द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन्¦ पु॰ वाजः वेमः पक्षो वा अस्त्यस्य इनि।

१ घोटके

२ वाणे

३ वा{??}के च शब्दर॰।

४ वेभवति त्रि॰ स्वियांङीप्। मा म।

५ {??}न्धायथ

६ प्राठक्याम्{??}[Page4873-a+ 38] राजनि॰।

७ देवभेदे पु॰। वाजिनशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन्¦ m. (-जी)
1. A horse.
2. An arrow.
3. A bird.
4. A plant (Justicia adhenatoda.) f. (-जिनी) A mare. E. वाज speed or a feather, &c., and इनि poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् [vājin], a. [वाज-अस्त्यर्थे इनि]

Swift, quick.

Strong.

Winged; having anything for wings; मुष्णं- स्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना Bhāg.4.7.19. -m.

A horse; न गर्दभा वाजिधुरं वहन्ति Mk.4.17; सत्यमतीत्य हरितो हरींश्च वर्तन्ते वाजिनः Ś.1; R.3.43;4.25,67; Śi.18.31.

An arrow.

A follower of the Vājasaneyin branch of the Yajurveda; एतावदित्याह च वाजिनां श्रुतिः A. Rām.7.5.21.

The sun; ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि T. Up.1.1.

N. of Indra, Bṛihaspati and other gods.

A bird; शूलव्यालसमाकीर्णां प्राणिवाजिनि- षेविताम् Mb.7.14.16.

The number 'seven'.

नी A mare.

N. of Uṣas (dawn).

Food (Ved.).-Comp. -गन्धः Name of a tree, Physalis Flexuosa. (Mar. आसंध); Mātaṇga L.11.31. -दन्तः, -दन्तकः Adhatoda Vasika (Mar. अडूळसा). -पृष्ठः the globeamaranth. -भक्षः a chick-pea. (Mar. चणा, हरभरा). -भूः, -भूमिः a place abounding in horses. -भोजनः a kind of kidney-bean (Mar. मूग). -मेघः a horse-sacrifice.-योजकः a driver, groom. -राजः N. of Viṣṇu. -विष्ठा the Indian fig-tree (Mar. वड). -शाला a stable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् mfn. swift , spirited , impetuous , heroic , warlike RV. etc. etc. (with रथm. a war-chariot ; superl. वाजिन्-तम)

वाजिन् mfn. strong , manly , procreative , potent RV. TS. Br.

वाजिन् mfn. winged , ( ifc. )having any thing for wings BhP.

वाजिन् mfn. feathered (as an arrow) Hariv.

वाजिन् m. a warrior , hero , man RV. (often applied to gods , esp. to अग्नि, इन्द्र, the मरुत्s etc. )

वाजिन् m. the steed of a war-chariot ib.

वाजिन् m. a horse , stallion Mn. MBh. etc.

वाजिन् m. N. of the number " seven " Gol. (See. अश्व)

वाजिन् m. a bridle L.

वाजिन् m. a bird L.

वाजिन् m. an arrow L.

वाजिन् m. Adhatoda Vasika L.

वाजिन् m. pl. " the Coursers " , a class of divine beings (prob. the steeds of the gods , but accord. to TBr. अग्नि, वायुand सूर्य) RV. Br. S3rS. ( वाजिनां सामN. of a सामन्A1rshBr. )

वाजिन् m. the school of वाजसनेय(so called because the Sun in the shape of a horse revealed to याज्ञवल्क्यpartic. यजुस्verses called अ-यातयामानिSee. ) VP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vājin in several passages of the Rigveda[१] denotes ‘steed’ with reference to its swiftness and strength. In one passage[२] it is perhaps, as Ludwig[३] thinks, a proper name, that of a son of Bṛhaduktha, but this view seems forced.

  1. ii. 5, 1;
    10, 1;
    34, 7;
    iii. 53, 23;
    vi. 75, 6;
    x. 103, 10, etc.
  2. x. 56, 2.
  3. Translation of the Rigveda, 3, 133.
"https://sa.wiktionary.org/w/index.php?title=वाजिन्&oldid=506955" इत्यस्माद् प्रतिप्राप्तम्