यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुः, पुं, (तन्यते विस्तीर्य्यते इति तनोति वा । तन + “सितनिगमीति ।” उणां १ । ७० । इति तुन् ।) सूत्रम् । इत्यमरः । २ । १० । २८ ॥ (यथा, महाभारते । १२ । ४७ । २२ । “यस्मिन् नित्यं तते तन्तौ दृढे स्रगिव तिष्ठति ॥”) ग्राहः । इति हेमचन्द्रः ॥ सन्ततिः । यथा, -- “अन्तःस्थः सर्व्वभूतानामात्मा योगेश्वरो हरिः । स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥” इति श्रीभागवतम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु पुं।

तन्तवः

समानार्थक:सूत्र,तन्तु

2।10।28।1।4

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

वृत्तिवान् : पटनिर्माता,तन्तुवानः

 : यज्ञोपवीतम्, हस्तसूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु¦ पु॰ तन--तुन्।

१ सूत्रे अमरः तन्तुवायः। तन्तुदामन-पर्वणोः” नरसिं॰ पु॰
“तस्मिन्नोतमिदं प्रोतं विश्वं शाटीवतन्तुषु” भाग॰

९ ।

९ ।

७ ।
“तिरष्क्रियन्ते कृमितन्तुजालैः” रघुः।

२ ग्राहे हेम॰।

३ सन्ताने
“तेषामुत्पन्नतन्तूनामपत्यंदायमर्हति” मनुः।
“संवेष्टमानं बहुभिर्मोहात्तन्तुभिरा-त्मजैः। कोषकार इवात्मानं वेष्टयन्नावबुध्यसे” भा॰शा॰

३३

१ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु¦ m. (-न्तुः)
1. A thread.
2. A shark.
3. Offspring, race, descendants. E. तन् to spread or stretch, Unadi affix तुन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुः [tantuḥ], [तन्-तुन्]

A thread, cord, wire, string, line; चिन्तासंततितन्तु Māl.5.1; Me.7.

A cob-web R.16.2.

filament; विसतन्तुगुणस्य कारितम् Ku.4. 29.

An offspring, issue, race; स्वमायया$वृणोद्गर्भं वैराट्याः कुरुतन्तवे Bhāg.1.8.14; Mb.6.43.98.

A shark.

The Supreme Being; Bhāg.8.16.31.

A snare, fetter (पाश); ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना Mb.5. 57.41. -Comp. -करणम् spinning. -कार्यम् a web.-काष्ठम् a piece of wood or brush used by weavers for cleaning threads. -कीटः a silk-worm. -कृन्तनम् cutting off the propagation of a family; तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः Bhāg.6.5.43. -नागः a (large) shark. -निर्यासः the palmyra tree. -नाभः a spider.-पर्वन् n. the anniversary of the day of full-moon in the month of Srāvaṇa when Krisna was invested with the sacred thread.

भः the mustard seed.

a calf. -वर्धनः 'increasing the race', N. of Viṣṇu, also of Śiva. -वाद्यम् any stringed musical instrument.-वानम् weaving.

वापः a weaver.

a loom.

weaving.

वायः a spider.

a weaver; तन्तुवायो दशपलं दद्यादेकपलाधिकम् Ms.8.397; तन्तुवायास्तुन्नवायाः ... Śiva. B.31.19.

weaving. ˚दण्डः a loom. -विग्रहा a plantain. -शाला a weaver's workshop. -संतत a. woven, sewn. (तम्) woven cloth. -संततिः f., -संतानः weaving. -सारः the betel-nut tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु m. a thread , cord , string , line , wire , warp (of a web) , filament , fibre RV. etc.

तन्तु m. a cobweb W.

तन्तु m. a succession of sacrificial performances BhP.

तन्तु m. any one propagating his family in regular succession Ka1tyS3r. iii A1p. TUp. MBh. (See. कुल-)etc.

तन्तु m. a line of descendants AitBr. vii , 17

तन्तु m. any continuity (as of thirst or hope) MBh. xii , 7877 Ma1lati1m.

तन्तु m. N. of a सामन्A1rshBr.

तन्तु m. = -नागL.

तन्तु m. ( g. गर्गा-दि)N. of a man Pravar. iv , 1

तन्तु m. See. काष्ठ-, वर-, सप्त-.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANTU : A Brahmavādī son of Viśvāmitra. (Chapter 4, Anuśāsana Parva).


_______________________________
*13th word in right half of page 785 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tantu appears properly to mean ‘thread,’ and in particular the ‘warp’ of a piece of weaving, as opposed to Otu, the ‘woof.’ Both senses are found in the Atharvaveda.[१] In the Śatapatha Brāhmaṇa[२] the ‘warp’ is called anuchāda, the ‘woof’ paryāsa, the tantavaḥ being the ‘threads.’ In the Taittirīya Saṃhitā,[३] on the other hand, the ‘warp’ is prācīna-tāna, the ‘woof’ otu. The threads or cords of the throne (Pary ṅka) are referred to in the Kauṣītaki Upaniṣad.[४]

In the Rigveda the word is used only metaphorically, and this is its most frequent use even in the Brāhmanas.[५] See also Vāṇa.

  1. xiv. 2, 51 (opposed to otu);
    xv. 3, 6 (the prāñcaḥ and tiryañcaḥ threads or cords of the throne of the Vrātya [Āsandī]).
  2. iii. 1, 2, 18;
    Eggeling, Sacred Books of the East, 26, 8, 9.
  3. vi. 1, 1, 4.
  4. i. 5;
    Keith, Śāṅkhāyana Āraṇyaka, 20, n. 2.
  5. St. Petersburg Dictionary, s.v. It is applied to the filaments of plants in Rv. x. 134, 5;
    to the spider's web in Bṛhadāraṇyaka Upanisad. ii. 1, 23.
"https://sa.wiktionary.org/w/index.php?title=तन्तु&oldid=499866" इत्यस्माद् प्रतिप्राप्तम्