यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायनः, पुं, (वत्सस्य गोत्रापत्यं युवा । वत्स + यञ् । ततो यूनि फक् ।) मुनिविशेषः । तत्प- र्य्यायः । मन्दनागः २ पक्षिलः ३ स्वामी ४ । इति त्रिकाण्डशेषः ॥ (अयं हि कामसूत्रकर्त्ता । यथा, कुट्टनीमते । ७७ । “वात्सायनमयमवुधं बाह्यान्दूरेण दत्तकाचार्य्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्त्रञ्च ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन¦ पु॰ वत्सस्य गोत्रापत्यं युवा वत्स + यञ् ततो यूनिफल।

१ युनि वत्सगोत्रापत्ये।

२ न्यायसूत्रभाष्यकारकेपक्षिक्षाख्ये मुनौ पं त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन¦ m. (-नः) The name of a Muni. E. वात्स्य the father of the sage, and फक् aff. of descent.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायनः [vātsyāyanḥ], 1 N. of the author of the Kāmasūtras (a work on erotic subjects).

N. of the author of a commentary on the Nyāya Sūtras.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन m. patr. of वात्स्यg. शार्ङ्गरवा-दि( f( ई). ib. )

वात्स्यायन m. N. of various authors ( esp. of the काम- सूत्रs and of the न्याय-भाष्य) Pan5cat. Va1s. , Introd. Cat.

वात्स्यायन mf( ई)n. relating to or composed by वात्स्यायनCat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vātsyāyana, ‘descendant of Vātsya,’ is the name of a teacher in the Taittirīya Āraṇyaka (i. 7, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वात्स्यायन&oldid=474553" इत्यस्माद् प्रतिप्राप्तम्