यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाण¦ पु॰ वण--घञ्।

१ शरे अमरः

२ गवां स्तने

३ दैत्यभेदे

४ केवले मेदि॰

५ वह्नौ त्रिका॰

६ काण्डावयवे विश्वः

७ भद्रमुञ्जे राजनि॰ कादम्बरीग्रन्थकारके

८ कविभेदे च
“पञ्चवाणस्तु वाणः” इति प्रसन्नराघवम्।

९ नीलझिण्ट्यांपुंस्त्री॰ अमरः। अस्योष्ठ्यादित्वमिव्यन्ये।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाण¦ m. (-णः)
1. An arrow.
2. A name of fire.
3. The name of a sover- eign considered also as an Asura or infernal being, the son o t BALI, father. of USHA4, destroyed by VISHN4U.
4. The udder of a cow.
5. Alone, solitary.
6. A pipe, a fife, a flute. mf. (-णः-णा)
1. Blue Barleria.
2. The root or feathered part of an arrow. E. वण् or बण् to sound or go, aff. घञ्; whence this word and other deriva- tives are sometimes also written with an initial ब |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणः [vāṇḥ], 1 Sounding, sound; वाणैर्बाणैः समासक्तम् Ki.15. 1.

An arrow; see बाण.

Music.

A harp with 1 strings. -Comp. -शब्दः the sound of a lute; नीहारे वाणशब्दे च Ms.4.113 (v. l.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाण m. (fr. वण्; often written बाणSee. )sounding , a sound Kir. xv , 10

वाण m. an arrow(See. बाण, p.727 for comp. ) RV. ix , 50 , 1

वाण m. music ( esp. of flutes , harps etc. ) RV. i , 85 , 10 etc. AV. x , 2 , 17 (here written बाण)

वाण m. a harp with 100 strings TS. Br. S3rS.

वाण n. the sound of a partic. little hand-drum L.

वाण w.r. for वानin वानदण्डand वानप्रस्थ(See. 3. and 6. वान).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāṇa in the Rigveda[१] and the Atharvaveda[२] denotes ‘instrumental music’ according to the St. Petersburg Dictionary; but in the later Saṃhitās[३] and the Brāhmaṇas[४] a ‘harp’ or ‘lyre’ with a hundred strings (śata-tantu), used at the Mahāvrata ceremony. The Rigveda[५] clearly refers to the seven ‘notes’ (dhātu) of the instrument, which are called elsewhere[६] the seven Vāṇīs, unless the latter expression be taken as referring to the metres.[७]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाण पु.
वीणा, मा.श्रौ.सू. 7.2.7-4 घास के सौ तारों वाली (वीणा) वाजपेय में बजाई जाती है, आप.श्रौ.सू. 21.17.1०. इसका वादन महाव्रत में स्तोत्र गायन के समय भी किया जाता है, द्रा.श्रौ.सू. 11.1.1०, द्रष्टव्य - डांगे, एस.ए. JIH 46 (2), 1968, पृ. 271-28०।

  1. i. 85, 10;
    viii. 20, 8;
    ix. 97, 8;
    x. 32, 4. Cf. Hopkins, Journal of the American Oriental Society, 17, 67.
  2. x. 2, 17.
  3. Taittirīya Saṃhitā, vii. 5, 9, 2;
    Kāṭhaka Saṃhitā, xxxiv. 5.
  4. Pañcaviṃśa Brāhmaṇa, v. 6, 12;
    xiv. 7, 8;
    Aitareya Āraṇyaka, v. 1, 4, etc.
  5. x. 32, 4.
  6. i. 164, 24;
    iii. 1, 6;
    7, 1;
    ix. 103, 3, etc.
  7. Macdonell, Vedic Grammar, 64.

    Cf. Zimmer, Altindisches Leben, 289, who thinks the meaning is ‘flute’ in Rv. i. 85, 10, but not necessarily. Max Müller, Sacred Books of the East, 32, 138, render it ‘voice’ in i. 85, 10;
    ix. 97, 8, and ‘arrow’ in viii. 20, 8;
    ix. 50, 1, and this sense is accepted in Bo7htlingk's Dictionary, s.v. 1 vāṇa for ix. 50, 1.
"https://sa.wiktionary.org/w/index.php?title=वाण&oldid=504225" इत्यस्माद् प्रतिप्राप्तम्